Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 11.0 apāṅ prāṅ eti svadhayā gṛbhīta ity apānena hy ayaṃ yataḥ prāṇo na parāṅ bhavati //
Aitareyabrāhmaṇa
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 8.0 sarvata evainaṃ svadhā upakṣaranti ya evaṃ veda //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha vā eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
Atharvaveda (Paippalāda)
AVP, 1, 13, 4.1 tasya pātāraṃ sacatāṃ purīṣam ūrjā svadhā sacatām etam eṣā /
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 5, 2, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcād uccā svadhā abhi pra tasthau //
AVP, 5, 6, 3.2 guhā ye 'nye sūryāḥ svadhām anu caranti te //
AVP, 10, 5, 3.1 karīṣiṇīṃ phalavatīṃ svadhām irāṃ ca no gṛhe /
AVP, 12, 16, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 3, 29, 1.2 avis tasmāt pra muñcati dattaḥ śitipāt svadhā //
AVŚ, 4, 1, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcair uccaiḥ svadhā abhi pra tasthau //
AVŚ, 4, 34, 8.2 sa me mā kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu //
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 96, 3.2 somas tāni svadhayā naḥ punātu //
AVŚ, 6, 97, 2.1 svadhāstu mitrāvaruṇā vipaścitā prajāvat kṣatraṃ madhuneha pinvatam /
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 8, 4, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
AVŚ, 8, 10, 11.1 ūrja ehi svadha ehi sūnṛta ehīrāvaty ehīti //
AVŚ, 8, 10, 23.1 sodakrāmat sā pitṝn āgacchat tāṃ pitara upāhvayanta svadha ehīti /
AVŚ, 8, 10, 23.3 tām antako mārtyavo 'dhok tāṃ svadhām evādhok /
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 10, 10, 6.1 yajñapadīrākṣīrā svadhāprāṇā mahīlukā /
AVŚ, 10, 10, 17.1 tad bhadrāḥ sam agacchanta vaśā deṣṭry atho svadhā /
AVŚ, 10, 10, 18.1 vaśā mātā rājanyasya vaśā mātā svadhe tava /
AVŚ, 11, 7, 13.1 sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ /
AVŚ, 12, 1, 22.2 bhūmyāṃ manuṣyā jīvanti svadhayānnena martyāḥ /
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 5, 3.0 svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam //
AVŚ, 13, 2, 3.1 yat prāṅ pratyaṅ svadhayā yāsi śībhaṃ nānārūpe ahanī karṣi māyayā /
AVŚ, 13, 4, 23.0 bhūtaṃ ca bhavyaṃ ca śraddhā ca ruciś ca svargaś ca svadhā ca //
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 1, 45.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
AVŚ, 18, 1, 54.2 ubhā rājānau svadhayā madantau yamaṃ paśyāsi varuṇaṃ ca devam //
AVŚ, 18, 2, 20.2 svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ //
AVŚ, 18, 2, 35.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
AVŚ, 18, 2, 35.2 tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām //
AVŚ, 18, 2, 52.2 jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi //
AVŚ, 18, 3, 8.2 tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ //
AVŚ, 18, 3, 30.1 prācyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 31.1 dakṣiṇāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 32.1 pratīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 33.1 udīcyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 34.1 dhruvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 35.1 ūrdhvāyāṃ tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 4, 36.2 ūrjaṃ duhānam anapasphurantam upāsate pitaraḥ svadhābhiḥ //
AVŚ, 18, 4, 39.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu //
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 4, 71.1 agnaye kavyavāhanāya svadhā namaḥ //
AVŚ, 18, 4, 72.1 somāya pitṛmate svadhā namaḥ //
AVŚ, 18, 4, 73.1 pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ //
AVŚ, 18, 4, 74.1 yamāya pitṛmate svadhā namaḥ //
AVŚ, 18, 4, 75.1 etat te pratatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 76.1 etat te tatāmaha svadhā ye ca tvām anu //
AVŚ, 18, 4, 77.1 etat te tata svadhā //
AVŚ, 18, 4, 78.1 svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ //
AVŚ, 18, 4, 79.1 svadhā pitṛbhyo antarikṣasadbhyaḥ //
AVŚ, 18, 4, 80.1 svadhā pitṛbhyo diviṣadbhyaḥ //
AVŚ, 18, 4, 85.1 namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 10, 1.2 oṃ pitṝn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.3 oṃ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.4 oṃ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.5 oṃ mātṝḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.6 oṃ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.7 oṃ prapitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.8 oṃ mātāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.9 oṃ mātuḥ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.10 oṃ mātuḥ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.11 oṃ mātāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.12 oṃ mātuḥ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.13 oṃ mātuḥ prapitāmahīḥ svadhā namas tarpayāmi //
BaudhDhS, 2, 10, 2.1 om ācāryān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.2 om ācāryapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.3 oṃ gurūn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.4 oṃ gurupatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.5 oṃ sakhīn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.6 oṃ sakhipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.7 oṃ jñātīn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.8 oṃ jñātipatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.9 om amātyān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.10 om amātyapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.11 oṃ sarvān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.12 oṃ sarvāḥ svadhā namas tarpayāmīti //
BaudhDhS, 2, 10, 4.2 svadhā stha tarpayata me pitṝn /
BaudhDhS, 2, 14, 7.4 somāya pitṛpītāya svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 7.5 yamāyāṅgirasvate pitṛmate svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 7.6 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāheti //
BaudhDhS, 2, 17, 38.2 oṃ bhūḥ svadhā /
BaudhDhS, 2, 17, 38.3 oṃ bhuvaḥ svadhā /
BaudhDhS, 2, 17, 38.4 oṃ suvaḥ svadhā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 26.2 digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 27.2 ardhamāsaiśca māsaiś cāntar anyaṃ prapitāmahād dadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 30.3 vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 34.2 pitṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.3 pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.4 prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.5 mātṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.6 pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.7 prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.8 mātāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.9 mātuḥ pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.10 mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.11 mātāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.12 mātuḥ pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.13 mātuḥ prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.14 ācāryāya svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.15 ācāryapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.16 gurubhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.17 gurupatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.18 sakhibhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.19 sakhipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.20 jñātibhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.21 jñātipatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.22 amātyebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.23 amātyapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.24 sarvebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.25 sarvābhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 40.1 sarvaiḥ kāmais tarpayan svadhāyuktāni brahmāṇy abhiśrāvayan rakṣoghnāni ca nairṛtāni ca //
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 12.1 saṃvatsare sapiṇḍīkaraṇaṃ sāgnaukaraṇaṃ sābhiśrāvaṇaṃ sapūrvaṃ sadaivaṃ sadhūpaṃ sadīpaṃ sasvadhā sanamaskāraṃ sāpūpam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 4.0 athāhavanīyam abhipraiti preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā ta āvahanti kavayaḥ purastāt devebhyo juṣṭam iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 5.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu /
BhārGS, 2, 13, 5.4 ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn /
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 11.1 anugebhyaḥ svadhā nama iti madhye //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 2.1 yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 8, 5.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 1.2 svadhā pitṛbhyo 'ntarikṣasadbhya iti dvitīyam /
BhārŚS, 1, 9, 1.3 svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
Chāndogyopaniṣad
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
Gautamadharmasūtra
GautDhS, 1, 2, 5.1 na brahmābhivyāhārayed anyatra svadhāninayanāt //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
Gopathabrāhmaṇa
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 16, 20.0 sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate //
GB, 1, 4, 7, 5.0 svadhāyā upasadaḥ //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 17.0 svadhā devī devatā bhavanti //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 5, 21, 6.0 anarvāṇaś ca ha vā ṛtāvantaś ca pitaraḥ svadhāyām āvṛṣāyanta vayaṃ vadāmahai vayaṃ vadāmahā iti //
GB, 2, 1, 24, 12.0 oṃ svadhety āśrāvayati //
GB, 2, 1, 24, 13.0 astu svadheti pratyāśrāvayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.2 somāya pitṛmate svadhā namaḥ /
HirGS, 2, 10, 7.3 yamāyāṅgirasvate pitṛmate svadhā namaḥ /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.6 antardadha ṛtubhir ahorātraiḥ susandhibhir ardhamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadhe svadhā namaḥ /
HirGS, 2, 10, 7.9 amuṣmai svadhā namaḥ /
HirGS, 2, 10, 7.10 amuṣmai svadhā namaḥ /
HirGS, 2, 10, 7.13 tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.2 svadhā namaḥ /
HirGS, 2, 11, 1.5 svadhā namaḥ /
HirGS, 2, 11, 1.8 svadhā namaḥ /
HirGS, 2, 11, 3.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 12, 4.2 svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ /
HirGS, 2, 12, 4.4 svadhā pitṛbhyo 'ntarikṣasadbhyaḥ /
HirGS, 2, 12, 4.6 svadhā pitṛbhyo diviṣadbhyaḥ /
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
HirGS, 2, 14, 4.3 ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇāṃ svadhā namaḥ /
HirGS, 2, 14, 4.6 svadhā namaḥ /
HirGS, 2, 14, 4.9 svadhā namaḥ /
HirGS, 2, 14, 6.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 15, 2.3 svadhā namaḥ /
HirGS, 2, 15, 7.4 svadhā namaḥ /
HirGS, 2, 15, 9.3 tadbrāhmaṇair atipūtam annaṃ tamakṣitaṃ tanme astu svadhā namaḥ /
HirGS, 2, 15, 9.6 svadhā namaḥ /
HirGS, 2, 15, 10.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 2, 1, 6.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 17.0 āmāsu pakvam amṛtaṃ niviṣṭaṃ mayā prattaṃ svadhayā madadhvam iti //
JaimGS, 2, 1, 18.2 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.4 ebhir matprattaiḥ svadhayā madadhvam ihāsmabhyaṃ vasīyo 'stu devāḥ /
JaimGS, 2, 1, 18.6 vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.9 eṣā va ūrg eṣā vaḥ svadhā cāmatta ca pibata ca mā ca vaḥ kṣeṣṭa /
JaimGS, 2, 1, 18.10 svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam /
JaimGS, 2, 1, 18.10 svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam /
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 1, 19.0 athaitāni brāhmaṇebhya upanikṣipya svāṅguṣṭhenānudiśaty amuṣmai svadhāmuṣmai svadheti //
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 15.4 akṣīyamāṇam upajīvatainan mayā prattaṃ svadhayā madadhvam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
Jaiminīyabrāhmaṇa
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 10.0 atha yat samidham abhyādadhāti yayā svadhayā vanaspatīn praviṣṭo bhavati tām evāsmiṃstat saṃbharati //
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
Kauśikasūtra
KauśS, 5, 9, 14.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 5, 1.2 medasaḥ kulyā upa tān sravantu satyā eṣām āśiṣaḥ santu kāmāḥ svāhā svadheti vapāyās trir juhoti //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 9, 1.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 4.1 yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām //
Khādiragṛhyasūtra
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 5, 9, 11.0 oṃ svadhety astu svadheti vāśrutapratyāśrute //
KātyŚS, 5, 9, 12.0 svadhā nama iti vaṣaṭkāraḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
KāṭhGS, 63, 12.0 amuṣmai svadhā namo 'muṣmai svadhā nama iti yathāliṅgam anumantrya bhojayet //
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 2.1 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
MS, 1, 1, 10, 2.2 tām airayaṃś candramasi svadhābhis tāṃ dhīrāsaḥ kavayo 'nudiśyāyajanta //
MS, 1, 2, 13, 6.7 svadhā pitṛbhyaḥ /
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 17, 35.0 svadhā vā etā amuṣmiṃl loke //
MS, 1, 10, 18, 38.0 svadhā nama iti vaṣaṭkaroti //
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 3, 11, 5, 53.0 ūrjam apacitiṃ svadhām //
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
MS, 3, 16, 2, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi //
Mānavagṛhyasūtra
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.1 somāya pitṛmate svadhā nama iti juhoti yamāyāṅgirasvate pitṛmate svadhā nama iti dvitīyām /
MānGS, 2, 9, 13.2 agnaye kavyavāhanāya svadhā nama iti tṛtīyām //
MānGS, 2, 12, 20.0 adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 6.6 pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 2, 9, 9.0 pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ //
Taittirīyasaṃhitā
TS, 1, 1, 2, 1.3 preyam agād dhiṣaṇā barhir accha manunā kṛtā svadhayā vitaṣṭā /
TS, 1, 1, 9, 3.8 purā krūrasya visṛpo virapśinn udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajante //
TS, 1, 1, 11, 1.5 svadhā pitṛbhya ūrg bhava barhiṣadbhyaḥ /
TS, 1, 3, 4, 4.6 namo devebhyaḥ svadhā pitṛbhyaḥ /
TS, 5, 1, 11, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhām asmai yajamānāya dhehi //
TS, 6, 3, 2, 5.9 svadhā pitṛbhya ity āha /
Taittirīyāraṇyaka
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
Vaitānasūtra
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 5, 11.1 astu svadheti pratyāśrāvayati //
VaitS, 2, 5, 12.5 astu svadheti vaktavyaṃ pratyāśrāvaṇam atra tv iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 7.1 anyatrodakakarmasvadhāpitṛsaṃyuktebhyaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 28.2 yām airayaṃś candramasi svadhābhis tām u dhīrāso anudiśya yajante //
VSM, 2, 7.3 svadhā pitṛbhyaḥ /
VSM, 2, 30.1 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
VSM, 2, 32.4 namo vaḥ pitaraḥ svadhāyai /
VSM, 2, 34.2 svadhā stha tarpayata me pitṝn //
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
VSM, 10, 21.3 avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ /
VSM, 11, 69.1 dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi /
Vārāhagṛhyasūtra
VārGS, 17, 15.0 pitṛbhyaḥ svadhety anuṣajet //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 12.2 somāya pitṛmate svadhā namaḥ /
VārŚS, 1, 2, 3, 12.3 yamāyāṅgirasvate svadhā namaḥ /
VārŚS, 1, 2, 3, 12.4 agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām //
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 3, 2, 5.1 dhā asi svadhā asi /
VārŚS, 1, 7, 4, 39.1 udaṅṅ atikrāmaṃ somāya pitṛmate 'nu svadhety anuvācayati //
VārŚS, 1, 7, 4, 40.1 o svadhety āśrāvayati //
VārŚS, 1, 7, 4, 41.1 astu svadheti pratyāśrāvayati //
VārŚS, 1, 7, 4, 42.1 somaṃ pitṛmantaṃ svadheti saṃpreṣyati //
VārŚS, 1, 7, 4, 43.1 svadhā nama iti vaṣaṭkāraḥ //
VārŚS, 3, 2, 7, 49.2 pitṛbhyaḥ svadhāyibhyaḥ svadhā namaḥ /
VārŚS, 3, 2, 7, 49.3 pitāmahebhyaḥ svadhāyibhyaḥ svadhā namaḥ /
VārŚS, 3, 2, 7, 49.4 prapitāmahebhyaḥ svadhāyibhyaḥ svadhā nama iti //
VārŚS, 3, 4, 3, 1.2 tasyādadhātu ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasaḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 10.1 svadhā pitṛbhya iti prācīnāvītī śeṣaṃ dakṣiṇā ninayet //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
ĀśvGS, 4, 7, 14.1 tāḥ pratigrāhayiṣyaṃt sakṛt sakṛt svadhā arghyā iti //
ĀśvGS, 4, 7, 30.1 prakīryānnam upavīyoṃ svadhocyatām iti visṛjet //
ĀśvGS, 4, 7, 31.1 astu svadheti vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 10, 5, 2, 20.14 svadheti pitaraḥ /
ŚBM, 13, 8, 1, 4.2 svadhā vai śarat /
ŚBM, 13, 8, 1, 4.3 svadho vai pitṝṇām annaṃ /
ŚBM, 13, 8, 1, 4.4 tad enam anne svadhāyāṃ dadhāti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
Ṛgveda
ṚV, 1, 6, 4.1 ād aha svadhām anu punar garbhatvam erire /
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 51, 5.1 tvam māyābhir apa māyino 'dhamaḥ svadhābhir ye adhi śuptāv ajuhvata /
ṚV, 1, 64, 4.2 aṃseṣv eṣāṃ ni mimṛkṣur ṛṣṭayaḥ sākaṃ jajñire svadhayā divo naraḥ //
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 108, 12.1 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe /
ṚV, 1, 113, 13.2 atho vy ucchād uttarāṁ anu dyūn ajarāmṛtā carati svadhābhiḥ //
ṚV, 1, 144, 2.2 apām upasthe vibhṛto yad āvasad adha svadhā adhayad yābhir īyate //
ṚV, 1, 154, 4.1 yasya trī pūrṇā madhunā padāny akṣīyamāṇā svadhayā madanti /
ṚV, 1, 164, 30.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
ṚV, 1, 164, 38.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 165, 6.1 kva syā vo marutaḥ svadhāsīd yan mām ekaṃ samadhattāhihatye /
ṚV, 1, 168, 9.2 te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan //
ṚV, 1, 176, 2.2 anu svadhā yam upyate yavaṃ na carkṛṣad vṛṣā //
ṚV, 1, 180, 6.1 ni yad yuvethe niyutaḥ sudānū upa svadhābhiḥ sṛjathaḥ purandhim /
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 3, 4, 7.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 7, 8.1 daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayā madanti /
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 26, 8.2 varṣiṣṭhaṃ ratnam akṛta svadhābhir ād id dyāvāpṛthivī pary apaśyat //
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra /
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 4, 13, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 14, 5.2 kayā yāti svadhayā ko dadarśa diva skambhaḥ samṛtaḥ pāti nākam //
ṚV, 4, 26, 4.2 acakrayā yat svadhayā suparṇo havyam bharan manave devajuṣṭam //
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 45, 6.2 sūraś cid aśvān yuyujāna īyate viśvāṁ anu svadhayā cetathas pathaḥ //
ṚV, 4, 52, 6.2 uṣo anu svadhām ava //
ṚV, 4, 58, 4.2 indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ //
ṚV, 5, 32, 4.1 tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām /
ṚV, 5, 34, 1.1 ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate /
ṚV, 5, 60, 4.1 varā ived raivatāso hiraṇyair abhi svadhābhis tanvaḥ pipiśre /
ṚV, 6, 2, 8.2 parijmeva svadhā gayo 'tyo na hvāryaḥ śiśuḥ //
ṚV, 6, 44, 1.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 2.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 6, 44, 3.2 somaḥ sutaḥ sa indra te 'sti svadhāpate madaḥ //
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 35, 3.1 śaṃ no dhātā śam u dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ /
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 78, 4.2 āsthād rathaṃ svadhayā yujyamānam ā yam aśvāsaḥ suyujo vahanti //
ṚV, 7, 104, 9.1 ye pākaśaṃsaṃ viharanta evair ye vā bhadraṃ dūṣayanti svadhābhiḥ /
ṚV, 8, 10, 4.2 tā yajñasyādhvarasya pracetasā svadhābhir yā pibataḥ somyam madhu //
ṚV, 8, 10, 6.2 yad vā svadhābhir adhitiṣṭhatho ratham ata ā yātam aśvinā //
ṚV, 8, 20, 7.1 svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ /
ṚV, 8, 32, 6.2 ārād upa svadhā gahi //
ṚV, 8, 32, 19.1 vi ṣū cara svadhā anu kṛṣṭīnām anv āhuvaḥ /
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 9, 71, 8.2 apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā //
ṚV, 9, 86, 10.2 dadhāti ratnaṃ svadhayor apīcyam madintamo matsara indriyo rasaḥ //
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 9, 113, 10.2 svadhā ca yatra tṛptiś ca tatra mām amṛtaṃ kṛdhīndrāyendo pari srava //
ṚV, 10, 14, 3.2 yāṃś ca devā vāvṛdhur ye ca devān svāhānye svadhayānye madanti //
ṚV, 10, 14, 7.2 ubhā rājānā svadhayā madantā yamam paśyāsi varuṇaṃ ca devam //
ṚV, 10, 15, 3.2 barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ //
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 15, 13.2 tvaṃ vettha yati te jātavedaḥ svadhābhir yajñaṃ sukṛtaṃ juṣasva //
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 27, 19.1 apaśyaṃ grāmaṃ vahamānam ārād acakrayā svadhayā vartamānam /
ṚV, 10, 37, 5.1 viśvasya hi preṣito rakṣasi vratam aheḍayann uccarasi svadhā anu /
ṚV, 10, 88, 1.2 tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃ svadhayā paprathanta //
ṚV, 10, 124, 8.1 tā asya jyeṣṭham indriyaṃ sacante tā īm ā kṣeti svadhayā madantīḥ /
ṚV, 10, 129, 2.2 ānīd avātaṃ svadhayā tad ekaṃ tasmāddhānyan na paraḥ kiṃ canāsa //
ṚV, 10, 129, 5.2 retodhā āsan mahimāna āsan svadhā avastāt prayatiḥ parastāt //
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
Ṛgvedakhilāni
ṚVKh, 1, 12, 1.1 āśvinā vahataṃ pīvarīḥ svadhāśvāvatīr dāsapatnīr irāvatīḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 16.0 namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāc ca //
Mahābhārata
MBh, 1, 7, 13.1 niroṃkāravaṣaṭkārāḥ svadhāsvāhāvivarjitāḥ /
MBh, 1, 102, 11.4 svāhākāraiḥ svadhābhiśca saṃnivāsaḥ kurūṣitaḥ /
MBh, 3, 31, 10.1 svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān /
MBh, 5, 100, 13.1 sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām /
MBh, 5, 100, 13.1 sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām /
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 6, BhaGī 9, 16.1 ahaṃ kratur ahaṃ yajñaḥ svadhāham ahamauṣadham /
MBh, 7, 69, 44.1 svāhā svadhā śacī caiva svasti kurvantu te sadā /
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 29, 109.2 pitṝn svadhābhiḥ kāmaiśca striyaḥ svāḥ puruṣarṣabha //
MBh, 12, 43, 15.2 hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava //
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 99, 8.1 atithīn annapānena pitṝṃśca svadhayā tathā /
MBh, 12, 221, 22.2 ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ //
MBh, 12, 260, 34.1 om iti brahmaṇo yonir namaḥ svāhā svadhā vaṣaṭ /
MBh, 12, 276, 50.1 svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ /
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 27, 48.1 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā /
MBh, 13, 66, 14.2 pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ //
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
MBh, 14, 2, 3.2 devāṃstarpaya somena svadhayā ca pitṝn api //
MBh, 14, 8, 24.3 namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe //
Manusmṛti
ManuS, 2, 172.1 nābhivyāhārayed brahma svadhāninayanād ṛte /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 252.1 svadhāstv ity eva taṃ brūyur brāhmaṇās tadanantaram /
ManuS, 9, 141.2 gotrarikthānugaḥ piṇḍo vyapaiti dadataḥ svadhā //
Agnipurāṇa
AgniPur, 20, 17.1 pitṛbhyaś ca svadhāyāṃ ca menā vaidhāriṇī sute /
Harivaṃśa
HV, 6, 20.2 rājataṃ pātram ādāya svadhām amitavikramaiḥ //
HV, 13, 50.3 samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ //
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 1, 8, 17.2 saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā //
KūPur, 1, 11, 108.2 svāhā viśvambharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ //
KūPur, 1, 12, 20.1 tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā /
KūPur, 1, 41, 15.2 manuṣyānauṣadheneha svadhayā ca pitṝnapi /
KūPur, 1, 41, 24.1 oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
KūPur, 1, 41, 36.1 niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 22, 47.2 agnaye kavyavāhanāya svadheti juhuyāt tataḥ //
KūPur, 2, 22, 71.2 svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram //
Liṅgapurāṇa
LiPur, 1, 5, 22.2 svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam //
LiPur, 1, 5, 26.2 vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā //
LiPur, 1, 6, 6.1 menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā /
LiPur, 1, 6, 8.2 svadhā sā merurājasya patnī padmasamānanā //
LiPur, 1, 56, 15.2 nisṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam //
LiPur, 1, 59, 29.1 manuṣyānauṣadheneha svadhayā ca pitṝnapi /
LiPur, 1, 59, 41.1 oṣadhīṣu balaṃ dhatte svadhayā ca pitṛṣvapi /
LiPur, 1, 70, 288.2 saṃnatiścānasūyā ca ūrjā svāhā svadhā tathā //
LiPur, 1, 70, 293.1 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata /
LiPur, 1, 70, 331.1 svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī /
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 44, 4.2 śivāya haraye svāhā svadhā vauṣaḍ vaṣaṭ tathā //
Matsyapurāṇa
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 15, 27.1 utpannāḥ svadhayā te tu brahmatvaṃ prāpya yoginaḥ /
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 17, 52.2 tataḥ svadhāvācanakaṃ viśvadeveṣu codakam //
MPur, 22, 87.2 muhūrtapañcakaṃ caitatsvadhābhavanamiṣyate //
MPur, 60, 23.3 svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam //
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 128, 23.1 manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi /
MPur, 128, 25.2 oṣadhīṣu balaṃ dhatte sudhāṃ ca svadhayā punaḥ //
MPur, 141, 11.1 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye /
MPur, 141, 11.2 daśabhiḥ pañcabhiścaiva svadhāmṛtaparisravaiḥ /
MPur, 141, 13.1 svadhāmṛtena saumyena tarpayāmāsa vai pitṝn /
MPur, 141, 21.2 tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām /
MPur, 141, 66.2 bhraṣṭāścāśramadharmeṣu svadhāsvāhāvivarjitāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 13.0 taducyate trividhasyāpi kāryasya rudre hāryadhāryakāryajñāpanārthaṃ kiṃca kālakriyāsvāhāsvadhāmantrānyatvadarśanād devapitṛyajanāpahṛtacittavyāvartanārthatvāc ca //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇupurāṇa
ViPur, 1, 7, 22.2 sannatiś cānasūyā ca ūrjā svāhā svadhā tathā //
ViPur, 1, 8, 23.1 viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā /
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 3, 5, 19.2 svadhāmṛtena ca pitṝṃstasmai tṛptyātmane namaḥ //
ViPur, 3, 15, 44.2 susvadhetyāśiṣā yuktāṃ dadyācchaktyā ca dakṣiṇām //
ViPur, 5, 2, 19.1 tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotirambare /
ViPur, 6, 1, 58.1 niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 34.1 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam /
ViSmṛ, 21, 6.1 somāya pitṛmate svadhā namaḥ //
ViSmṛ, 21, 7.1 agnaye kavyavāhanāya svadhā namaḥ //
ViSmṛ, 21, 8.1 yamāyāṅgirase svadhā namaḥ //
ViSmṛ, 99, 5.1 svadhā titikṣā vasudhā pratiṣṭhā sthitiḥ sudīkṣā ca tathā sunītiḥ /
ViSmṛ, 99, 15.2 vedadhvanau cāpyatha śaṅkhaśabde svāhāsvadhāyām atha vādyaśabde //
Yājñavalkyasmṛti
YāSmṛ, 1, 102.1 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ /
YāSmṛ, 1, 244.2 vācyatām ity anujñātaḥ prakṛtebhyaḥ svadhocyatām //
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
Abhidhānacintāmaṇi
AbhCint, 2, 2.2 vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 38.2 svāhā svadhā vaṣaḍiti sma giro na yatra śāstā bhaviṣyati kalerbhagavān yugānte //
BhāgPur, 3, 12, 13.2 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ //
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 1, 63.1 tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā /
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 11, 17, 50.1 vedādhyāyasvadhāsvāhābalyannādyair yathodayam /
Garuḍapurāṇa
GarPur, 1, 5, 20.1 pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
GarPur, 1, 5, 29.1 sannatiścānasūyā ca ūrjā svāhā svadhā tathā /
GarPur, 1, 15, 154.2 vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā //
GarPur, 1, 21, 3.1 siddhirṛddhirdhṛtirlakṣmīrmedhā kāntiḥ svadhā sthitiḥ /
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 39, 18.1 oṃ tejaścaṇḍāya huṃ phaṭ svadhā svāhā pauṣaṭ /
GarPur, 1, 40, 7.7 oṃ hāṃ svadhāyai namaḥ /
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
GarPur, 1, 89, 13.3 devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ //
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
GarPur, 1, 96, 12.2 balikarmasvadhāhomasvādhyāyātithisatkriyāḥ //
GarPur, 1, 99, 25.1 vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām /
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 134, 6.1 durgā kṣamā śivā dhātrī svāhā svadhā namo 'stu te /
Kālikāpurāṇa
KālPur, 54, 38.2 svāhāṃ svadhāmaparṇāṃ ca pañcapuṣkariṇīṃ tathā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Tantrāloka
TĀ, 5, 58.2 rāsabhī vaḍavā yadvatsvadhāmānandamandiram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 2.2 ye rūpāṇi pratimuñcamānā asurāḥ santaḥ svadhayā caranti /
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /
ŚāṅkhŚS, 4, 5, 1.8 yātra pitaraḥ svadhā yuṣmākaṃ sā /
ŚāṅkhŚS, 4, 5, 3.2 svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya //