Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 49.1 tato vānararājena vairānukathanaṃ prati /
Rām, Bā, 2, 10.2 jaghāna vairanilayo niṣādas tasya paśyataḥ //
Rām, Bā, 2, 27.1 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā /
Rām, Bā, 56, 1.2 viniḥśvasya viniḥśvasya kṛtavairo mahātmanā //
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ār, 8, 3.3 paradārābhigamanaṃ vinā vairaṃ ca raudratā //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 43, 17.1 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 23.1 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ /
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ār, 55, 9.2 janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ /
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Ki, 4, 19.1 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā /
Rām, Ki, 8, 17.2 vālinā nikṛto bhrātrā kṛtavairaś ca rāghava //
Rām, Ki, 8, 40.2 kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ //
Rām, Ki, 8, 41.1 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara /
Rām, Ki, 8, 45.2 vairasya kāraṇaṃ tattvam ākhyātum upacakrame //
Rām, Ki, 9, 4.2 tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā //
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 15, 21.2 sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ //
Rām, Ki, 23, 15.1 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe /
Rām, Ki, 23, 22.2 samprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā //
Rām, Ki, 27, 33.2 vairāṇi caiva mārgāś ca salilena samīkṛtāḥ //
Rām, Ki, 52, 26.1 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam /
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Su, 1, 139.1 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ /
Rām, Su, 41, 18.2 yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā //
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Yu, 9, 16.2 vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī //
Rām, Yu, 11, 37.1 baddhavairācca pāpācca rākṣasendrād vibhīṣaṇaḥ /
Rām, Yu, 18, 25.2 hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran //
Rām, Yu, 34, 2.1 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām /
Rām, Yu, 82, 11.1 tannimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat /
Rām, Yu, 82, 12.2 baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha //
Rām, Yu, 99, 9.2 smaradbhir iva tad vairam indriyair eva nirjitaḥ //
Rām, Yu, 99, 39.1 maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam /
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 25, 37.1 daityāśca śataśastatra kṛtavairāḥ suraiḥ saha /
Rām, Utt, 35, 11.2 tadā vaire samutpanne na dagdho vīrudho yathā //
Rām, Utt, 36, 39.2 vālisugrīvayor vairaṃ yadā rāmasamutthitam //
Rām, Utt, 57, 20.1 athāvasāne yajñasya pūrvavairam anusmaran /