Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Bhāgavatapurāṇa

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
Aitareyabrāhmaṇa
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 12, 4.0 vairājaṃ vatsam unnīyamānam //
GB, 2, 1, 18, 11.0 daśākṣarā virāḍ vairājaṃ vā etena yajamāno bhrātṛvyaṃ vṛṅkte //
GB, 2, 6, 15, 12.0 vairājo yajñaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 195, 25.0 vairājo vai ṣoḍaśī //
Kauṣītakibrāhmaṇa
KauṣB, 9, 5, 17.0 vairājaḥ somaḥ //
KauṣB, 12, 4, 8.0 vairājīr vā āpaḥ //
Kāṭhakasaṃhitā
KS, 12, 5, 28.0 indrāya vairājāyānubrūhīti //
KS, 21, 4, 32.0 tasmād vairājāḥ paśava ucyante //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 41.0 vairājo vai puruṣaḥ //
MS, 2, 3, 7, 32.0 indrāya vairājāyānubrūhīti //
MS, 3, 7, 4, 2.28 atho vairājāḥ paśavaḥ /
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 4, 8, 4.0 vairājau bhavato 'nnaṃ virāḍ annādya eva pratitiṣṭhanti //
PB, 12, 10, 10.0 vairājaṃ sāma bhavati virāṭsu stuvanti vairājā viṣṭambhāḥ samīcīr virājo dadhāty annādyāya //
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 13, 7, 8.0 daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 15, 1, 5.0 daśarco bhavati daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 9.0 annam iva sthiro vasāni vairājena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 25.2 vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ //
BhāgPur, 11, 3, 12.1 tato virājam utsṛjya vairājaḥ puruṣo nṛpa /