Occurrences

Parāśarasmṛtiṭīkā

Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.2 vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.3 kṛṣigorakṣam āsthāya jīvedvaiśyasya jīvikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.3 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 122.2 vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 204.2 rājño balārthinaḥ ṣaṣṭhe vaiśyasyārthārthino 'ṣṭame //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 219.4 gavyaṃ bastājinaṃ vā vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.4 ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ vā gavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.4 hāridraṃ kauśeyaṃ vā vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.3 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.3 śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.3 pailavodumbarau vaiśyo daṇḍānarhanti dharmataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 248.3 śaṇamayaṃ rājño vaiśyasyāvikasūtrakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.3 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.3 rājanyabandhordvāviṃśe vaiśyasya dvyadhike tataḥ //