Occurrences
Aitareyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śāṅkhāyanāraṇyaka
Aitareyabrāhmaṇa
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 5.0 purojitī vo andhasa iti virājau vairājaṃ hy etad ahaḥ //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 13, 7, 8.0 daśarcau bhavato daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
PB, 15, 1, 5.0 daśarco bhavati daśākṣarā virāṭ vairājam annam annādyasyāvaruddhyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //