Occurrences

Carakasaṃhitā
Mahābhārata
Bodhicaryāvatāra
Ratnaṭīkā
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Gūḍhārthadīpikā
Tarkasaṃgraha

Carakasaṃhitā
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Mahābhārata
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
Bodhicaryāvatāra
BoCA, 1, 25.2 yatparārthāśayo'nyeṣāṃ na svārthe'pyupajāyate //
BoCA, 5, 52.1 parārtharūkṣaṃ svārthārthi pariṣatkāmameva vā /
BoCA, 6, 91.1 etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ /
BoCA, 6, 91.1 etāvāṃśca bhavetsvārtho dhīmataḥ svārthavedinaḥ /
BoCA, 6, 127.1 tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
BoCA, 8, 24.2 na svārthena vinā prītiryasmādbālasya jāyate //
BoCA, 8, 25.1 svārthadvāreṇa yā prītirātmārthaṃ prītireva sā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 40.0 svārthe kapratyayaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 36.2 yatra saṃkīrtanenaiva sarvasvārtho 'bhilabhyate //
BhāgPur, 11, 19, 2.1 jñāninas tv aham eveṣṭaḥ svārtho hetuś ca saṃmataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 12.2 yunakti svārthasiddhyarthaṃ bhūtair anabhilakṣitaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 12.2, 1.0 etān kārakair bhogasādhanais tattvabhāvabhuvanādibhir yuktān svatejasā nijecchāśaktyā samyagadhiṣṭhāya svārthasiddhyartham ityātmīyasya vyāpārasya sampattaye yadvā svairātmabhir arthyata ityartho bhogāpavargalakṣaṇaḥ puruṣārthaḥ tasya niṣpattyarthaṃ niyojayati na tūnmattavat nāpy aprayojanaṃ prayojanānuddeśena mandasyāpyapravṛtteḥ naca krīḍārthaṃ rāgādivirahiṇas tadasaṃbhavāt nāpyātmanimittaṃ paripūrṇatvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 640.0 yadyapyayam arthavādaḥ tathāpi mānāntaravirodhābhāvāt svārthe pramāṇam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 2.2, 5.0 sūtakaḥ sūta eva sūtakaḥ svārthe kaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 42.1 svārthānumitiparārthānumityor liṅgaparāmarśa eva karaṇam /