Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Bodhicaryāvatāra
Nāradasmṛti
Śatakatraya
Hitopadeśa
Āryāsaptaśatī
Śukasaptati

Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Mahābhārata
MBh, 2, 5, 65.1 kaccinna lubdhāścaurā vā vairiṇo vā viśāṃ pate /
MBh, 12, 137, 67.1 ye vairiṇaḥ śraddadhate satye satyetare 'pi vā /
Manusmṛti
ManuS, 8, 64.1 nārthasambandhino nāptā na sahāyā na vairiṇaḥ /
Bodhicaryāvatāra
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 159.1 nārthasaṃbandhino nāptā na sahāyā na vairiṇaḥ /
Śatakatraya
ŚTr, 1, 61.2 lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati //
Hitopadeśa
Hitop, 3, 87.3 api dūrasthitās teṣāṃ vairiṇo hastavattinaḥ //
Āryāsaptaśatī
Āsapt, 2, 256.1 tṛṇamukham iva na khalu tvāṃ tyajanty amī hariṇa vairiṇaḥ śabarāḥ /
Śukasaptati
Śusa, 6, 1.6 avidheyakalatrāśca ye cānye kṛtavairiṇaḥ //