Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 10, 15.2 svake pāṇau pṛthurvatsaṃ kṛtvā svāyambhuvaṃ manum //
MPur, 111, 11.1 yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati /
MPur, 115, 18.2 draṣṭuṃ sa tīrthasadanaṃ viṣayānte svake nadīm //
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 144, 71.2 āśrayanti sma pratyantānhitvā janapadānsvakān //
MPur, 146, 74.1 evamastviti taṃ devo jagāma svakamālayam /
MPur, 146, 75.1 āhāramicchanbhāryāṃ svāṃ na dadarśāśrame svake /
MPur, 148, 24.2 jagāma tridivaṃ devo daityo'pi svakamālayam //
MPur, 150, 107.1 tānpramathyātha danujo mukuṭaṃ tatsvake rathe /
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 153, 175.1 cicheda puṅkhadeśeṣu svake sthāne ca lāghavāt /
MPur, 153, 217.1 sa bhūyo rathamāsthāya jagāma svakamālayam /
MPur, 154, 286.2 pāṇāvādāya hi sutāṃ gantumaicchatsvakaṃ puram //
MPur, 154, 358.2 atha nārāyaṇo devaḥ svakāṃ chāyāṃ samāśrayat //
MPur, 154, 398.1 tvadīyamaṃśaṃ pravilokya kalmaṣātsvakaṃ śarīraṃ parimokṣyate hi yaḥ /
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 158, 29.2 vyasarjayat svakānyeva gṛhāṇyādarapūrvakam //