Occurrences

Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara

Mahābhārata
MBh, 1, 2, 85.5 draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ /
MBh, 1, 96, 40.1 rājāno ye ca tatrāsan svayaṃvaradidṛkṣavaḥ /
MBh, 1, 175, 11.1 tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām /
MBh, 1, 176, 13.1 ṛṣayaśca mahātmānaḥ svayaṃvaradidṛkṣayā /
MBh, 3, 62, 16.1 manye svayaṃvarakṛte lokapālāḥ samāgatāḥ /
MBh, 3, 71, 22.3 naiva svayaṃvarakathāṃ na ca viprasamāgamam //
Kūrmapurāṇa
KūPur, 1, 11, 316.2 pradāsyase māṃ rudrāya svayaṃvarasamāgame //
Viṣṇupurāṇa
ViPur, 5, 28, 6.2 svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ //
ViPur, 5, 35, 4.1 duryodhanasya tanayāṃ svayaṃvarakṛtakṣaṇām /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 7.1 yatsaṃśrayāddrupadageham upāgatānāṃ rājñāṃ svayaṃvaramukhe smaradurmadānām /
Bhāratamañjarī
BhāMañj, 1, 876.1 dṛśyastasyāḥ suvipulaḥ svayaṃvaramahotsavaḥ /
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
Kathāsaritsāgara
KSS, 2, 2, 20.2 svayaṃvarasuhṛttvena mantriputrāstamāśrayan //
KSS, 4, 2, 120.1 ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā /