Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Skandapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 83.1 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām /
MBh, 1, 2, 36.2 tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate //
MBh, 1, 2, 71.5 tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ /
MBh, 1, 2, 85.5 draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ /
MBh, 1, 2, 87.9 svayaṃvaraṃ ca pāñcālyā rārāyantraprabhedanam /
MBh, 1, 76, 26.6 svayaṃvare vṛtaṃ śīghraṃ nivedaya ca nāhuṣam //
MBh, 1, 96, 3.2 śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram //
MBh, 1, 96, 11.1 svayaṃvaraṃ tu rājanyāḥ praśaṃsantyupayānti ca /
MBh, 1, 96, 31.11 tatastu yuddham abhavat tadā rājan svayaṃvare /
MBh, 1, 96, 40.1 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ /
MBh, 1, 96, 40.5 bhīṣmaḥ svayaṃvare kanyā vijitya kurusattamaḥ //
MBh, 1, 96, 49.1 mayā varayitavyo 'bhūcchālvastasmin svayaṃvare /
MBh, 1, 96, 53.40 yāṃ yaḥ svayaṃvare kanyāṃ nirjayecchauryasaṃpadā /
MBh, 1, 105, 1.3 duhitā kuntibhojasya kṛte pitrā svayaṃvare /
MBh, 1, 105, 1.7 pitrā svayaṃvare dattā duhitā rājasattama /
MBh, 1, 151, 25.17 svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa /
MBh, 1, 151, 25.19 tataḥ saṃghoṣayāmāsa duhituśca svayaṃvaram /
MBh, 1, 151, 25.87 svayaṃvaraḥ kṣatriyāṇāṃ kanyādāne pradarśitaḥ /
MBh, 1, 151, 25.88 svayaṃvarastu nagare ghuṣyatāṃ rājasattama /
MBh, 1, 151, 25.91 śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ /
MBh, 1, 151, 25.92 tasmāt svayaṃvaro rājan ghuṣyatāṃ māciraṃ kṛthāḥ /
MBh, 1, 151, 25.94 ghoṣayāmāsa nagare draupadyāstu svayaṃvaram /
MBh, 1, 151, 25.96 divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ /
MBh, 1, 151, 25.98 svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ /
MBh, 1, 153, 7.2 pāñcāleṣvadbhutākāraṃ yājñasenyāḥ svayaṃvaram //
MBh, 1, 157, 16.18 yāsāvayonijā kanyā sthāsyate sā svayaṃvare /
MBh, 1, 157, 16.28 gacchāmastatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram /
MBh, 1, 157, 16.35 pratilabhya ca tat sarvaṃ dṛṣṭvā kṛṣṇāṃ svayaṃvare /
MBh, 1, 157, 16.45 paramaṃ bho gamiṣyāmo draṣṭuṃ tatra svayaṃvaram /
MBh, 1, 174, 8.2 taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram //
MBh, 1, 174, 12.2 menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram //
MBh, 1, 175, 5.3 svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ //
MBh, 1, 175, 11.1 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām /
MBh, 1, 175, 15.1 pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram /
MBh, 1, 175, 20.3 bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram //
MBh, 1, 176, 13.1 ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā /
MBh, 1, 176, 14.5 upopaviṣṭā mañceṣu draṣṭukāmāḥ svayaṃvaram //
MBh, 1, 180, 6.2 svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ //
MBh, 1, 180, 10.2 svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ //
MBh, 1, 182, 15.11 anyān aśaktān nṛpatīn samīkṣya svayaṃvare kārmukeṇottamena /
MBh, 1, 189, 49.11 etān naitantavān pañca śaibyā cātra svayaṃvare /
MBh, 1, 192, 7.9 tataḥ svayaṃvare vṛtte dhārtarāṣṭrāḥ sma bhārata /
MBh, 1, 192, 8.1 vṛtte svayaṃvare caiva rājānaḥ sarva eva te /
MBh, 1, 192, 21.22 samāgatān pāṇḍaveyaistasminn eva svayaṃvare //
MBh, 1, 211, 21.2 svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha /
MBh, 1, 211, 23.2 hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam /
MBh, 1, 213, 3.2 svayaṃvaram anādhṛṣyaṃ manyate cāpi pāṇḍavaḥ //
MBh, 2, 62, 4.2 svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ /
MBh, 3, 13, 103.2 svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ //
MBh, 3, 51, 7.2 apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram //
MBh, 3, 51, 8.2 anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho //
MBh, 3, 51, 9.1 śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram /
MBh, 3, 51, 20.1 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva /
MBh, 3, 53, 10.2 āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ //
MBh, 3, 53, 19.2 tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ //
MBh, 3, 54, 1.3 ājuhāva mahīpālān bhīmo rājā svayaṃvare //
MBh, 3, 55, 3.1 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram /
MBh, 3, 55, 4.1 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ /
MBh, 3, 62, 16.1 manye svayaṃvarakṛte lokapālāḥ samāgatāḥ /
MBh, 3, 68, 21.3 āsthāsyati punar bhaimī damayantī svayaṃvaram //
MBh, 3, 69, 2.1 vidarbhān yātum icchāmi damayantyāḥ svayaṃvaram /
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
MBh, 3, 72, 8.2 śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā /
MBh, 5, 118, 1.2 sa tu rājā punastasyāḥ kartukāmaḥ svayaṃvaram /
MBh, 5, 166, 6.1 sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare /
MBh, 5, 170, 9.1 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare /
MBh, 5, 173, 3.2 āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram //
MBh, 5, 175, 15.3 jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha //
MBh, 5, 179, 26.2 sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare //
MBh, 6, 89, 40.1 svayaṃvara ivāmarde prajahrur itaretaram /
MBh, 7, 10, 10.1 tathā gāndhārarājasya sutāṃ vīraḥ svayaṃvare /
MBh, 7, 119, 9.2 duhituḥ svayaṃvare rājan sarvakṣatrasamāgame //
MBh, 7, 147, 35.2 praharadbhir mahārāja svayaṃvara ivāhave //
MBh, 12, 4, 2.1 tataḥ kadācid rājānaḥ samājagmuḥ svayaṃvare /
MBh, 12, 4, 5.1 tataḥ svayaṃvare tasmin sampravṛtte mahotsave /
MBh, 13, 154, 23.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare /
Rāmāyaṇa
Rām, Bā, 31, 18.2 nāvamanyasva dharmeṇa svayaṃvaram upāsmahe //
Rām, Ay, 110, 23.1 svayaṃvare kila prāptā tvam anena yaśasvinā /
Rām, Ay, 110, 37.2 svayaṃvaraṃ tanūjāyāḥ kariṣyāmīti dhīmataḥ //
Rām, Ay, 110, 52.1 evaṃ dattāsmi rāmāya tadā tasmin svayaṃvare /
Rām, Ay, 111, 2.2 yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā //
Rām, Yu, 102, 27.1 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃvare /
Agnipurāṇa
AgniPur, 13, 14.1 yayuḥ pāñcālaviṣayaṃ draupadyāste svayaṃvare /
Kūrmapurāṇa
KūPur, 1, 11, 316.2 pradāsyase māṃ rudrāya svayaṃvarasamāgame //
Liṅgapurāṇa
LiPur, 1, 102, 13.2 svayaṃvare mahādevī tava divyasuśobhane //
LiPur, 1, 102, 17.1 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat /
LiPur, 1, 102, 22.2 jagmur girīndraputryāstu svayaṃvaramanuttamam //
Matsyapurāṇa
MPur, 24, 28.1 lakṣmīsvayaṃvaraṃ nāma bha pravartitam /
Viṣṇupurāṇa
ViPur, 3, 18, 88.2 sa cāpi kārayāmāsa pitā tasyāḥ svayaṃvaram //
ViPur, 3, 18, 89.1 svayaṃvare kṛte sā taṃ samprāptaṃ patimātmanaḥ /
ViPur, 5, 28, 6.2 svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ //
ViPur, 5, 35, 4.1 duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām /
Viṣṇusmṛti
ViSmṛ, 24, 40.1 ṛtutrayam upāsyaiva kanyā kuryāt svayaṃvaram /
Yājñavalkyasmṛti
YāSmṛ, 1, 64.2 gamyaṃ tv abhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 29.1 yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ /
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
BhāgPur, 3, 3, 4.1 kakudmino 'viddhanaso damitvā svayaṃvare nāgnajitīm uvāha /
Bhāratamañjarī
BhāMañj, 1, 456.1 tatpratigrahalābhāya jitvā bhūpānsvayaṃvare /
BhāMañj, 1, 515.2 kāntaḥ svayaṃvare pāṇḍuravāpa nṛpasaṃsadi //
BhāMañj, 1, 876.1 dṛśyastasyāḥ suvipulaḥ svayaṃvaramahotsavaḥ /
BhāMañj, 1, 1015.2 pāñcālanagaraṃ jagmurdraṣṭuṃ kṛṣṇāsvayaṃvaram //
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
BhāMañj, 1, 1077.2 brāhmaṇānāṃ na vihito rājayogyaḥ svayaṃvaraḥ //
BhāMañj, 5, 450.1 tato yayātirduhitustasyāścakre svayaṃvaram /
BhāMañj, 5, 592.2 rājño hṛtāḥ kāśipatestisraḥ kanyāḥ svayaṃvare //
BhāMañj, 13, 32.1 tasminsvayaṃvare karṇaḥ kupitaṃ rājamaṇḍalam /
Garuḍapurāṇa
GarPur, 1, 95, 14.2 eṣāmabhāve dātṝṇāṃ kanyā kuryāt svayaṃvaram //
GarPur, 1, 145, 13.1 tataḥ pāñcālaviṣaye draupadyāste svayaṃvaram /
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
Kathāsaritsāgara
KSS, 2, 2, 20.2 svayaṃvarasuhṛttvena mantriputrāstamāśrayan //
KSS, 4, 2, 120.1 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā /
Skandapurāṇa
SkPur, 2, 7.2 menāyāṃ ca yathotpattiryathā devyāḥ svayaṃvaram //
SkPur, 12, 13.1 svayaṃvaro me duhiturbhavitā viprapūjitaḥ /
SkPur, 12, 15.1 devi pitrā tavājñaptaḥ svayaṃvara iti śrutam /
SkPur, 12, 62.2 svayaṃvaram udīkṣantī tasthau prītimudāyutā //
SkPur, 13, 1.3 abhavatsa tu kālena śailaputryāḥ svayaṃvaraḥ //
SkPur, 13, 3.2 svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //
SkPur, 13, 6.2 kṛtvā ratnākulaṃ deśaṃ svayaṃvaramacīkarat //
SkPur, 13, 7.1 athaivamāghoṣitamātra eva svayaṃvare vyāsa mahīdhraputryāḥ /
SkPur, 13, 28.3 śakrādyairāgatairdevaiḥ svayaṃvaramupāgataiḥ //
SkPur, 13, 136.1 iti te sarvamākhyātaṃ svayaṃvaramidaṃ śubham /
Āryāsaptaśatī
Āsapt, 2, 178.2 icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 89.3 svayaṃvare svabhartāraṃ lebhe sādhvī nṛpātmajam //