Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 58, 19.1 adya te kālapāśena nītā vaivasvatakṣayam /
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 58, 33.1 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm /
Rām, Ay, 58, 49.2 dūtā vaivasvatasyaite kausalye tvarayanti mām //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ār, 47, 35.2 āneṣyati parākramya vaivasvatahṛtām api //
Rām, Ki, 17, 39.2 adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā //
Rām, Ki, 22, 5.2 mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam //
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Ki, 55, 7.1 paśya sītāpadeśena sākṣād vaivasvato yamaḥ /
Rām, Su, 24, 36.2 kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā //
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Yu, 21, 26.1 putrā vaivasvatasyātra pañcakālāntakopamāḥ /
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān vā /
Rām, Yu, 49, 9.1 yena vaivasvato yuddhe vāsavaśca parājitaḥ /
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 61, 53.2 hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvatakiṃkarāṃśca //
Rām, Yu, 80, 8.1 adya vaivasvato rājā bhūyo bahumato mama /
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 21, 28.1 te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu /
Rām, Utt, 22, 1.1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ /
Rām, Utt, 22, 11.2 tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ //
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 22, 27.1 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ /
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 22, 43.1 tato vaivasvato devaiḥ saha brahmapurogamaiḥ /
Rām, Utt, 64, 7.3 akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam //