Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇusmṛti
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 4, 2, 5.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 4.1 vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ /
AVŚ, 8, 7, 14.1 vaiyāghro maṇir vīrudhāṃ trāyamāṇo 'bhiśastipāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 8.1 atha dakṣiṇaṃ jānv ācyābhisarpati vyāghro vaiyāghre 'dhi viśrayasva diśo mahīḥ /
Kauśikasūtra
KauśS, 2, 8, 13.0 varṣīyasi vaiyāghraṃ carmārohayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 5, 2.1 vrīhiyavais tilamāṣair dadhimadhusumanojātarūpair yaśasvinībhyo nadībhyaḥ samudrāc codakāny āhṛtyaudumbare bhadrāsane vaiyāghre carmaṇy uttaralomny āsīnaṃ jīvantīnāṃ gavāṃ śṛṅgakośair abhiṣiñced abhrātṛvya iti rahasyena //
Vaitānasūtra
VaitS, 7, 1, 6.1 havirdhānayoḥ purastād vaiyāghracarmopabarhaṇāyām āsandyām bhūto bhūteṣu ity ārohayaty abhiṣiñcati ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 8, 8.0 ata evottaraṃ pañcabhir mahāvarāsyodohaṃ mudgaudane vāsayitvā trirātram ekāṃ vā badhnīyācchaktau sati prathamaṃ hastichāyāyāṃ vaiyāghre vāpi carmaṇy āsīno vāpi juhuyād āsīno vāpi juhuyāt //
Carakasaṃhitā
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Mahābhārata
MBh, 2, 47, 29.2 hayair vinītaiḥ sampannān vaiyāghraparivāraṇān //
MBh, 2, 54, 4.2 ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ /
MBh, 4, 38, 30.2 vaiyāghrakośe nihito hemacitratsarur mahān //
MBh, 4, 38, 55.1 vaiyāghrakośastu mahān bhīmasenasya sāyakaḥ /
MBh, 4, 50, 4.2 lohitākṣam ariṣṭaṃ yaṃ vaiyāghram anupaśyasi /
MBh, 5, 81, 18.1 sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam /
MBh, 5, 129, 22.1 sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā /
MBh, 5, 138, 21.1 kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam /
MBh, 5, 179, 10.2 sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam //
MBh, 6, 68, 13.2 sapatākā rathā rejur vaiyāghraparivāraṇāḥ //
MBh, 7, 8, 8.1 śrutvā hataṃ rukmarathaṃ vaiyāghraparivāraṇam /
MBh, 7, 79, 2.1 suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ /
MBh, 7, 79, 5.2 vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ //
MBh, 8, 26, 56.1 vaiyāghracarmāṇam akūjanākṣaṃ haimatrikośaṃ rajatatriveṇum /
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 50, 39.2 yojayāmāsa sa rathaṃ vaiyāghraṃ śatrutāpanam //
MBh, 8, 56, 11.1 taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam /
MBh, 8, 63, 3.1 tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau /
MBh, 10, 6, 4.1 vasānaṃ carma vaiyāghraṃ mahārudhiravisravam /
Rāmāyaṇa
Rām, Ār, 2, 6.1 vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam /
Kūrmapurāṇa
KūPur, 2, 5, 9.1 vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
Viṣṇusmṛti
ViSmṛ, 27, 20.1 mārgavaiyāghrabāstāni carmāṇi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 43.1 vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati /