Occurrences

Baudhāyanadharmasūtra
Kauṣītakagṛhyasūtra
Taittirīyāraṇyaka
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇusmṛti

Baudhāyanadharmasūtra
BaudhDhS, 2, 16, 5.1 svādhyāyenarṣīn pūjya somena ca puraṃdaram /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 19.1 svādhyāyena kṣipraṃ pāpmānam apahanyām iti ca //
Taittirīyāraṇyaka
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 19.0 sarvaṃ copāṃśu saha svādhyāyena //
Mahābhārata
MBh, 3, 177, 7.1 kratubhis tapasā caiva svādhyāyena damena ca /
MBh, 9, 36, 43.2 svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ //
MBh, 12, 17, 15.1 tapasā brahmacaryeṇa svādhyāyena ca pāvitāḥ /
MBh, 12, 19, 12.2 anantā adhanā eva svādhyāyena divaṃ gatāḥ //
MBh, 12, 60, 12.1 pariniṣṭhitakāryastu svādhyāyenaiva brāhmaṇaḥ /
MBh, 12, 78, 7.2 svādhyāyenānvitaṃ rājann araṇye saṃśitavratam //
MBh, 12, 166, 8.1 svādhyāyena viyukto hi brahmavarcasavarjitaḥ /
MBh, 12, 230, 13.1 pariniṣṭhitakāryo hi svādhyāyena dvijo bhavet /
MBh, 12, 281, 10.1 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā /
MBh, 13, 35, 8.2 svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha //
Manusmṛti
ManuS, 2, 28.1 svādhyāyena vratair homais traividyenejyayā sutaiḥ /
ManuS, 3, 81.1 svādhyāyenārcayetarṣīn homair devān yathāvidhi /
Kūrmapurāṇa
KūPur, 1, 2, 15.2 svādhyāyenejyayā dūrāt tān prayatnena varjaya //
Liṅgapurāṇa
LiPur, 1, 35, 24.1 svādhyāyena ca yogena dhyānena ca yajāmahe /
Viṣṇusmṛti
ViSmṛ, 67, 44.1 svādhyāyenāgnihotreṇa yajñena tapasā tathā /