Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 6, 17.1 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ /
Rām, Bā, 12, 17.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ //
Rām, Ay, 57, 37.2 śūdrāyām asmi vaiśyena jāto janapadādhipa //
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Rām, Ay, 94, 35.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā /
Rām, Ār, 13, 29.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha //
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Utt, 65, 18.1 sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat /
Rām, Utt, 65, 21.1 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat /
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 87, 7.1 kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ /