Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Skandapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
Aṣṭasāhasrikā
ASāh, 3, 10.2 tatkasya hetoḥ tatra hi atītānāgatapratyutpannāstathāgatā arhantaḥ samyaksaṃbuddhā abhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca ye sarvasattvānām abhayam avairam anuttrāsaṃ prabhāvayanti prakāśayanti /
Mahābhārata
MBh, 1, 74, 7.1 yat kumārāḥ kumāryaśca vairaṃ kuryur acetasaḥ /
MBh, 1, 82, 5.6 jaihmyaṃ ca matsaraṃ vairaṃ sarvatraitan na kārayet /
MBh, 1, 128, 6.2 sa vairaṃ manasā dhyātvā droṇo drupadam abravīt //
MBh, 1, 128, 16.1 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha /
MBh, 1, 143, 2.2 smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 56, 1.3 yad āsthito 'yaṃ dhṛtarāṣṭrasya putro duryodhanaḥ sṛjate vairam ugram //
MBh, 2, 59, 8.2 nikṛntanaṃ svasya kaṇṭhasya ghoraṃ tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ //
MBh, 2, 71, 37.2 vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ //
MBh, 3, 1, 2.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam /
MBh, 3, 12, 34.1 adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam /
MBh, 3, 34, 19.2 kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām //
MBh, 3, 35, 19.1 yadā hi pūrvaṃ nikṛto nikṛtyā vairaṃ sapuṣpaṃ saphalaṃ viditvā /
MBh, 3, 36, 8.1 yo na yātayate vairam alpasattvodyamaḥ pumān /
MBh, 3, 38, 41.2 bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca /
MBh, 3, 203, 45.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 3, 240, 19.2 tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau //
MBh, 3, 254, 11.1 nāsyāparāddhāḥ śeṣam ihāpnuvanti nāpyasya vairaṃ vismarate kadācit /
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 37, 52.2 tena vairaṃ samāsajya dūrastho 'smīti nāśvaset //
MBh, 5, 54, 16.2 vairaṃ pratikariṣyanti kulocchedena pāṇḍavāḥ //
MBh, 5, 58, 22.2 maddvitīyena teneha vairaṃ vaḥ savyasācinā //
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 88, 83.1 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ /
MBh, 5, 123, 13.2 vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge //
MBh, 5, 135, 9.3 na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ //
MBh, 5, 144, 12.1 upanahya parair vairaṃ ye māṃ nityam upāsate /
MBh, 5, 162, 33.1 sa eṣa rathaśārdūlastad vairaṃ saṃsmaran raṇe /
MBh, 5, 164, 1.3 prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ //
MBh, 5, 164, 33.2 haniṣyati parān rājan pūrvavairam anusmaran //
MBh, 6, 73, 45.2 apāyād drupado rājan pūrvavairam anusmaran //
MBh, 6, 94, 13.1 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ /
MBh, 6, 100, 24.2 apāyājjavanair aśvaiḥ pūrvavairam anusmaran //
MBh, 7, 69, 26.1 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ /
MBh, 7, 98, 4.1 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha /
MBh, 7, 106, 9.1 bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam /
MBh, 7, 106, 38.2 krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran //
MBh, 7, 110, 25.1 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ /
MBh, 7, 112, 25.2 bhīmaseno mahārāja pūrvavairam anusmaran //
MBh, 7, 147, 6.2 kṛtavān pāṇḍavaiḥ sārdhaṃ vairaṃ yodhavināśanam //
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 7, 151, 4.1 sa dīrghakālādhyuṣitaṃ pūrvavairam anusmaran /
MBh, 7, 153, 38.2 hanteti svayam āgamya smaratā vairam uttamam //
MBh, 8, 4, 26.2 viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ //
MBh, 8, 5, 13.2 duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ //
MBh, 8, 27, 79.2 nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret //
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 9, 23, 31.2 nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt //
MBh, 10, 2, 26.2 vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ //
MBh, 11, 10, 14.2 amarṣavaśam āpannā vairaṃ pratijihīrṣavaḥ //
MBh, 11, 12, 8.2 sa hato bhīmasenena vairaṃ praticikīrṣatā //
MBh, 12, 136, 98.1 athavā pūrvavairaṃ tvaṃ smaran kālaṃ vikarṣasi /
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
MBh, 12, 138, 56.1 na śuṣkavairaṃ kurvīta na bāhubhyāṃ nadīṃ taret /
MBh, 12, 151, 26.2 vairam āsajjate bālastapyate śalmalir yathā //
MBh, 12, 151, 27.1 tasmād vairaṃ na kurvīta durbalo balavattaraiḥ /
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 151, 28.1 na hi vairaṃ mahātmāno vivṛṇvantyapakāriṣu /
MBh, 12, 151, 29.1 vairaṃ na kurvīta naro durbuddhir buddhijīvinā /
MBh, 12, 269, 5.2 nedaṃ jīvitam āsādya vairaṃ kurvīta kenacit //
MBh, 12, 316, 18.2 nedaṃ janma samāsādya vairaṃ kurvīta kenacit //
MBh, 14, 75, 11.2 kāryavighnam anusmṛtya pūrvavairaṃ ca bhārata //
MBh, 15, 17, 19.1 kutastvam adya vismṛtya vairaṃ dvādaśavārṣikam /
MBh, 15, 19, 7.2 saṃsmṛtya bhīmastad vairaṃ yad anyāyavad ācaret //
MBh, 18, 1, 21.2 vayaṃ ca manyunā dagdhā vairaṃ praticikīrṣavaḥ //
Manusmṛti
ManuS, 4, 139.2 śuṣkavairaṃ vivādaṃ ca na kuryāt kenacit saha //
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
Rāmāyaṇa
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 18, 12.1 tvayā caiva mayā caiva kṛtvā vairam anuttamam /
Rām, Ār, 8, 3.3 paradārābhigamanaṃ vinā vairaṃ ca raudratā //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 34, 12.1 yena vairaṃ vināraṇye sattvam āśritya kevalam /
Rām, Ār, 37, 9.2 tāpaso 'yam iti jñātvā pūrvavairam anusmaran //
Rām, Ār, 52, 23.1 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ /
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 15, 21.2 sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ //
Rām, Yu, 18, 25.2 hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran //
Rām, Yu, 99, 9.2 smaradbhir iva tad vairam indriyair eva nirjitaḥ //
Rām, Utt, 57, 20.1 athāvasāne yajñasya pūrvavairam anusmaran /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 98.2 dharmātmā vadati na niṣṭhuraṃ ca jātu pracchannaṃ vahati dṛḍhaṃ ciraṃ ca vairam //
Daśakumāracarita
DKCar, 2, 2, 194.1 tadahareva manniyogādvimardako 'rthapatisevābhiyuktas tasyodārake vairamabhyavardhayat //
Kirātārjunīya
Kir, 12, 46.2 ghnanti sahajam api bhūribhiyaḥ samam āgatāḥ sapadi vairam āpadaḥ //
Kāmasūtra
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
Matsyapurāṇa
MPur, 28, 7.1 ye kumārāḥ kumāryaśca vairaṃ kuryuracetasaḥ /
MPur, 148, 32.3 aniryāpya surairvairaṃ kā śāntirhṛdaye mama //
Viṣṇupurāṇa
ViPur, 3, 12, 5.1 nānyastriyaṃ tathā vairaṃ rocayetpuruṣeśvara /
ViPur, 3, 12, 23.1 nārabheta kaliṃ prājñaḥ śuṣkavairaṃ ca varjayet /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 35.2 vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ //
BhāgPur, 1, 17, 39.2 tato 'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam //
BhāgPur, 3, 18, 11.2 tiṣṭhāmahe 'thāpi kathaṃcid ājau stheyaṃ kva yāmo balinotpādya vairam //
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
Bhāratamañjarī
BhāMañj, 1, 89.1 dīrghavairaṃ dvijo bhūtvā mā kṛthā bhujagānprati /
BhāMañj, 13, 582.2 na kuryānniṣphalaṃ vairaṃ na haredapyapuṣkalam //
BhāMañj, 13, 586.2 paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret //
BhāMañj, 13, 658.1 na kuryādbalinā vairaṃ durbalo darpamāśritaḥ /
BhāMañj, 13, 1331.2 bheditā nādhunā vairamāpanne tvayi me nṛpa //
Hitopadeśa
Hitop, 1, 81.1 durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet /
Narmamālā
KṣNarm, 1, 67.1 kācaro 'yaṃ hiraṇyākṣaḥ pūrvavairamanusmaran /
Skandapurāṇa
SkPur, 19, 16.1 tatra vairamanusmṛtya viśvāmitreṇa dhīmatā /
SkPur, 19, 25.1 viśvāmitro mahātejā vasiṣṭhe vairamatyajat /
SkPur, 19, 25.2 evaṃ tau vairamanyonyaṃ jahaturmunisattamau //
Āryāsaptaśatī
Āsapt, 2, 462.1 yūnām īrṣyāvairaṃ vitanvatā taruṇi cakrarucireṇa /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 2.2 teṣāṃ ye putrapautrāśca pūrvavairam anusmaram //
Uḍḍāmareśvaratantra
UḍḍT, 14, 22.3 sacarācare oṃ sacarācare oṃ huṃ huṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ haṃ kṣakṣakṣaḥ hasaḥ oṃ saṃ huṃ hrīṃ sarveśa viṣṇubalena śaṃkaradarpeṇa vāyuvegena ravitejasā candrakāntyā vairaṃ bāṇaśūrpaṇaṃ sarvaṃ viṣaharaṃ vada sarvarakṣāṃsi hi nāśaya 2 bhañjaya 2 sarvaduṣṭān mohaya 2 deva huṃ phaṭ svāhā huṃ phaṭ svāhā /