Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 13.2 sarvāḥ kanyāḥ sa kauravyo ratham āropayat svakam /
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 5, 31, 17.1 yathocitaṃ svakaṃ bhāgaṃ labhemahi paraṃtapa /
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 6, 75, 37.2 paśyatāṃ sarvasainyānāṃ ratham āropayat svakam //
MBh, 6, 78, 49.2 rājānaṃ sarvalokasya ratham āropayat svakam //
MBh, 7, 71, 3.1 rakṣamāṇāḥ svakaṃ vyūhaṃ droṇasyāpi ca sainikāḥ /
MBh, 9, 18, 55.2 duryodhanaḥ svakaṃ sainyam abravīd bhṛśavikṣatam //
MBh, 9, 28, 86.4 svakaṃ sa hayam utsṛjya prāṅmukhaḥ prādravad bhayāt //
MBh, 12, 271, 14.2 na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam //
MBh, 12, 271, 15.2 vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati //
MBh, 12, 271, 53.2 jīvāḥ pare tadbalaveṣarūpā vidhiṃ svakaṃ yānti viparyayeṇa //
MBh, 13, 45, 19.1 yo manuṣyaḥ svakaṃ putraṃ vikrīya dhanam icchati /
Manusmṛti
ManuS, 3, 220.2 vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet //
ManuS, 8, 50.2 na sa rājñābhiyoktavyaḥ svakaṃ saṃsādhayan dhanam //
Rāmāyaṇa
Rām, Bā, 9, 13.2 hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam //
Rām, Yu, 49, 25.1 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate /
Rām, Utt, 65, 25.1 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam /
Saṅghabhedavastu
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Kirātārjunīya
Kir, 13, 48.1 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ /
Kūrmapurāṇa
KūPur, 2, 19, 32.1 nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
KūPur, 2, 34, 49.2 svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat //
Matsyapurāṇa
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 146, 74.1 evamastviti taṃ devo jagāma svakamālayam /
MPur, 148, 24.2 jagāma tridivaṃ devo daityo'pi svakamālayam //
MPur, 153, 217.1 sa bhūyo rathamāsthāya jagāma svakamālayam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
Skandapurāṇa
SkPur, 10, 22.1 tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 19.1 kamaṇḍaluṃ ca saṃsthāpya sarvatīrtham ayaṃ svakam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 17.2 viprān daśa varān kṛtvā svakaṃ doṣaṃ prakāśayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 4, 37.1 adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam //
SDhPS, 4, 44.1 atha khalu bhagavan sa āḍhyaḥ puruṣaḥ svake niveśanadvāre siṃhāsane upaviṣṭastaṃ svakaṃ putraṃ sahadarśanenaiva pratyabhijānīyāt //
SDhPS, 4, 77.1 sa cāḍhyaḥ puruṣo gavākṣavātāyanena taṃ svakaṃ putraṃ paśyet saṃkāradhānaṃ śodhayamānam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 48.1 tadā sa kaṇvabhūpālaḥ svakaṃ dūtaṃ samādiśat /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 132, 12.2 ye tyajanti svakaṃ dehaṃ tatra tīrthe jitendriyāḥ //