Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 3, 13.0 yena pathā vaivasvataḥ //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
Atharvaveda (Paippalāda)
AVP, 1, 84, 3.1 yat te yamaṃ vaivasvataṃ mano jagāma dūrakam /
AVP, 5, 6, 7.1 yena pathā vaivasvato yamo rājeto yayau /
Atharvaveda (Śaunaka)
AVŚ, 6, 116, 1.2 vaivasvate rājani taj juhomy atha yajñiyaṃ madhumad astu no 'nnam //
AVŚ, 6, 116, 2.1 vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti /
AVŚ, 8, 10, 24.2 tasyā manur vaivasvato vatsa āsīt pṛthivī pātram /
AVŚ, 18, 1, 49.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
AVŚ, 18, 3, 13.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā saparyata //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 11.8 oṃ vaivasvataṃ tarpayāmi /
BaudhDhS, 2, 9, 11.12 oṃ vaivasvatapārṣadāṃs tarpayāmi /
BaudhDhS, 2, 9, 11.13 oṃ vaivasvatapārṣadīś ca tarpayāmi //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 28, 1.6 apaitu mṛtyur amṛtaṃ na āgan vaivasvato no abhayaṃ kṛṇotu /
Kauśikasūtra
KauśS, 5, 10, 34.0 vaivasvataṃ yajate //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 3.2 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Kaṭhopaniṣad
KaṭhUp, 1, 7.2 tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 33.0 sa vāva vivasvān ādityo yasya manuś ca vaivasvato yamaś ca manur evāsmiṃl loke yamo 'muṣmin //
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 18.0 yan me yamaṃ vaivasvataṃ mano jagāma dūragās tan ma āvartayā punar jīvātave na martave 'tho ariṣṭatātaye //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.7 apaitu mṛtyur amṛtaṃ na āgād vaivasvato no abhayaṃ kṛṇotu svāheti //
Vasiṣṭhadharmasūtra
VasDhS, 20, 3.2 atha pracchannapāpānāṃ śāstā vaivasvato yama iti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 50.6 vaivasvato na tṛpyati surāyā iva durmadaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 3.0 manur vaivasvato rājety āha tasya manuṣyā viśas ta ima āsata ity aśrotriyā gṛhamedhina upasametā bhavanti tān upadiśaty ṛco vedaḥ so 'yam ityṛcāṃ sūktaṃ vyācakṣāṇa ivānudraved vīṇāgaṇagina upasametā bhavanti tān adhvaryuḥ saṃpreṣyati vīṇāgaṇagina ity āha purāṇair imaṃ yajamānaṃ rājabhiḥ sādhukṛdbhiḥ saṃgāyateti taṃ te tathā saṃgāyanti tad yad enam evaṃ saṃgāyanti purāṇair evainaṃ tad rājabhiḥ sādhukṛdbhiḥ salokaṃ kurvanti //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 12, 5.1 yasyāṃ vaivasvato yamaḥ sarve devāḥ samāhitāḥ /
Ṛgveda
ṚV, 9, 113, 8.1 yatra rājā vaivasvato yatrāvarodhanaṃ divaḥ /
ṚV, 10, 14, 1.2 vaivasvataṃ saṃgamanaṃ janānāṃ yamaṃ rājānaṃ haviṣā duvasya //
ṚV, 10, 58, 1.1 yat te yamaṃ vaivasvatam mano jagāma dūrakam /
ṚV, 10, 60, 10.1 yamād ahaṃ vaivasvatāt subandhor mana ābharam /
ṚV, 10, 164, 2.2 bhadraṃ vaivasvate cakṣur bahutrā jīvato manaḥ //
Arthaśāstra
ArthaŚ, 1, 13, 5.1 mātsyanyāyābhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
Carakasaṃhitā
Ca, Cik., 1, 4, 60.1 dāruṇaiḥ kṛṣyamāṇānāṃ gadair vaivasvatakṣayam /
Mahābhārata
MBh, 1, 37, 19.2 vaivasvatasya bhavanaṃ netā paramadāruṇam //
MBh, 1, 68, 30.1 yamo vaivasvatastasya niryātayati duṣkṛtam /
MBh, 1, 70, 1.2 prajāpatestu dakṣasya manor vaivasvatasya ca /
MBh, 1, 70, 10.1 vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ /
MBh, 1, 116, 26.6 tasmāt tam anuyāsyāmi yāntaṃ vaivasvatakṣayam //
MBh, 1, 189, 1.3 tatra vaivasvato rājañ śāmitram akarot tadā //
MBh, 1, 189, 7.2 vaivasvato vyāpṛtaḥ satrahetos tena tvime na mriyante manuṣyāḥ /
MBh, 1, 189, 8.1 vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā /
MBh, 1, 192, 7.160 sārathiṃ vājinaścaiva ninyur vaivasvatakṣayam /
MBh, 2, 6, 16.1 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke /
MBh, 2, 8, 1.3 vaivasvatasya yām arthe viśvakarmā cakāra ha //
MBh, 2, 8, 7.2 yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate //
MBh, 2, 8, 25.2 tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate //
MBh, 2, 11, 43.3 vaivasvatasabhāyāṃ tu yathā vadasi vai prabho //
MBh, 2, 68, 44.2 darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam //
MBh, 3, 42, 10.2 vaivasvato dharmarājo vimānenāvabhāsayan //
MBh, 3, 93, 11.1 agastyo bhagavān yatra gato vaivasvataṃ prati /
MBh, 3, 94, 7.1 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam /
MBh, 3, 107, 16.4 anveṣamāṇās turagaṃ nītā vaivasvatakṣayam //
MBh, 3, 118, 11.2 vaivasvatādityadhaneśvarāṇām indrasya viṣṇoḥ savitur vibhoś ca //
MBh, 3, 164, 5.1 sametya lokapālais tu sarvair vaivasvatādibhiḥ /
MBh, 3, 185, 1.3 kathayasveha caritaṃ manor vaivasvatasya me //
MBh, 3, 185, 10.2 manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam //
MBh, 3, 185, 11.1 udakāntam upānīya matsyaṃ vaivasvato manuḥ /
MBh, 3, 185, 51.2 sraṣṭukāmaḥ prajāścāpi manur vaivasvataḥ svayam /
MBh, 3, 281, 40.1 vivasvatas tvaṃ tanayaḥ pratāpavāṃs tato hi vaivasvata ucyase budhaiḥ /
MBh, 3, 281, 54.2 tathetyuktvā tu tān pāśān muktvā vaivasvato yamaḥ /
MBh, 5, 16, 27.3 vaivasvataścaiva yamaḥ purāṇo devaśca somo varuṇaścājagāma //
MBh, 5, 16, 34.1 vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā /
MBh, 5, 35, 60.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
MBh, 5, 54, 35.2 sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam //
MBh, 5, 57, 14.1 ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe /
MBh, 5, 57, 19.3 ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam //
MBh, 5, 164, 28.2 mama rājanmato yuddhe śūro vaivasvatopamaḥ //
MBh, 6, 10, 5.2 priyam indrasya devasya manor vaivasvatasya ca //
MBh, 6, 73, 66.1 vaivasvatakṣayaṃ ghoraṃ preṣayāmāsa vīryavān /
MBh, 7, 25, 45.2 suparvā parvatapatir ninye vaivasvatakṣayam //
MBh, 7, 44, 18.2 vaivasvatasya bhavanaṃ gatam enam amanyata //
MBh, 7, 49, 7.2 prāpya dauḥśāsaniṃ kārṣṇir yāto vaivasvatakṣayam //
MBh, 7, 50, 43.1 nūnaṃ vaivasvataśca tvā varuṇaśca priyātithiḥ /
MBh, 7, 95, 19.3 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja //
MBh, 7, 107, 3.2 bhīmasenam amanyanta vaivasvatamukhe hutam //
MBh, 7, 125, 16.2 vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam //
MBh, 7, 134, 28.2 babhūvāyodhanaṃ raudraṃ vaivasvatapuropamam //
MBh, 7, 150, 85.2 bhīmavīryabalopetāt kruddhād vaivasvatād iva //
MBh, 7, 158, 11.2 anena duṣpraṇītena gatā vaivasvatakṣayam //
MBh, 7, 161, 34.2 drupadaṃ ca virāṭaṃ ca praiṣīd vaivasvatakṣayam //
MBh, 7, 162, 21.2 tāvevānye samāsādya jagmur vaivasvatakṣayam //
MBh, 7, 169, 33.2 gamayiṣyāmi bāṇaistvāṃ yudhi vaivasvatakṣayam //
MBh, 8, 4, 10.2 kṛtvā nasukaraṃ karma gatau vaivasvatakṣayam //
MBh, 8, 4, 33.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 38.3 te sarve pārtham āsādya gatā vaivasvatakṣayam //
MBh, 8, 4, 41.2 parākramantau mitrārthe gatau vaivasvatakṣayam //
MBh, 8, 4, 72.2 kṛtvā nasukaraṃ karma gatā vaivasvatakṣayam //
MBh, 8, 4, 80.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 4, 84.2 kṛtvā nasukaraṃ karma gato vaivasvatakṣayam //
MBh, 8, 12, 52.2 drauṇāyaniṃ cābhyahanat pṛṣatkair vajrāgnivaivasvatadaṇḍakalpaiḥ //
MBh, 8, 29, 28.1 vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ /
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 9, 31, 47.2 vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam //
MBh, 11, 14, 15.2 vaivasvatastu tad veda hastau me rudhirokṣitau //
MBh, 12, 7, 12.2 mṛtyuyānaṃ samāruhya gatā vaivasvatakṣayam //
MBh, 12, 7, 17.2 pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam //
MBh, 12, 122, 27.2 yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim //
MBh, 12, 147, 3.2 prāptaṃ nūnaṃ mayā ghoraṃ bhayaṃ vaivasvatād api //
MBh, 12, 151, 4.2 variṣṭhaṃ ca gariṣṭhaṃ ca krodhe vaivasvataṃ yathā //
MBh, 12, 192, 28.2 atha vaivasvataḥ kālo mṛtyuśca tritayaṃ vibho /
MBh, 12, 288, 27.2 vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya //
MBh, 12, 315, 49.2 yasya vartmānuvartete mṛtyuvaivasvatāvubhau //
MBh, 13, 17, 166.2 vaivasvatāya manave gautamaḥ prāha mādhava //
MBh, 13, 17, 168.1 nāciketāya bhagavān āha vaivasvato yamaḥ /
MBh, 13, 26, 37.2 vaivasvatasya tīrthe ca tīrthabhūto bhavennaraḥ //
MBh, 13, 26, 50.1 vaivasvatasya sadanaṃ na sa gacchet kadācana /
MBh, 13, 70, 15.2 vaivasvato 'rghyādibhir arhaṇaiśca bhavatkṛte pūjayāmāsa māṃ saḥ //
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 13, 70, 36.2 śrutvā vaivasvatavacastam ahaṃ punar abruvam /
MBh, 13, 70, 56.2 anujñātastena vaivasvatena pratyāgamaṃ bhagavatpādamūlam //
MBh, 13, 104, 13.2 te tu vaivasvataṃ prāpya rauravaṃ yānti sarvaśaḥ //
MBh, 13, 105, 14.3 vaivasvatasya sadane mahātmanastatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
Manusmṛti
ManuS, 8, 92.1 yamo vaivasvato devo yas tavaiṣa hṛdi sthitaḥ /
Rāmāyaṇa
Rām, Bā, 58, 19.1 adya te kālapāśena nītā vaivasvatakṣayam /
Rām, Bā, 69, 18.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ay, 58, 33.1 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm /
Rām, Ay, 58, 49.2 dūtā vaivasvatasyaite kausalye tvarayanti mām //
Rām, Ay, 102, 5.1 vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ /
Rām, Ār, 47, 35.2 āneṣyati parākramya vaivasvatahṛtām api //
Rām, Ki, 17, 39.2 adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā //
Rām, Ki, 22, 5.2 mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam //
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Ki, 55, 7.1 paśya sītāpadeśena sākṣād vaivasvato yamaḥ /
Rām, Su, 24, 36.2 kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā //
Rām, Su, 37, 15.1 apyarkam api parjanyam api vaivasvataṃ yamam /
Rām, Yu, 21, 26.1 putrā vaivasvatasyātra pañcakālāntakopamāḥ /
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān vā /
Rām, Yu, 49, 9.1 yena vaivasvato yuddhe vāsavaśca parājitaḥ /
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 61, 53.2 hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvatakiṃkarāṃśca //
Rām, Yu, 80, 8.1 adya vaivasvato rājā bhūyo bahumato mama /
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 21, 28.1 te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu /
Rām, Utt, 22, 1.1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ /
Rām, Utt, 22, 11.2 tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ //
Rām, Utt, 22, 21.1 mṛtyustu paramakruddho vaivasvatam athābravīt /
Rām, Utt, 22, 27.1 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ /
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 22, 43.1 tato vaivasvato devaiḥ saha brahmapurogamaiḥ /
Rām, Utt, 64, 7.3 akṛtvā pitṛkāryāṇi nīto vaivasvatakṣayam //
Saundarānanda
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
Agnipurāṇa
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 5, 2.3 marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ //
Amarakośa
AKośa, 1, 69.2 kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 411.1 vārttāṃ cemām upaśrutya vaivasvatahasāśivām /
BKŚS, 27, 78.1 tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam /
BKŚS, 27, 104.2 mārayiṣyāmi tad gaccha vaivasvatapurīm iti //
Harivaṃśa
HV, 4, 5.1 vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat /
HV, 4, 17.2 vaivasvatāya manave pṛthivīrājyam ādiśat //
HV, 4, 18.1 tasya vistaram ākhyāsye manor vaivasvatasya ha /
HV, 6, 21.1 yamo vaivasvatas teṣām āsīd vatsaḥ pratāpavān /
HV, 7, 4.3 vaivasvataś ca kauravya sāṃprato manur ucyate //
HV, 7, 32.2 ādityāś cāśvinau caiva devau vaivasvatau smṛtau //
HV, 7, 33.1 manor vaivasvatasyaite vartante sāṃprate 'ntare /
HV, 7, 39.2 eko vaivasvatas teṣāṃ catvāraś ca prajāpateḥ /
HV, 7, 55.1 atra te vartayiṣyāmi manor vaivasvatasya ha /
HV, 8, 7.1 manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ /
HV, 8, 19.3 padā saṃtarjayāmāsa saṃjñāṃ vaivasvato yamaḥ //
HV, 9, 1.2 manor vaivasvatasyāsan putrā vai nava tatsamāḥ /
HV, 13, 67.1 somasyāpyāyanaṃ kṛtvā vahner vaivasvatasya ca /
Kūrmapurāṇa
KūPur, 1, 44, 16.1 tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate /
KūPur, 1, 49, 5.2 vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram //
KūPur, 2, 6, 23.2 yamo vaivasvato devo devadevaniyogataḥ //
KūPur, 2, 33, 100.1 vaivasvatāya kālāya sarvabhūtakṣayāya ca /
Liṅgapurāṇa
LiPur, 1, 7, 24.1 vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ /
LiPur, 1, 7, 28.2 vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ //
LiPur, 1, 24, 9.2 manurvaivasvataścaiva tava pautro bhaviṣyati //
LiPur, 1, 50, 15.1 vaivasvatasya somasya vāyornāgādhipasya ca /
LiPur, 1, 63, 44.1 tato manuṣyādhipatiṃ cakre vaivasvataṃ manum /
LiPur, 1, 98, 82.1 ravirvirocanaḥ skandhaḥ śāstā vaivasvato janaḥ /
LiPur, 2, 3, 78.2 manorvaivasvatasyāham aṣṭaviṃśatime yuge //
LiPur, 2, 48, 20.1 vaivasvatāya vidmahe daṇḍahastāya dhīmahi /
Matsyapurāṇa
MPur, 11, 9.1 savarṇatvācca sāvarṇirmanorvaivasvatasya ca /
MPur, 11, 40.1 manor vaivasvatasyāsan daśa putrā mahābalāḥ /
MPur, 12, 11.1 tathetyuktāstataste tu jagmur vaivasvatātmajāḥ /
MPur, 68, 6.2 vaivasvataśca tatrāpi yadā tu manuruttamaḥ //
MPur, 102, 22.2 vaivasvatāya kālāya sarvabhṛtakṣayāya ca //
MPur, 124, 22.1 vaivasvato nivasati yamaḥ saṃyamane pure /
MPur, 145, 114.2 manurvaivasvataścaiva ailo rājā purūravāḥ //
MPur, 174, 49.1 tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram /
Nāradasmṛti
NāSmṛ, 2, 18, 28.2 samaḥ sarveṣu bhūteṣu tadā vaivasvataḥ yamaḥ //
NāSmṛ, 2, 19, 57.2 atha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 8.2 tretāyuge 'tha samprāpte manorvaivasvatasya tu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
Suśrutasaṃhitā
Su, Sū., 31, 24.2 yasyākasmāt sa vijñeyo gantā vaivasvatālayam //
Sūryasiddhānta
SūrSiddh, 1, 22.2 vaivasvatasya ca manor yugānāṃ trighano gataḥ //
SūrSiddh, 1, 45.2 kalpādisaṃdhinā sārdhaṃ vaivasvatamanos tathā //
Viṣṇupurāṇa
ViPur, 3, 1, 7.2 vaivasvato 'yaṃ yasyaitatsaptamaṃ vartate 'ntaram //
ViPur, 3, 1, 34.2 manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ //
ViPur, 3, 15, 27.1 vaivasvatāya caivānyā tṛtīyā dīyate tataḥ /
ViPur, 5, 21, 29.2 baladevaśca balavāñjitvā vaivasvataṃ yamam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.1 nāvyāropya mahīmayyām apādvaivasvataṃ manum /
Bhāratamañjarī
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 13, 300.2 cakrire rājabhāgārthaṃ manuṃ vaivasvataṃ nṛpam //
BhāMañj, 13, 1553.1 divyānbhogānmayā dṛṣṭvā pṛṣṭo vaivasvataḥ smayāt /
BhāMañj, 13, 1646.2 vaivasvatasamādiṣṭaistatra dāsyasi me gajam //
Bījanighaṇṭu
BījaN, 1, 25.2 vidārībhūṣaṇaṃ kṛtvā bījaṃ vaivasvatātmakaṃ hrūṃ //
Garuḍapurāṇa
GarPur, 1, 1, 23.2 nāvyāropya mahīmayyāmapād vaivasvataṃ manum //
GarPur, 1, 52, 17.2 vaivasvatāya kālāya sarvabhūtakṣayāya ca //
GarPur, 1, 87, 26.2 manorvaivasvatasyaite putrā viṣṇuparāyaṇāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 4.0 vaivasvatakṣayamiti yamagṛham //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 61.2 vaivasvatamanoḥ kāle dvāpare munipuṅgava /
Haribhaktivilāsa
HBhVil, 3, 343.2 vaivasvatāya kālāya sarvabhūtākṣayāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 85, 50.3 iha pracchan na pāpānāṃ śāstā vaivasvato yamaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 42.1 tayostadvacanaṃ śrutvā sadā vaivasvato yamaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 8.2 iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 11.1 sahitvā yātanāṃ sarvāṃ gatvā vaivasvatakṣayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 16, 5.2 paraitu mṛtyur amṛtaṃ ma ā gād vaivasvato no 'bhayam kṛṇotu /
ŚāṅkhŚS, 16, 2, 1.0 manur vaivasvata iti prathame //
ŚāṅkhŚS, 16, 2, 4.0 yamo vaivasvata iti dvitīye //