Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Ṛgvidhāna
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Mṛgendraṭīkā
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 5.6 svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 18, 3.6 svayaṃbhuve kāṇḍarṣaye svāheti kāṇḍarṣayaḥ kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedamatharvavedaṃ sadasaspatimiti //
Ṛgvidhāna
ṚgVidh, 1, 1, 1.1 svayambhuve brahmaṇe viśvagoptre namaskṛtvā mantradṛgbhyas tathaiva /
Mahābhārata
MBh, 1, 58, 3.3 tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve //
MBh, 1, 59, 9.2 hanta te kathayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 1, 162, 18.14 svayaṃbhuve dīptasahasracakṣuṣe /
MBh, 3, 186, 13.2 hanta te kathayiṣyāmi namaskṛtvā svayambhuve /
MBh, 11, 5, 2.2 atra te vartayiṣyāmi namaskṛtvā svayaṃbhuve /
MBh, 12, 335, 36.1 ahaṃ prasādajastubhyaṃ lokadhāmne svayaṃbhuve /
Rāmāyaṇa
Rām, Su, 1, 7.1 sa sūryāya mahendrāya pavanāya svayambhuve /
Rām, Su, 30, 8.1 namo 'stu vācaspataye savajriṇe svayambhuve caiva hutāśanāya /
Kūrmapurāṇa
KūPur, 1, 6, 12.1 namaḥ svayaṃbhuve tubhyaṃ sraṣṭre sarvārthavedine /
Matsyapurāṇa
MPur, 1, 3.2 triguṇāya trivedāya namas tasmai svayambhave //
MPur, 98, 8.2 viśvāya viśvarūpāya viśvadhāmne svayambhuve /
MPur, 144, 92.1 vistareṇānupūrvyācca namaskṛtya svayambhuve /
Yājñavalkyasmṛti
YāSmṛ, 3, 335.2 evam astviti hovāca namaskṛtya svayaṃbhuve //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 2.2 svayambhuve namaskṛtya kārtsnyenaitan nyavedayan //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 4.0 na kaścit kiṃ tu kartrabhāvaniścaye pramāṇaṃ notpaśyāmaḥ pratyuta svayaṃbhuve namaskṛtya ityādivākyavat racanāvattvāt kartṛvyāpārāvivanābhāvitvam utprekṣāmaha ity alam anena //
Sātvatatantra
SātT, 9, 13.2 sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve //