Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Taittirīyāraṇyaka
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.1 svādhyāyo vai brahmayajñaḥ /
BaudhDhS, 2, 11, 7.4 tasmāt svādhyāyo 'dhyetavya iti hi brāhmaṇam //
Gautamadharmasūtra
GautDhS, 1, 5, 4.1 nityasvādhyāyaḥ //
GautDhS, 1, 5, 8.1 devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma //
Taittirīyāraṇyaka
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 1.0 tapaḥ svādhyāya iti brāhmaṇam //
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha vā eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 12, 5.2 teno haivāsyaitad ahaḥ svādhyāya upātto bhavati //
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
Mahābhārata
MBh, 3, 32, 25.1 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca /
MBh, 3, 111, 8.2 kaccit tvayā prīyate caiva vipra kaccit svādhyāyaḥ kriyate ṛśyaśṛṅga //
MBh, 3, 297, 32.2 svādhyāya eṣāṃ devatvaṃ tapa eṣāṃ satām iva /
MBh, 5, 186, 11.2 svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam //
MBh, 6, BhaGī 16, 1.3 dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam //
MBh, 12, 60, 9.2 svādhyāyo 'dhyāpanaṃ caiva tatra karma samāpyate //
MBh, 12, 288, 44.2 svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate /
MBh, 13, 128, 49.1 tatra rājñaḥ paro dharmo damaḥ svādhyāya eva ca /
Amarakośa
AKośa, 2, 454.2 svādhyāyaḥ syājjapaḥ sutyābhiṣavaḥ savanaṃ ca sā //
Kūrmapurāṇa
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 2, 43.1 bhikṣācaryā ca śuśrūṣā guroḥ svādhyāya eva ca /
KūPur, 2, 11, 24.2 svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam //
Liṅgapurāṇa
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 89, 25.2 nityaṃ svādhyāya ityete niyamāḥ parikīrtitāḥ //
Matsyapurāṇa
MPur, 164, 24.1 kālaḥ pākaśca paktā ca draṣṭā svādhyāya eva ca /
Viṣṇupurāṇa
ViPur, 3, 13, 18.2 dānaṃ pratigraho yajñaḥ svādhyāyaśca nivartate //
ViPur, 6, 6, 3.1 tadīkṣaṇāya svādhyāyaścakṣuryogastathāparam /
Viṣṇusmṛti
ViSmṛ, 59, 21.1 svādhyāyo brahmayajñaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 1.1, 4.1 svādhyāyaḥ praṇavādipavitrāṇāṃ japo mokṣaśāstrādhyayanaṃ vā //
YSBhā zu YS, 2, 32.1, 7.1 svādhyāyo mokṣaśāstrāṇām adhyayanaṃ praṇavajapo vā //
Abhidhānacintāmaṇi
AbhCint, 2, 163.1 svādhyāyaḥ śrutirāmnāyaśchando vedastrayī punaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 4.2 brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam //
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 14, 20.2 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā //
Garuḍapurāṇa
GarPur, 1, 49, 5.1 bhikṣācaryātha śuśrūṣā guroḥ svādhyāya eva ca /
GarPur, 1, 49, 11.1 bhūmau mūlaphalāśitvaṃ svādhyāyastapa eva ca /
GarPur, 1, 49, 33.1 svādhyāyaḥ syānmantrajāpaḥ praṇidhānaṃ hareryajiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 218.1 yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam /
Haribhaktivilāsa
HBhVil, 4, 178.2 yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /