Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasārṇava
Ratnadīpikā
Skandapurāṇa
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 28.0 vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 1.1 kṣatriyavadhe gosahasram ṛṣabhādhikaṃ rājña utsṛjed vairaniryātanārtham //
Vasiṣṭhadharmasūtra
VasDhS, 6, 24.1 dīrghavairam asūyā cāsatyaṃ brāhmaṇadūṣaṇam /
Āpastambadharmasūtra
ĀpDhS, 1, 24, 1.0 kṣatriyaṃ hatvā gavāṃ sahasraṃ vairayātanārthaṃ dadyāt //
Ṛgveda
ṚV, 5, 61, 8.2 sa vairadeya it samaḥ //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 7.1 coreṇābhiśasto vairadveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt //
Avadānaśataka
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 2.7 tayor bhagavān dīrgharātrānugatasya vairasyopaśamaṃ kuryād anukampām upādāyeti /
AvŚat, 8, 3.6 tasya bhagavatā vairapraśamāya dharmo deśitaḥ /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
Aṣṭasāhasrikā
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 17.0 śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe //
Aṣṭādhyāyī, 3, 2, 23.0 na śabdaślokakalahagāthāvairacāṭusūtramantrapadeṣu //
Aṣṭādhyāyī, 4, 3, 125.0 dvandvād vun vairamaithunikayoḥ //
Buddhacarita
BCar, 2, 43.1 ārṣāṇyacārītparamavratāni vairāṇyahāsīccirasaṃbhṛtāni /
BCar, 11, 32.1 sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau /
BCar, 14, 22.1 māṃsatvagbāladantārthaṃ vairādapi madādapi /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Lalitavistara
LalVis, 3, 28.41 apratibaddhavairaṃ ca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 17, 8.1 tato vairavinirbandhaḥ kṛto rāhumukhena vai /
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 25, 20.1 sarasyasmin mahākāyau pūrvavairānusāriṇau /
MBh, 1, 61, 81.3 yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 74, 7.1 yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ /
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 96, 53.106 srajaṃ gṛhāṇa kalyāṇi na no vairaṃ prasañjaya /
MBh, 1, 128, 6.2 sa vairaṃ manasā dhyātvā droṇo drupadam abravīt //
MBh, 1, 128, 16.1 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha /
MBh, 1, 143, 2.2 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm /
MBh, 1, 155, 1.3 droṇena vairaṃ drupado na suṣvāpa smaraṃstadā /
MBh, 1, 155, 21.2 droṇavairābhisaṃtaptaṃ tvaṃ hlādayitum arhasi //
MBh, 1, 165, 1.2 kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 1.2 ṛṣyostu yatkṛte vairaṃ viśvāmitravasiṣṭhayoḥ /
MBh, 1, 166, 12.2 vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata //
MBh, 1, 170, 17.2 vairāyaiva tadā nyastaṃ kṣatriyān kopayiṣṇubhiḥ /
MBh, 1, 176, 7.6 sutavairaprasaṅgācca bhīṣmād bhayam acintayat /
MBh, 1, 192, 7.200 muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha /
MBh, 1, 197, 24.1 drupado 'pi mahān rājā kṛtavairaśca naḥ purā /
MBh, 1, 224, 26.4 vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca /
MBh, 2, 13, 65.4 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha /
MBh, 2, 17, 24.6 jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai /
MBh, 2, 17, 25.5 tato vairaṃ vinirbaddhaṃ mayā tasya ca bhārata //
MBh, 2, 20, 1.2 na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ityuta /
MBh, 2, 51, 10.3 vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam //
MBh, 2, 54, 21.2 ityevam ukte pārthena kṛtavairo durātmavān /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 59, 8.2 nikṛntanaṃ svasya kaṇṭhasya ghoraṃ tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ //
MBh, 2, 64, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtāni ca /
MBh, 2, 65, 6.1 na vairāṇyabhijānanti guṇān paśyanti nāguṇān /
MBh, 2, 65, 9.1 smaranti sukṛtānyeva na vairāṇi kṛtānyapi /
MBh, 2, 71, 37.2 vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ //
MBh, 2, 72, 4.2 aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati /
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 3, 1, 2.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam /
MBh, 3, 12, 34.1 adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam /
MBh, 3, 34, 19.2 kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām //
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 36, 7.2 ayātayitvā vairāṇi so 'vasīdati gaur iva //
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 3, 38, 41.2 bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca /
MBh, 3, 46, 32.3 paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā //
MBh, 3, 117, 15.1 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ /
MBh, 3, 173, 10.2 niryātya vairaṃ saphalaṃ sapuṣpaṃ tasmai narendrādhamapūruṣāya //
MBh, 3, 188, 17.2 vairabaddhā bhaviṣyanti parasparavadhepsavaḥ //
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 224, 7.1 dhārtarāṣṭravadhaṃ kṛtvā vairāṇi pratiyātya ca /
MBh, 3, 232, 2.2 prasaktāni ca vairāṇi jñātidharmo na naśyati //
MBh, 3, 240, 19.2 tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau //
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 3, 254, 11.2 vairasyāntaṃ saṃvidhāyopayāti paścācchāntiṃ na ca gacchatyatīva //
MBh, 3, 258, 4.3 rāvaṇaḥ kasya vā putraḥ kiṃ vairaṃ tasya tena ha //
MBh, 3, 260, 15.2 itaścetaśca gacchantī vairasaṃdhukṣaṇe ratā //
MBh, 3, 261, 41.2 khareṇāsīn mahad vairaṃ janasthānanivāsinā //
MBh, 4, 45, 15.2 vairāntakaraṇo jiṣṇur na naḥ śeṣaṃ kariṣyati //
MBh, 5, 22, 15.1 suśikṣitaḥ kṛtavairastarasvī dahet kruddhastarasā dhārtarāṣṭrān /
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 35, 53.1 asūyako dandaśūko niṣṭhuro vairakṛnnaraḥ /
MBh, 5, 36, 15.1 na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca /
MBh, 5, 36, 30.1 mā naḥ kule vairakṛt kaścid astu rājāmātyo mā parasvāpahārī /
MBh, 5, 37, 32.2 niṣṭhūriṇaṃ kṛtavairaṃ kṛtaghnam etān bhṛśārto 'pi na jātu yācet //
MBh, 5, 37, 38.2 putrair vairaṃ nityam udvignavāso yaśaḥpraṇāśo dviṣatāṃ ca harṣaḥ //
MBh, 5, 37, 52.2 tena vairaṃ samāsajya dūrastho 'smīti nāśvaset //
MBh, 5, 50, 5.1 amarṣaṇaśca kaunteyo dṛḍhavairaśca pāṇḍavaḥ /
MBh, 5, 54, 16.2 vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ //
MBh, 5, 56, 28.1 vidrutāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ /
MBh, 5, 58, 22.2 maddvitīyena teneha vairaṃ vaḥ savyasācinā //
MBh, 5, 70, 58.2 sarvocchede ca yatate vairasyāntavidhitsayā //
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 70, 60.1 jātavairaśca puruṣo duḥkhaṃ svapiti nityadā /
MBh, 5, 70, 62.1 na hi vairāṇi śāmyanti dīrghakālakṛtānyapi /
MBh, 5, 70, 63.1 na cāpi vairaṃ vaireṇa keśava vyupaśāmyati /
MBh, 5, 70, 63.1 na cāpi vairaṃ vaireṇa keśava vyupaśāmyati /
MBh, 5, 71, 2.1 tava dharmāśritā buddhisteṣāṃ vairāśritā matiḥ /
MBh, 5, 72, 3.2 aiśvaryamadamattaśca kṛtavairaśca pāṇḍavaiḥ //
MBh, 5, 88, 83.1 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ /
MBh, 5, 88, 83.2 sucirād api bhīmasya na hi vairaṃ praśāmyati /
MBh, 5, 89, 22.1 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ /
MBh, 5, 90, 24.1 sarve caite kṛtavairāḥ purastāt tvayā rājāno hṛtasārāśca kṛṣṇa /
MBh, 5, 93, 36.2 amarṣāṃśca nirākṛtya vairāṇi ca paraṃtapa //
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 5, 123, 13.2 vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge //
MBh, 5, 133, 1.3 mama mātastvakaruṇe vairaprajñe hyamarṣaṇe //
MBh, 5, 135, 9.3 na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ //
MBh, 5, 144, 12.1 upanahya parair vairaṃ ye māṃ nityam upāsate /
MBh, 5, 150, 12.1 virāṭadrupadau caiva kṛtavairau mayā saha /
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 163, 5.1 kṛtavairaḥ purā caiva sahadevena pārthivaḥ /
MBh, 5, 163, 9.2 kṛtavairāśca pārthena virāṭanagare tadā //
MBh, 5, 164, 1.3 prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ //
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 5, 164, 34.2 māyāvī dṛḍhavairaśca samare vicariṣyati //
MBh, 5, 166, 8.1 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān /
MBh, 6, 43, 17.1 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham /
MBh, 6, 44, 40.1 apare kṣatriyāḥ śūrāḥ kṛtavairāḥ parasparam /
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 76, 10.1 te neha śakyāḥ sahasā vijetuṃ vīryonnaddhāḥ kṛtavairāstvayā ca /
MBh, 6, 86, 47.2 kṛtavairaśca pārthena tasmād enaṃ raṇe jahi //
MBh, 6, 94, 13.1 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ /
MBh, 6, 100, 24.2 apāyājjavanair aśvaiḥ pūrvavairam anusmaran //
MBh, 6, 115, 50.3 upāramadhvaṃ saṃgrāmād vairāṇyutsṛjya pārthivāḥ //
MBh, 6, 117, 20.1 mayā bhavatu nirvṛttaṃ vairam ādityanandana /
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 69, 26.1 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ /
MBh, 7, 71, 21.1 śakuniṃ rabhasaṃ yuddhe kṛtavairaṃ ca bhārata /
MBh, 7, 77, 18.2 vairasyāsyāstvavabhṛtho mūlaṃ chinddhi durātmanām //
MBh, 7, 89, 42.2 bhāradvājastathā teṣu kṛtavairo mahārathaḥ //
MBh, 7, 98, 4.1 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha /
MBh, 7, 103, 48.1 kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati /
MBh, 7, 106, 9.1 bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 106, 38.2 krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran //
MBh, 7, 110, 25.1 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ /
MBh, 7, 112, 25.2 bhīmaseno mahārāja pūrvavairam anusmaran //
MBh, 7, 144, 2.1 kṛtavairau tu tau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 147, 6.2 kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam //
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 7, 151, 4.1 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran /
MBh, 7, 151, 11.2 na hi vairāntamanasaḥ sthāsyanti mama sainikāḥ //
MBh, 7, 153, 38.2 hanteti svayam āgamya smaratā vairam uttamam //
MBh, 7, 160, 29.2 tvam asya mūlaṃ vairasya tasmād āsādayārjunam //
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 8, 4, 26.2 viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ //
MBh, 8, 4, 55.1 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ /
MBh, 8, 5, 13.2 duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ //
MBh, 8, 17, 50.2 tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca //
MBh, 8, 27, 79.2 nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret //
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 8, 36, 1.3 anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam //
MBh, 8, 63, 80.3 na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā //
MBh, 8, 64, 23.2 vrajantu śeṣāḥ svapurāṇi pārthivā nivṛttavairāś ca bhavantu sainikāḥ //
MBh, 8, 66, 20.2 mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 9, 1, 36.2 duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata //
MBh, 9, 2, 24.3 kiṃ punaḥ sahitā vīrāḥ kṛtavairāśca pāṇḍavaiḥ //
MBh, 9, 4, 14.2 kṛtavairāvubhau vīrau yamāvapi yamopamau //
MBh, 9, 4, 15.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha /
MBh, 9, 4, 18.3 sthaṇḍile nityadā śete yāvad vairasya yātanā //
MBh, 9, 23, 31.2 nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt //
MBh, 9, 23, 45.2 tadantaṃ hi bhaved vairam anumānena mādhava //
MBh, 9, 31, 59.1 aham adya gamiṣyāmi vairasyāntaṃ sudurgamam /
MBh, 9, 32, 15.3 adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam //
MBh, 9, 32, 41.2 vairasya cādikartāsau śakunir nihato yudhi //
MBh, 9, 33, 18.2 āsīd antakaro rājan vairasya tava putrayoḥ //
MBh, 9, 41, 2.1 kena cāsyābhavad vairaṃ kāraṇaṃ kiṃ ca tat prabho /
MBh, 9, 41, 3.3 bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat //
MBh, 9, 55, 32.2 vairāgner ādikartā ca śakuniḥ saubalo hataḥ //
MBh, 9, 57, 10.2 jayaḥ prāpto yaśaścāgryaṃ vairaṃ ca pratiyātitam /
MBh, 9, 57, 22.2 vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau //
MBh, 9, 58, 9.1 so 'vāpya vairasya parasya pāraṃ vṛkodaraḥ prāha śanaiḥ prahasya /
MBh, 9, 59, 21.2 ānṛṇyaṃ yātu vairasya pratijñāyāśca pāṇḍavaḥ //
MBh, 9, 59, 40.1 yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ /
MBh, 9, 59, 43.2 gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ /
MBh, 9, 60, 10.1 vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam /
MBh, 9, 63, 2.1 atyarthaṃ kopano rājā jātavairaśca pāṇḍuṣu /
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 10, 1, 56.2 yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha //
MBh, 10, 2, 26.2 vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ //
MBh, 10, 16, 31.1 vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām /
MBh, 11, 1, 14.2 alaṃ vaireṇa te rājan putraḥ saṃgṛhyatām iti //
MBh, 11, 8, 15.1 pratyakṣaṃ tava rājendra vairasyāsya samudbhavaḥ /
MBh, 11, 10, 14.2 amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ //
MBh, 11, 12, 8.2 sa hato bhīmasenena vairaṃ praticikīrṣatā //
MBh, 11, 14, 9.1 vairam uddhukṣitaṃ rājñi putreṇa tava tanmahat /
MBh, 11, 14, 10.1 vairasyāsya gataḥ pāraṃ hatvā duryodhanaṃ raṇe /
MBh, 11, 24, 26.1 etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha /
MBh, 11, 26, 3.1 niṣṭhuraṃ vairaparuṣaṃ vṛddhānāṃ śāsanātigam /
MBh, 12, 5, 5.2 prīto 'smītyabravīt karṇaṃ vairam utsṛjya bhārata //
MBh, 12, 6, 8.1 tataḥ kālaparītaḥ sa vairasyoddhukṣaṇe rataḥ /
MBh, 12, 104, 9.2 viramecchuṣkavairebhyaḥ kaṇṭhāyāsaṃ ca varjayet //
MBh, 12, 108, 10.3 vairasaṃdīpanāvetau lobhāmarṣau janādhipa //
MBh, 12, 112, 57.1 nocchritaṃ sahate kaścit prakriyā vairakārikā /
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 136, 195.1 anyonyakṛtavairau tu cakratuḥ prītim uttamām /
MBh, 12, 137, 15.1 aham asya karomyadya sadṛśīṃ vairayātanām /
MBh, 12, 137, 22.1 sāntve prayukte nṛpate kṛtavaire na viśvaset /
MBh, 12, 137, 22.2 kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati //
MBh, 12, 137, 23.1 anyonyaṃ kṛtavairāṇāṃ putrapautraṃ nigacchati /
MBh, 12, 137, 24.1 sarveṣāṃ kṛtavairāṇām aviśvāsaḥ sukhāvahaḥ /
MBh, 12, 137, 27.1 anyonyakṛtavairāṇāṃ na saṃdhir upapadyate /
MBh, 12, 137, 30.2 tad idaṃ vairam utpannaṃ sukham āssva vrajāmyaham //
MBh, 12, 137, 33.3 vairasyopaśamo dṛṣṭaḥ pāpaṃ nopāśnute punaḥ //
MBh, 12, 137, 34.2 nāsti vairam upakrāntaṃ sāntvito 'smīti nāśvaset /
MBh, 12, 137, 37.1 anyonyakṛtavairāṇāṃ saṃvāsānmṛdutāṃ gatam /
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 137, 38.2 vairaṃ pañcasamutthānaṃ tacca budhyanti paṇḍitāḥ /
MBh, 12, 137, 40.1 kṛtavaire na viśvāsaḥ kāryastviha suhṛdyapi /
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
MBh, 12, 137, 41.2 vairāgniḥ śāmyate rājann aurvāgnir iva sāgare //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 137, 50.2 yadi kālaḥ pramāṇaṃ te na vairaṃ kasyacid bhavet /
MBh, 12, 137, 60.1 vairabandhakṛtaṃ duḥkhaṃ hiṃsājaṃ strīkṛtaṃ tathā /
MBh, 12, 137, 64.2 smṛtvā smṛtvā hi te putraṃ navaṃ vairaṃ bhaviṣyati //
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
MBh, 12, 137, 68.1 na hi vairāṇi śāmyanti kuleṣv ā daśamād yugāt /
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 151, 26.2 vairam āsajjate bālastapyate śalmalir yathā //
MBh, 12, 151, 27.1 tasmād vairaṃ na kurvīta durbalo balavattaraiḥ /
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 151, 28.1 na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu /
MBh, 12, 151, 29.1 vairaṃ na kurvīta naro durbuddhir buddhijīvinā /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 278, 3.2 nityaṃ vairanibaddhāśca dānavāḥ surasattamaiḥ //
MBh, 12, 283, 26.1 iṣṭāniṣṭasamāyogo vairaṃ sauhārdam eva ca /
MBh, 12, 301, 22.2 ahaṃkārastvasatkāraścintā vairopasevanam //
MBh, 12, 308, 144.1 dāne kośakṣayo hyasya vairaṃ cāpyaprayacchataḥ /
MBh, 12, 316, 18.2 nedaṃ janma samāsādya vairaṃ kurvīta kenacit //
MBh, 13, 12, 2.3 bhaṅgāśvanena śakrasya yathā vairam abhūt purā //
MBh, 13, 12, 34.1 teṣāṃ ca vairam utpannaṃ kālayogena vai dvija /
MBh, 13, 12, 36.2 indro 'ham asmi durbuddhe vairaṃ te yātitaṃ mayā //
MBh, 13, 107, 46.1 guruṇā vairanirbandho na kartavyaḥ kadācana /
MBh, 14, 73, 1.2 trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ /
MBh, 14, 75, 11.2 kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata //
MBh, 14, 84, 19.2 ghoraṃ śakuniputreṇa pūrvavairānusāriṇā //
MBh, 14, 85, 23.1 maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī /
MBh, 15, 17, 19.1 kutastvam adya vismṛtya vairaṃ dvādaśavārṣikam /
MBh, 15, 19, 7.2 saṃsmṛtya bhīmastad vairaṃ yad anyāyavad ācaret //
MBh, 15, 39, 12.3 yaśca vairārtham udbhūtaḥ saṃgharṣajananastathā //
MBh, 18, 1, 18.2 svargo 'yaṃ neha vairāṇi bhavanti manujādhipa //
MBh, 18, 1, 21.2 vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ //
MBh, 18, 3, 27.2 gataśoko nirāyāso muktavairo bhaviṣyasi //
Manusmṛti
ManuS, 4, 139.2 śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha //
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 9, 223.1 dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat /
Rāmāyaṇa
Rām, Bā, 1, 49.1 tato vānararājena vairānukathanaṃ prati /
Rām, Bā, 2, 10.2 jaghāna vairanilayo niṣādas tasya paśyataḥ //
Rām, Bā, 2, 27.1 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā /
Rām, Bā, 56, 1.2 viniḥśvasya viniḥśvasya kṛtavairo mahātmanā //
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ār, 8, 3.3 paradārābhigamanaṃ vinā vairaṃ ca raudratā //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 43, 17.1 kṛtavairāś ca kalyāṇi vayam etair niśācaraiḥ /
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 23.1 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ /
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ār, 55, 9.2 janasthānanimittaṃ hi kṛtavairo 'smi rākṣasaiḥ /
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Ki, 4, 19.1 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā /
Rām, Ki, 8, 17.2 vālinā nikṛto bhrātrā kṛtavairaś ca rāghava //
Rām, Ki, 8, 40.2 kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ //
Rām, Ki, 8, 41.1 sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara /
Rām, Ki, 8, 45.2 vairasya kāraṇaṃ tattvam ākhyātum upacakrame //
Rām, Ki, 9, 4.2 tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā //
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 15, 21.2 sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ //
Rām, Ki, 23, 15.1 kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe /
Rām, Ki, 23, 22.2 samprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā //
Rām, Ki, 27, 33.2 vairāṇi caiva mārgāś ca salilena samīkṛtāḥ //
Rām, Ki, 52, 26.1 sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam /
Rām, Ki, 57, 3.2 na hi me śaktir adyāsti bhrātur vairavimokṣaṇe //
Rām, Su, 1, 139.1 asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ /
Rām, Su, 41, 18.2 yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā //
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Yu, 9, 16.2 vairaṃ nirarthakaṃ kartuṃ dīyatām asya maithilī //
Rām, Yu, 11, 37.1 baddhavairācca pāpācca rākṣasendrād vibhīṣaṇaḥ /
Rām, Yu, 18, 25.2 hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran //
Rām, Yu, 34, 2.1 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām /
Rām, Yu, 82, 11.1 tannimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat /
Rām, Yu, 82, 12.2 baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha //
Rām, Yu, 99, 9.2 smaradbhir iva tad vairam indriyair eva nirjitaḥ //
Rām, Yu, 99, 39.1 maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam /
Rām, Utt, 11, 36.1 na hi kṣamaṃ tvayā tena vairaṃ dhanada rakṣasā /
Rām, Utt, 25, 37.1 daityāśca śataśastatra kṛtavairāḥ suraiḥ saha /
Rām, Utt, 35, 11.2 tadā vaire samutpanne na dagdho vīrudho yathā //
Rām, Utt, 36, 39.2 vālisugrīvayor vairaṃ yadā rāmasamutthitam //
Rām, Utt, 57, 20.1 athāvasāne yajñasya pūrvavairam anusmaran /
Saundarānanda
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
Yogasūtra
YS, 2, 35.1 ahiṃsāpratiṣṭhāyāṃ tatsannidhau vairatyāgaḥ //
Agnipurāṇa
AgniPur, 4, 18.1 rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ /
AgniPur, 6, 8.2 tena vaireṇa sā rāmavanavāsaṃ ca kāṅkṣati //
AgniPur, 8, 3.1 tadripuṃ vālinaṃ hatvā bhrātaraṃ vairakāriṇam /
AgniPur, 13, 11.2 kurupāṇḍavayor vairaṃ daivayogād babhūva ha //
Amarakośa
AKośa, 1, 229.2 vairaṃ virodho vidveṣo manyuśokau tu śuk striyām //
AKośa, 2, 577.1 vairaśuddhiḥ pratīkāro vairaniryātanaṃ ca sā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
AHS, Utt., 36, 9.1 pāpavṛttitayā vairād devarṣiyamacodanāt /
Bodhicaryāvatāra
BoCA, 4, 43.1 atra grahī bhaviṣyāmi baddhavairaśca vigrahī /
BoCA, 8, 172.2 nihanmi svārthaceṭaṃ tvāṃ tāni vairāṇyanusmaran //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 54.2 tyaktavairaiḥ sahāyāti nūnaṃ ko 'pīndrajālikaḥ //
Daśakumāracarita
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 2, 78.1 tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata //
DKCar, 2, 2, 78.1 tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata //
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
DKCar, 2, 2, 288.1 astu sa kāmaṃ tvatkalatrābhimarśī vairāspadaṃ dhanamitraḥ //
DKCar, 2, 2, 292.1 tato dayamāna ivāham abravam bhavatu mṛtyuhastavartinaḥ kiṃ mamāmuṣyā vairānubandhena iti tad bruvanniva karṇa evaināmaśikṣayam evamevaṃ pratipattavyam iti //
DKCar, 2, 2, 333.1 yadyevamehi tvayāsminkarmaṇi sādhite citrair upāyais tvām ahaṃ mocayiṣyāmīti śapathapūrvaṃ tenābhisaṃdhāya siddhe 'rthe bhūyo 'pi nigaḍayitvā yo 'sau cauraḥ sa sarvathopakrāntaḥ na tu dhārṣṭyabhūmiḥ prakṛṣṭavairastadajinaratnaṃ darśayiṣyatīti rājñe vijñāpya citramenaṃ haniṣyasi tathā ca satyarthaḥ sidhyati rahasyaṃ ca na sravatīti mayokte so 'tihṛṣṭaḥ pratipadya mām eva tvadupapralobhane niyujya bahir avasthitaḥ prāptamitaḥ paraṃ cintyatām iti prītena ca mayoktam maduktamalpam tvannaya evātra bhūyān ānayainam iti //
DKCar, 2, 4, 54.0 dvitrāṇi dināny atikramya mattakāśinīṃ tāmavādiṣam priye pratyapakṛtya matprāṇadrohiṇaś caṇḍasiṃhasya vairaniryātanasukham anububhūṣāmi iti tayā sasmitamabhihitam ehi kānta kāntimatīdarśanāya nayāmi tvām iti //
Divyāvadāna
Divyāv, 12, 352.3 virocana udgate tu vairavyārto bhavati na cāvabhāsate //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harivaṃśa
HV, 15, 36.1 sa cāpy ugrāyudhas tāta durbuddhir vairakṛt sadā /
HV, 23, 65.3 vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā //
Kirātārjunīya
Kir, 11, 55.1 dhārtarāṣṭraiḥ saha prītir vairam asmāsv asūyata /
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
Kūrmapurāṇa
KūPur, 1, 14, 4.2 vinindya pūrvavaireṇa gaṅgādvāre 'yajad bhavam //
KūPur, 2, 16, 33.1 na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam /
Liṅgapurāṇa
LiPur, 1, 17, 19.1 rajasā baddhavairaś ca tamavocaṃ janārdanam /
LiPur, 1, 17, 32.2 pralayārṇavamadhye tu rajasā baddhavairayoḥ //
LiPur, 1, 64, 115.2 vaire mahati yadvākyād guror adyāśritā kṣamā //
LiPur, 2, 51, 7.2 vidyayā harataḥ somamindravaireṇa suvratāḥ //
Matsyapurāṇa
MPur, 28, 7.1 ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ /
MPur, 129, 17.2 devairvairānubandhācca dhāvanto bhayavepitāḥ //
MPur, 131, 1.3 taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ //
MPur, 138, 31.2 śarīrasadmakṣapaṇaṃ sughoraṃ yuddhaṃ pravṛttaṃ dṛḍhavairabaddham //
MPur, 146, 52.1 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi /
MPur, 148, 2.2 asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam //
MPur, 148, 19.1 vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ /
MPur, 148, 32.3 aniryāpya surairvairaṃ kā śāntirhṛdaye mama //
Nāradasmṛti
NāSmṛ, 2, 1, 173.2 vibrūyād bāndhavaḥ snehād vairaniryātanād ariḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 183.0 karmalakṣaṇo nāma yatra kalahavairasaṃpraharaṇādyā bhāvāḥ pravartante //
Suśrutasaṃhitā
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Tantrākhyāyikā
TAkhy, 1, 368.1 bhadre na śakto mahodadhir mayā sārdham īdṛśaṃ vairānubandhaṃ kartum iti //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
Viṣṇupurāṇa
ViPur, 1, 1, 24.2 vaire mahati yad vākyād guror asyāśritā kṣamā /
ViPur, 3, 12, 5.1 nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara /
ViPur, 3, 12, 6.1 vidviṣṭapatitonmattabahuvairādikīṭakaiḥ /
ViPur, 3, 12, 23.1 nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet /
ViPur, 3, 12, 23.2 apyalpahāniḥ soḍhavyā vaireṇārthāgamaṃ tyajet //
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 36, 3.1 vairānubandhaṃ balavānsa cakāra surānprati /
Abhidhānacintāmaṇi
AbhCint, 1, 60.1 sāgre ca gavyūtiśatadvaye rujāvairetayo māryativṛṣṭyavṛṣṭayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 35.2 vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ //
BhāgPur, 1, 17, 39.2 tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam //
BhāgPur, 3, 18, 11.2 tiṣṭhāmahe 'thāpi kathaṃcid ājau stheyaṃ kva yāmo balinotpādya vairam //
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
BhāgPur, 8, 7, 39.2 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā //
BhāgPur, 10, 2, 23.2 āste pratīkṣaṃstajjanma harervairānubandhakṛt //
BhāgPur, 11, 5, 48.1 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
Bhāratamañjarī
BhāMañj, 1, 71.2 yayau takṣakavaireṇa rājānaṃ janamejayam //
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 1, 314.2 pramāṇīkriyate sadbhirvairapāratitīrṣayā //
BhāMañj, 1, 669.1 tataḥ spardhānubandhotthavairayoḥ karṇapārthayoḥ /
BhāMañj, 1, 971.1 vaśiṣṭhaputrānakhilānbhakṣayeti sa vairataḥ /
BhāMañj, 1, 1156.1 aho nu kṛtavairāste vismṛtāstava śatravaḥ /
BhāMañj, 1, 1165.1 mānī ca kṛtavairaśca dṛṣṭasāraśca vikrame /
BhāMañj, 1, 1177.1 yuktyā saṃvriyatām etad bandhuvairam upasthitam /
BhāMañj, 1, 1297.2 arjunenārjunenaiva vairaṃ kasya jayaśriye //
BhāMañj, 5, 117.1 api saṃjaya vairāgneḥ pravṛddhasya śamāmbubhiḥ /
BhāMañj, 5, 246.2 aho svajanavaireṇa vinaṣṭaṃ bhārataṃ kulam //
BhāMañj, 5, 348.2 praśāntavairarajasāmavandhyā rajanī nṛṇām //
BhāMañj, 5, 462.1 pravṛttadarpā vairāktāḥ pāṇḍavā mānino bhuvi /
BhāMañj, 7, 38.2 trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā //
BhāMañj, 7, 398.2 kṛtavairaśca mānī ca yoddhavye vidruto 'si kim //
BhāMañj, 7, 617.2 niśītho yauvanaṃ prāpa vairāṇyapanayairiva //
BhāMañj, 8, 199.1 khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam /
BhāMañj, 13, 561.1 apakāre pratikṛte vairaṃ vaireṇa pātitam /
BhāMañj, 13, 561.1 apakāre pratikṛte vairaṃ vaireṇa pātitam /
BhāMañj, 13, 562.2 kṛtapratikṛtaṃ vairamabhyāsāddviguṇaṃ bhavet //
BhāMañj, 13, 563.2 sahasā navatāṃ yāti vairaṃ koṭaravahnivat //
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 586.2 paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret //
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 1331.2 bheditā nādhunā vairamāpanne tvayi me nṛpa //
BhāMañj, 14, 92.2 kuśalaṃ vītavairāṇāṃ papracchāśramavāsinām //
Garuḍapurāṇa
GarPur, 1, 6, 20.1 janmāntare 'pi vaireṇa te vinaśyanti śaṅkara /
GarPur, 1, 6, 20.2 tasmādvairaṃ na kartavyaṃ kadācidapi kenacit /
GarPur, 1, 46, 34.1 nṛpabhītir mṛtāpatyaṃ hyanapatyaṃ na vairadam /
GarPur, 1, 114, 17.2 na tathā bādhate śatruḥ kṛtavairo bahiḥ sthitaḥ //
GarPur, 1, 145, 10.1 kurupāṇḍavayorvairaṃ daivayogād babhūva ha /
Hitopadeśa
Hitop, 1, 81.1 durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet /
Kathāsaritsāgara
KSS, 1, 4, 124.2 yaḥ śakto yoganandasya kartuṃ vairapratikriyām //
KSS, 1, 5, 125.1 manvāno yoganandasya kṛtavairapratikriyaḥ /
KSS, 3, 1, 134.1 strīvairaṃ rakṣaṇīyaṃ vastaddhi bījamihāpadām /
KSS, 4, 3, 47.1 pūrvajātimahāvairavāsanāniścalaṃ tataḥ /
KSS, 4, 3, 51.2 prāksaṃskāravaśāyātavairasnehā mahīpate //
Narmamālā
KṣNarm, 1, 10.2 svamūtraculakāhāraḥ suravairāccakāra saḥ //
KṣNarm, 1, 67.1 kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran /
Rasārṇava
RArṇ, 11, 85.2 vahnisūtakayor vairaṃ tayormitreṇa mitratā //
Ratnadīpikā
Ratnadīpikā, 1, 54.2 gajavājijayo raktaḥ pīto vairakṣayo bhavet //
Skandapurāṇa
SkPur, 2, 9.1 vasiṣṭhakauśikābhyāṃ ca vairodbhavasamāpanam /
SkPur, 19, 14.2 kathaṃ vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ /
SkPur, 19, 16.1 tatra vairamanusmṛtya viśvāmitreṇa dhīmatā /
SkPur, 19, 25.1 viśvāmitro mahātejā vasiṣṭhe vairamatyajat /
SkPur, 19, 25.2 evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
SkPur, 19, 28.2 vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca //
Āryāsaptaśatī
Āsapt, 2, 462.1 yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa /
Haribhaktivilāsa
HBhVil, 3, 124.2 vaireṇa yaṃ nṛpatayaḥ śiśupālapauṇḍraśālvādayo gativilāsavilokanādyaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 65.2 yadi vairaṃ surāreśca puruṣoparipāvaka //
SkPur (Rkh), Revākhaṇḍa, 62, 2.2 teṣāṃ ye putrapautrāśca pūrvavairam anusmaram //
SkPur (Rkh), Revākhaṇḍa, 171, 48.1 na me kāmo na me krodho na vairaṃ na ca matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 66.2 tadā vairādayo bhāvāḥ kriyatām na tu putraka //
Uḍḍāmareśvaratantra
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /