Occurrences

Vasiṣṭhadharmasūtra

Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 2, 1.1 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
VasDhS, 2, 18.1 etāny eva vaiśyasya //
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 3, 33.1 vaiśyo 'dbhiḥ prāśitābhiḥ //
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 30.1 viṃśatirātreṇa vaiśyaḥ //
VasDhS, 11, 51.1 garbhād dvādaśeṣu vaiśyam //
VasDhS, 11, 54.1 audumbaro vā vaiśyasya //
VasDhS, 11, 57.1 ghrāṇasaṃmito vaiśyasya //
VasDhS, 11, 60.1 śaṇatāntavī vaiśyasya //
VasDhS, 11, 63.1 gavyaṃ bastājinaṃ vā vaiśyasya //
VasDhS, 11, 66.1 hāridraṃ kauśeyaṃ vā vaiśyasya //
VasDhS, 11, 70.1 bhavadantyāṃ vaiśyaḥ //
VasDhS, 11, 73.1 ā caturviṃśād vaiśyasya //
VasDhS, 18, 4.1 vaiśyena brāhmaṇyām utpanno rāmako bhavatīty āhuḥ //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 20, 32.1 ṣaḍ vaiśyam //
VasDhS, 20, 34.1 brāhmaṇīṃ cātreyīṃ hatvā savanagatau ca rājanyavaiśyau //
VasDhS, 20, 38.1 rājanyāṃ vaiśyahiṃsāyām //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 4.1 evaṃ vaiśyo rājanyāyām //
VasDhS, 21, 17.1 evaṃ rājanyavaiśyayoḥ //
VasDhS, 26, 16.2 dhanena vaiśyaśūdrau tu japair homair dvijottamaḥ //