Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Kālikāpurāṇa
Tantrāloka

Atharvaveda (Paippalāda)
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 5, 6, 3.2 guhā ye 'nye sūryāḥ svadhām anu caranti te //
AVP, 10, 5, 3.1 karīṣiṇīṃ phalavatīṃ svadhām irāṃ ca no gṛhe /
Atharvaveda (Śaunaka)
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 8, 10, 23.3 tām antako mārtyavo 'dhok tāṃ svadhām evādhok /
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 18, 4, 39.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
Bhāradvājagṛhyasūtra
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.2 etat te pitāmahāsau madhumad annaṃ sarasvato yāvān vāyuś cāntarikṣaṃ ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathā vāyur akṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu //
BhārGS, 2, 13, 1.1 etat te prapitāmahāsau madhumad annaṃ sarasvato yāvān ādityaś ca dyauś ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 5.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu /
Chāndogyopaniṣad
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
Gopathabrāhmaṇa
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.2 eṣa te pitāmaha madhumāṁ ūrmiḥ sarasvān yāvān vāyuś cāntarikṣaṃ ca tāvatyasya mātrā tāvān asya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathā vāyurakṣito 'nupadasta evaṃ mahyaṃ pitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā /
HirGS, 2, 13, 1.3 eṣa te prapitāmaha madhumāṁ ūrmiḥ sarasvān yāvān ādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathādityo 'kṣito 'nupadasta evaṃ mahyaṃ prapitāmahāyākṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.10 svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam /
Jaiminīyabrāhmaṇa
JB, 1, 29, 1.0 sa tataḥ svadhām eva hiraṇmayīṃ nāvaṃ samāruhya prajāpateḥ salokatām abhiprayāti //
Kāṭhakagṛhyasūtra
KāṭhGS, 63, 13.0 prāśnantu bhavanta ity uktvā yan me prakāmād iti bhuñjānān samīkṣyāhorātrair yad vaḥ kravyāt svadhāṃ vahadhvam iti caitābhiḥ //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 5, 53.0 ūrjam apacitiṃ svadhām //
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
MS, 3, 16, 2, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhāṃ devair yajamānāya dhehi //
Taittirīyasaṃhitā
TS, 5, 1, 11, 2.2 anu tvā sapte pradiśaḥ sacantāṃ svadhām asmai yajamānāya dhehi //
Vaitānasūtra
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 3.0 ā yāhi suṣumā hi ta indram id gāthino bṛhad indreṇa saṃ hi dṛkṣasa ād aha svadhām anv ity ekā dve cendro dadhīco asthabhir uttiṣṭhann ojasā saha bhinddhi viśvā apa dviṣa iti brāhmaṇācchaṃsinaḥ //
Ṛgveda
ṚV, 1, 6, 4.1 ād aha svadhām anu punar garbhatvam erire /
ṚV, 1, 33, 11.1 anu svadhām akṣarann āpo asyāvardhata madhya ā nāvyānām /
ṚV, 1, 88, 6.2 astobhayad vṛthāsām anu svadhāṃ gabhastyoḥ //
ṚV, 1, 165, 5.2 mahobhir etāṁ upa yujmahe nv indra svadhām anu hi no babhūtha //
ṚV, 1, 168, 9.2 te sapsarāso 'janayantābhvam ād it svadhām iṣirām pary apaśyan //
ṚV, 2, 35, 7.1 sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhv annam atti /
ṚV, 3, 51, 11.1 yas te anu svadhām asat sute ni yaccha tanvam /
ṚV, 4, 33, 6.1 satyam ūcur nara evā hi cakrur anu svadhām ṛbhavo jagmur etām /
ṚV, 4, 52, 6.2 uṣo anu svadhām ava //
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 8, 20, 7.1 svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ /
ṚV, 8, 88, 5.2 na tvā vivyāca raja indra pārthivam anu svadhāṃ vavakṣitha //
ṚV, 10, 157, 5.1 pratyañcam arkam anayañchacībhir ād it svadhām iṣirām pary apaśyan //
Mahābhārata
MBh, 5, 100, 13.1 sudhāhāreṣu ca sudhāṃ svadhābhojiṣu ca svadhām /
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
Harivaṃśa
HV, 6, 20.2 rājataṃ pātram ādāya svadhām amitavikramaiḥ //
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
Kūrmapurāṇa
KūPur, 1, 41, 24.1 oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
Liṅgapurāṇa
LiPur, 1, 5, 22.2 svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam //
LiPur, 1, 5, 26.2 vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā //
LiPur, 1, 70, 293.1 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata /
Kālikāpurāṇa
KālPur, 54, 38.2 svāhāṃ svadhāmaparṇāṃ ca pañcapuṣkariṇīṃ tathā //
Tantrāloka
TĀ, 5, 58.2 rāsabhī vaḍavā yadvatsvadhāmānandamandiram //