Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
Atharvaveda (Paippalāda)
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 5, 9, 8.2 āyuṣkṛd āyuṣpatnī svadhāvantau gopā me staṃ gopāyataṃ mā /
AVŚ, 5, 11, 4.1 na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan /
AVŚ, 5, 11, 5.1 tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte /
AVŚ, 5, 11, 11.2 ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum /
AVŚ, 7, 41, 2.2 sa no ni yacchād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat //
AVŚ, 18, 1, 26.2 ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt //
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
AVŚ, 18, 3, 68.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 3, 69.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 25.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 26.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 42.2 te te santu svadhāvanto madhumanto ghṛtaścutaḥ //
AVŚ, 18, 4, 43.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 5.1 rākṣoghnāni ca sāmāni svadhāvanti yajūṃṣi ca /
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.4 apūpaṃ deva ghṛtavantamagne svadhāvantaṃ pitṝṇāṃ tarpaṇāya /
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 9.2 ekāṣṭakāṃ paśyata dohamānām annaṃ māṃsavadghṛtavatsvadhāvat /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.1 vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat /
Kauśikasūtra
KauśS, 11, 9, 13.2 tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.9 sūnṛtāvantaḥ svadhāvanta irāvanto ha sāmadāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 10.3 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
MS, 2, 10, 2, 5.2 śikṣā sakhibhyo haviṣā svadhāvaḥ svayaṃ yajasva tanvaṃ juṣāṇaḥ //
MS, 2, 13, 11, 3.1 agne dhāmāni tava jātavedo deva svadhāvo 'mṛtasya nāma /
Taittirīyasaṃhitā
TS, 2, 2, 12, 23.4 tat te rukmo na rocata svadhāvaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 42.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
Vārāhagṛhyasūtra
VārGS, 16, 7.3 tvamaryamā bhavasi yatkanīnāṃ devaḥ svadhāvo guhyaṃ bibharṣi /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
Ṛgveda
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 63, 6.2 tava svadhāva iyam ā samarya ūtir vājeṣv atasāyyā bhūt //
ṚV, 1, 95, 1.2 harir anyasyām bhavati svadhāvāñchukro anyasyāṃ dadṛśe suvarcāḥ //
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 144, 7.1 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato /
ṚV, 1, 147, 2.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
ṚV, 1, 173, 6.2 saṃ vivya indro vṛjanaṃ na bhūmā bharti svadhāvāṁ opaśam iva dyām //
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 35, 3.1 upo nayasva vṛṣaṇā tapuṣpotem ava tvaṃ vṛṣabha svadhāvaḥ /
ṚV, 3, 41, 8.2 indra svadhāvo matsveha //
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 10, 6.2 tat te rukmo na rocata svadhāvaḥ //
ṚV, 4, 12, 3.2 dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān //
ṚV, 4, 20, 4.1 uśann u ṣu ṇaḥ sumanā upāke somasya nu suṣutasya svadhāvaḥ /
ṚV, 5, 3, 2.1 tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan guhyam bibharṣi /
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 6, 17, 4.1 te tvā madā bṛhad indra svadhāva ime pītā ukṣayanta dyumantam /
ṚV, 6, 21, 3.2 kadā te martā amṛtasya dhāmeyakṣanto na minanti svadhāvaḥ //
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 7, 20, 1.1 ugro jajñe vīryāya svadhāvāñcakrir apo naryo yat kariṣyan /
ṚV, 7, 37, 2.2 saṃ yajñeṣu svadhāvantaḥ pibadhvaṃ vi no rādhāṃsi matibhir dayadhvam //
ṚV, 7, 86, 4.2 pra tan me voco dūᄆabha svadhāvo 'va tvānenā namasā tura iyām //
ṚV, 7, 86, 8.1 ayaṃ su tubhyaṃ varuṇa svadhāvo hṛdi stoma upaśritaś cid astu /
ṚV, 7, 88, 5.2 bṛhantam mānaṃ varuṇa svadhāvaḥ sahasradvāraṃ jagamā gṛhaṃ te //
ṚV, 8, 44, 20.1 adabdhasya svadhāvato dūtasya rebhataḥ sadā /
ṚV, 8, 49, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚV, 10, 11, 8.2 ratnā ca yad vibhajāsi svadhāvo bhāgaṃ no atra vasumantaṃ vītāt //
ṚV, 10, 31, 8.2 tvacam pavitraṃ kṛṇuta svadhāvān yad īṃ sūryaṃ na harito vahanti //
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
ṚV, 10, 81, 5.2 śikṣā sakhibhyo haviṣi svadhāvaḥ svayaṃ yajasva tanvaṃ vṛdhānaḥ //
ṚV, 10, 142, 3.1 uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚVKh, 3, 2, 5.2 yaṃ te svadhāvan svadhayanti gūrtayaḥ paure chandayase havam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //