Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Nāradasmṛti
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 4.9 bhagavān api svakāt pātrād bhikṣupātreṣv āhāraṃ saṃkramayati /
Lalitavistara
LalVis, 5, 2.3 atha bodhisattvaḥ svakācchirasaḥ paṭṭamaulaṃ cāvatārya maitreyasya bodhisattvasya śirasi pratiṣṭhāpayāmāsa /
Mahābhārata
MBh, 12, 119, 2.2 āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate //
Manusmṛti
ManuS, 9, 195.2 svakād api ca vittāddhi svasya bhartur anājñayā //
Kūrmapurāṇa
KūPur, 2, 26, 61.2 aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet //
Nāradasmṛti
NāSmṛ, 2, 14, 26.1 steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 79.1 atha khalu sa gṛhapatiḥ svakānniveśanādavatīrya apanayitvā mālyābharaṇāny apanayitvā mṛdukāni vastrāṇi caukṣāṇyudārāṇi malināni vastrāṇi prāvṛtya dakṣiṇena pāṇinā piṭakaṃ parigṛhya pāṃsunā svagātraṃ dūṣayitvā dūrata eva sambhāṣamāṇo yena sa daridrapuruṣastenopasaṃkrāmet //
SDhPS, 11, 79.1 atha khalu bhagavān śākyamunistathāgatastasyāṃ velāyāṃ svānnirmitānaśeṣataḥ samāgatān viditvā pṛthakpṛthak siṃhāsaneṣu niṣaṇṇāṃśca viditvā tāṃścopasthāyakāṃsteṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmāgatān viditvā chandaṃ ca taistathāgatairarhadbhiḥ samyaksaṃbuddhairārocitaṃ viditvā tasyāṃ velāyāṃ svakāddharmāsanādutthāya vaihāyasamantarīkṣe 'tiṣṭhat //