Occurrences

Viṣṇusmṛti

Viṣṇusmṛti
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 2, 7.1 vaiśyasya paśupālanam //
ViSmṛ, 2, 13.1 kṛṣigorakṣavāṇijyakusīdayonipoṣaṇāni vaiśyasya //
ViSmṛ, 3, 5.1 vaiśyaśūdraprāyaṃ ca //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 5, 102.1 vaiśyaṃ dūṣayitus tadardham api //
ViSmṛ, 8, 22.1 gobījakāñcanair vaiśyam //
ViSmṛ, 9, 12.1 dviguṇe 'rthe yathābhihitāḥ samayakriyā vaiśyasya //
ViSmṛ, 16, 5.1 pulkasamāgadhau kṣatriyāputrau vaiśyaśūdrābhyām //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 15.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 21.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 26.1 dvāvaṃśau vaiśyas tvādadyāt //
ViSmṛ, 18, 28.1 athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ //
ViSmṛ, 18, 29.1 kṣatriyasya rājanyavaiśyau //
ViSmṛ, 18, 30.1 vaiśyasya vaiśyaḥ //
ViSmṛ, 18, 30.1 vaiśyasya vaiśyaḥ //
ViSmṛ, 22, 3.1 pañcadaśāhaṃ vaiśyasya //
ViSmṛ, 22, 12.1 vaiśyāśauce rājanyaśca //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 22, 14.1 brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet //
ViSmṛ, 22, 15.1 vaiśyaś ca brāhmaṇāśauce gāyatryaṣṭaśataṃ japet //
ViSmṛ, 22, 24.1 vaiśyasya śūdreṣu ṣaḍrātreṇa //
ViSmṛ, 22, 84.2 rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ //
ViSmṛ, 24, 3.1 dve vaiśyasya //
ViSmṛ, 24, 7.1 pratodo vaiśyakanyayā //
ViSmṛ, 27, 8.1 dhanopetaṃ vaiśyasya //
ViSmṛ, 32, 18.2 vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ //
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 50, 7.1 yāgasthaṃ kṣatriyaṃ vaiśyaṃ vā //
ViSmṛ, 50, 13.1 ardhaṃ vaiśyavadhe //
ViSmṛ, 51, 51.1 vaiśyocchiṣṭāśane pañcarātram //
ViSmṛ, 51, 55.1 vaiśyocchiṣṭāśī trirātram //
ViSmṛ, 51, 56.1 vaiśyaḥ śūdrocchiṣṭāśī ca //
ViSmṛ, 54, 4.1 ekāhaṃ vaiśyaḥ //
ViSmṛ, 67, 37.1 vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau /