Occurrences

Arthaśāstra
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 4, 7, 18.1 svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Mahābhārata
MBh, 1, 105, 10.1 āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām /
MBh, 1, 181, 38.2 māyānvitair vā rakṣobhiḥ sughorair dṛḍhavairibhiḥ //
MBh, 1, 194, 14.3 sadā ca vairī drupadaḥ satataṃ nikṛtastvayā /
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 2, 8, 22.1 śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam /
MBh, 2, 28, 7.2 dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā //
MBh, 3, 240, 11.2 yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ //
MBh, 3, 278, 8.2 sāmīpyena hṛtaṃ rājyaṃ chidre 'smin pūrvavairiṇā //
MBh, 4, 15, 15.2 yeṣāṃ vairī na svapiti padā bhūmim upaspṛśan /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 91, 4.1 daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām /
MBh, 6, 75, 2.1 tam āyāntam abhiprekṣya nṛvīraṃ dṛḍhavairiṇam /
MBh, 6, 114, 10.1 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ /
MBh, 7, 50, 72.2 saṃgrāme sānubandhāṃstānmama putrasya vairiṇaḥ //
MBh, 9, 32, 10.1 ko nu sarvān vinirjitya śatrūn ekena vairiṇā /
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau //
MBh, 12, 42, 12.1 sa vijitya mahīṃ kṛtsnām ānṛṇyaṃ prāpya vairiṣu /
MBh, 12, 137, 67.1 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā /
Manusmṛti
ManuS, 4, 133.1 vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ /
ManuS, 4, 133.1 vairiṇaṃ nopaseveta sahāyaṃ caiva vairiṇaḥ /
ManuS, 8, 64.1 nārthasambandhino nāptā na sahāyā na vairiṇaḥ /
Rāmāyaṇa
Rām, Ki, 12, 26.2 vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam //
Rām, Ki, 14, 10.1 mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam /
Rām, Ki, 35, 10.2 gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram //
Rām, Yu, 74, 21.2 abhimānaśca kopaśca vairitvaṃ pratikūlatā //
Saundarānanda
SaundĀ, 17, 38.1 sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam /
Amarakośa
AKośa, 2, 476.2 ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ //
Bodhicaryāvatāra
BoCA, 4, 32.2 anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām //
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
BoCA, 4, 44.2 na tv evāvanatiṃ yāmi sarvathā kleśavairiṇām //
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 59.1 samucchinnadurucchedabāhyābhyantaravairiṇā /
BKŚS, 9, 57.1 abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā /
BKŚS, 12, 68.1 athavālaṃ vimarśena mahābhyudayavairiṇā /
BKŚS, 26, 48.2 saviṣādau karomi sma viṣādāv iva vairiṇau //
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /
Daśakumāracarita
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
Kirātārjunīya
Kir, 2, 24.1 jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi /
Matsyapurāṇa
MPur, 130, 28.1 tadāsurairdarpitavairimardanair janārdanaiḥ śailakarīndrasaṃnibhaiḥ /
MPur, 139, 6.1 yo vaḥ prāṇo balaṃ yacca yā ca vo vairitāsurāḥ /
MPur, 146, 52.1 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi /
Nāradasmṛti
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 17, 35.2 durbuddhe vinivartasva vairipakṣastavād ataḥ /
ViPur, 3, 11, 75.2 bhavatyariṣṭaśāntiśca vairipakṣābhicārikā //
ViPur, 4, 9, 13.1 evam astv evam astv anatikramaṇīyā hi vairipakṣād apy anekavidhacāṭuvākyagarbhā praṇatir ity uktvā svapuraṃ jagāma //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 5, 5, 16.1 nakhāṅkuravinirbhinnavairivakṣaḥsthalo vibhuḥ /
ViPur, 5, 30, 19.1 mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca /
ViPur, 5, 31, 4.2 tavaivaitatpraharaṇaṃ śakra vairividāraṇam //
ViPur, 5, 38, 23.1 śarānmumoca caiteṣu pārtho vairiṣvamarṣitaḥ /
Śatakatraya
ŚTr, 1, 61.2 lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati //
Bhāratamañjarī
BhāMañj, 6, 68.2 ahaṃkāreṇa balinā ghoreṇānena vairiṇā //
BhāMañj, 7, 554.2 tyakṣyāmi kavacaṃ rājannāhatvā tava vairiṇaḥ //
BhāMañj, 8, 5.1 vidhāya makaravyūhaṃ sthito vairikuleṣu saḥ /
BhāMañj, 11, 16.2 pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ //
BhāMañj, 13, 314.2 pūrayenna kadaryāṃstu viśvasenna ca vairiṣu //
BhāMañj, 13, 513.1 bhīṣmo 'vadannarapatiḥ kṣīṇaḥ saṃdhāya vairibhiḥ /
BhāMañj, 13, 530.1 bahūnāṃ gocaraṃ yāto vairiṇāṃ viṣame sthitaḥ /
Garuḍapurāṇa
GarPur, 1, 76, 6.3 salilāgnivairitaskarabhayāni bhīmāni naśyanti //
GarPur, 1, 114, 48.1 vairiṇā saha saṃdhāya viśvasto yadi tiṣṭhati /
GarPur, 1, 115, 80.1 mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ /
Gītagovinda
GītGov, 12, 2.2 tava padapallavavairiparābhavam idam anubhavatu suveśam //
Hitopadeśa
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 3, 87.3 api dūrasthitās teṣāṃ vairiṇo hastavattinaḥ //
Kathāsaritsāgara
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 4, 3, 58.2 mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ //
KSS, 6, 1, 143.2 devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ //
Āryāsaptaśatī
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Śukasaptati
Śusa, 6, 1.6 avidheyakalatrāśca ye cānye kṛtavairiṇaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 26.2 kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 98.1 lakṣmaṇo jyeṣṭhanirato devavairigaṇāntakaḥ /