Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 105, 10.1 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām /
MBh, 1, 181, 38.2 māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 1, 194, 14.3 sadā ca vairī drupadaḥ satataṃ nikṛtastvayā /
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 2, 8, 22.1 śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam /
MBh, 2, 28, 7.2 dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā //
MBh, 3, 240, 11.2 yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ //
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 4, 15, 15.2 yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 91, 4.1 daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām /
MBh, 6, 75, 2.1 tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam /
MBh, 6, 114, 10.1 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ /
MBh, 7, 50, 72.2 saṃgrāme sānubandhāṃstānmama putrasya vairiṇaḥ //
MBh, 9, 32, 10.1 ko nu sarvān vinirjitya śatrūn ekena vairiṇā /
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau //
MBh, 12, 42, 12.1 sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu /
MBh, 12, 137, 67.1 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā /