Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 10.0 ayam iha prathamo dhāyi dhātṛbhir iti jagatīṃ vaiśyasyānubrūyāt //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 9.1 brāhmaṇa eva patir na rājanyo na vaiśyaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 9.1 tasmād ekādhikeṣu vaiśyam //
BaudhDhS, 1, 3, 17.1 bhavatpūrvāṃ brāhmaṇo bhikṣeta bhavanmadhyāṃ rājanyo bhavadantāṃ vaiśyaḥ sarveṣu varṇeṣu //
BaudhDhS, 1, 5, 9.1 brāhmaṇarājanyavaiśyarathakāreṣv āmaṃ lipseta //
BaudhDhS, 1, 6, 9.1 śūdrād gṛhya śataṃ kuryād vaiśyād ardhaśataṃ smṛtam /
BaudhDhS, 1, 8, 23.3 vaiśyo 'dbhiḥ prāśitābhiḥ syāt strīśūdrau spṛśya cāntataḥ /
BaudhDhS, 1, 10, 23.1 vaiśyaḥ kusīdam upajīvet //
BaudhDhS, 1, 16, 4.1 dve vaiśyasya //
BaudhDhS, 1, 17, 6.0 vaiśyācchūdrāyāṃ rathakāraḥ //
BaudhDhS, 1, 17, 8.1 vaiśyāt kṣatriyāyām āyogavo brāhmaṇyāṃ vaidehakaḥ /
BaudhDhS, 1, 19, 2.1 śataṃ vaiśye daśa śūdra ṛṣabhaś cātrādhikaḥ //
BaudhDhS, 1, 20, 13.0 pañcamāṣṭamau vaiśyaśūdrāṇām //
BaudhDhS, 1, 20, 14.0 ayantritakalatrā hi vaiśyaśūdrā bhavanti //
BaudhDhS, 2, 1, 9.1 tisro vaiśyasya //
BaudhDhS, 2, 1, 22.3 brāhmaṇaḥ kṣatriyo vaiśyaḥ punaḥsaṃskāram arhati //
BaudhDhS, 2, 3, 51.1 vaiśyādiṣu pratilomaṃ kṛcchrātikṛcchrādīṃś caret //
BaudhDhS, 2, 4, 19.1 vaiśyavṛttir anuṣṭheyā pratyanantaratvāt //
BaudhDhS, 3, 7, 9.1 tadvidheṣu yavāgūṃ rājanyo vaiśya āmikṣām //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 2.1 garbhāṣṭameṣu brāhmaṇamupanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BaudhGS, 2, 5, 6.1 vasante brāhmaṇamupanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāramiti /
BaudhGS, 2, 5, 13.3 āvīsūtraṃ vaiśyasya /
BaudhGS, 2, 5, 16.3 bastājinaṃ vaiśyasya /
BaudhGS, 2, 5, 17.3 bādaram audumbaraṃ vā vaiśyasya /
BaudhGS, 2, 5, 51.1 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
BaudhGS, 3, 13, 5.1 ā ṣoḍaśāt brāhmaṇasyānātyaya ity ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasyāta ūrdhvaṃ patitasāvitrīkā bhavanti //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 46.0 vaiśye me 'kārmakṛtyam //
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 17.1 payo 'sīti vaiśyāya prayacchati //
BaudhŚS, 18, 9, 18.1 tat te prayacchāmīti vaiśyaḥ pratigṛhṇāti //
BaudhŚS, 18, 10, 17.0 sa eṣa odanasavo rājño vā brāhmaṇasya vā vaiśyasya vā puṣṭikāmasya yajñaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 6.0 garbhāṣṭameṣu brāhmaṇam upanayīta garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
BhārGS, 1, 1, 8.0 vāsāṃsi samāmanantyaiṇeyaṃ brāhmaṇo vasīta rauravaṃ rājanyo bastājinaṃ vaiśyaḥ //
BhārGS, 1, 1, 11.0 vasante brāhmaṇam upanayīta grīṣme hemante vā rājanyaṃ śaradi vaiśyaṃ varṣāsu rathakāraṃ śiśire vā sarvān //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 2, 21, 4.1 arkī maṇir brāhmaṇasya pulako vaiśyasya rājño gardabhasugrīvaḥ /
BhārGS, 2, 21, 4.2 arkī maṇir brāhmaṇasya vaiśyasya pulako maṇiḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 6.2 haviṣkṛd ehīti brāhmaṇasyādraveti rājanyasyāgahīti vaiśyasya //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
Chāndogyopaniṣad
ChU, 5, 10, 7.1 tad ya iha ramaṇīyacaraṇā abhyāśo ha yat te ramaṇīyāṃ yonim āpadyeran brāhmaṇayoniṃ vā kṣatriyayoniṃ vā vaiśyayoniṃ vā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 13.0 śravasa iti sthāne jityā iti kṣatriyasya puṣṭyā iti vaiśyasyetyeke //
Gautamadharmasūtra
GautDhS, 1, 1, 12.0 ekādaśadvādaśayoḥ kṣatriyavaiśyayoḥ //
GautDhS, 1, 1, 15.0 dvyadhikāyā vaiśyasya //
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
GautDhS, 1, 6, 18.1 rājanyavaiśyakarmā vidyāhīnāḥ //
GautDhS, 1, 7, 7.1 tadalābhe vaiśyavṛttiḥ //
GautDhS, 1, 7, 26.1 rājanyo vaiśyakarma //
GautDhS, 2, 1, 49.1 vaiśyasyādhikaṃ kṛṣivaṇikpāśupālyakusīdam //
GautDhS, 2, 3, 8.1 adhyardhaṃ vaiśyaḥ //
GautDhS, 2, 3, 10.1 tadardhaṃ vaiśye //
GautDhS, 2, 3, 12.1 brāhmaṇarājanyavat kṣatriyavaiśyau //
GautDhS, 2, 5, 3.1 dvādaśarātraṃ vaiśyasya //
GautDhS, 2, 5, 23.1 uktaṃ vaiśyaśūdrayoḥ //
GautDhS, 3, 4, 15.1 vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca gā dadyāt //
GautDhS, 3, 4, 18.1 gāṃ ca vaiśyavat //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 15.0 vaiśyakulād vāmbarīṣād vāgnim āhṛtyābhyādadhyāt //
GobhGS, 1, 1, 16.0 api vā bahuyājina evāgārād brāhmaṇasya vā rājanyasya vā vaiśyasya vā //
GobhGS, 2, 10, 3.0 garbhadvādaśeṣu vaiśyam //
GobhGS, 2, 10, 4.0 ā ṣoḍaśād varṣād brāhmaṇasyānatītaḥ kālo bhavaty ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya //
GobhGS, 2, 10, 12.0 kṣaumaṃ śāṇaṃ vā vasanaṃ brāhmaṇasya kārpāsaṃ kṣatriyasyāvikaṃ vaiśyasya //
GobhGS, 3, 1, 7.0 avimithunaṃ vaiśyasya //
GobhGS, 4, 7, 7.0 kṛṣṇapāṃsu vaiśyasya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 3.0 ekādaśavarṣaṃ rājanyaṃ dvādaśavarṣaṃ vaiśyam //
HirGS, 1, 1, 4.0 vasante brāhmaṇaṃ grīṣme rājanyaṃ śaradi vaiśyam //
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 1, 17.0 aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtāṃ brāhmaṇasya jyāṃ rājanyasyāvīsūtraṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
HirGS, 1, 4, 7.0 kṛṣṇājinaṃ brāhmaṇasya rauravaṃ rājanyasya bastājinaṃ vaiśyasya //
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 1.0 saptame brāhmaṇam upanayīta pañcame brahmavarcasakāmaṃ navame tvāyuṣkāmam ekādaśe kṣatriyaṃ dvādaśe vaiśyam //
JaimGS, 1, 12, 33.0 mauñjīṃ brāhmaṇasya maurvīṃ rājanyasya muñjamiśrāṃ tāmalīṃ vaiśyasya mauñjīṃ vā sarveṣām //
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
JaimGS, 1, 12, 37.0 pālāśaṃ brāhmaṇasya bailvaṃ brahmavarcasakāmasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya pālāśaṃ vā sarveṣām //
JaimGS, 1, 12, 41.0 bhavadantyayā vaiśyo dehi bhikṣāṃ bhavatīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 5, 2.2 tasmai ha śvājanir vaiśyaḥ preyāya //
Jaiminīyabrāhmaṇa
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 2.0 tasmād vaiśyo jagatīcchandā vaiśvadevo devatayā //
JB, 1, 142, 4.0 tad ekadhā bhūtvāsṛjamānam atiṣṭhad ṛcaḥ sāmāni yajūṃṣi gām aśvam ajām aviṃ vrīhiṃ yavaṃ brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ yad idaṃ kiṃcit tat sarvam //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
JB, 1, 244, 18.0 atha yasmād yathaiva purā tṛtīyasavanaṃ tathā tṛtīyasavanaṃ tasmād u brāhmaṇāc ca rājanyāc ca vaiśyo lokītaraḥ //
JB, 1, 252, 11.0 brāhmaṇaś ca rājanyaś ca vaiśyaś ca śūdraś caite 'ttāraḥ //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 266, 9.0 atha yaj jāgataṃ sat tṛtīyasavanaṃ gāyatreṇaivānupratipadyate brāhmaṇam eva tad vaiśyasya sve 'nvābhajati //
JB, 1, 266, 11.0 yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 279, 20.0 na tān vidma yāvanto brāhmaṇā yāvanto rājanyā yāvanto vaiśyā yāvantaś śūdrā iti //
JB, 1, 285, 33.0 sa yat pratyavakṣyad yasmād brāhmaṇaś ca vaiśyaś ca kṣatriyam adhastād upāsāte atho yad asyādyāv abhavatām atho yad evaitad dvādaśākṣaraṃ padam iti //
JB, 1, 350, 22.0 vaiśyasya paśumataḥ paśūn abhyatirecayet //
Kauśikasūtra
KauśS, 2, 6, 7.0 vaiśyāya pradānāntāni //
KauśS, 2, 8, 18.0 vaiśyaḥ sarvasvajainam upatiṣṭhata utsṛjāyuṣmann iti //
KauśS, 2, 8, 19.0 utsṛjāmi brāhmaṇāyotsṛjāmi kṣatriyāyotsṛjāmi vaiśyāya dharmo me janapade caryatām iti //
KauśS, 7, 8, 3.0 kṣaumikīṃ vaiśyāya //
KauśS, 7, 8, 6.0 nyagrodhāvarohaṃ vaiśyāya //
KauśS, 7, 8, 12.0 ājāvikāni vaiśyasya //
KauśS, 7, 8, 18.0 dehi bhikṣāṃ bhavatīti vaiśyaḥ //
KauśS, 7, 8, 19.0 sapta kulāni brāhmaṇaś caret trīṇi kṣatriyo dve vaiśyaḥ //
KauśS, 11, 1, 50.0 aṣṭrām iti vaiśyasya //
KauśS, 11, 3, 27.1 kṣīrotsiktena brāhmaṇasyāvasiñcati madhūtsiktena kṣatriyasyodakena vaiśyasya //
KauśS, 13, 2, 17.1 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 28, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
KauśS, 13, 34, 13.0 sīraṃ vaiśyo 'śvaṃ prādeśiko grāmavaraṃ rājā //
Khādiragṛhyasūtra
KhādGS, 2, 4, 5.0 dvādaśe vaiśyam //
KhādGS, 4, 2, 6.0 gaure bhūmibhāge brāhmaṇo lohite kṣatriyaḥ kṛṣṇe vaiśyo 'vasānaṃ joṣayet samaṃ lomaśam aniriṇam aśuṣkam //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 6.0 brāhmaṇarājanyavaiśyānāṃ śruteḥ //
KātyŚS, 1, 6, 16.0 vaiśyarājanyayor gārhapate //
KātyŚS, 10, 9, 30.0 vaiśyarājanyayoḥ some nyagrodhastibhīn upanahyecchan bhakṣāya krayaṇaprabhṛty anusomam āvṛtā samānam āsādanaṃ prāg abhiṣavāt //
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
KātyŚS, 21, 4, 15.0 ūrū vaiśyasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 3.1 ekādaśe vaiśyasya //
KāṭhGS, 41, 4.1 ā ṣoḍaśād brāhmaṇasyānatikrama ā dvāviṃśād rājanyasyā caturviṃśād vaiśyasya //
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
Kāṭhakasaṃhitā
KS, 8, 1, 58.0 śaradi vaiśyenādheyaḥ //
KS, 8, 1, 59.0 śarad vai vaiśyasyartuḥ //
KS, 8, 3, 11.0 dvādaśasu prakrameṣu vaiśyenādheyaḥ //
KS, 8, 3, 13.0 jagacchandā vaiśyaḥ //
KS, 8, 4, 14.0 vaiśyenādheyaḥ //
KS, 8, 4, 15.0 maruto vai devānāṃ viśas te vaiśyasya pratyenasaḥ //
KS, 8, 12, 31.0 yo brāhmaṇo vā vaiśyo vā puṣṭo 'sura iva syāt tasya gṛhād āharet //
KS, 11, 6, 81.0 tasmāc chukla iva vaiśyo jāyate //
KS, 12, 1, 2.0 maitrāvaruṇī brāhmaṇasya syād aindrāvaruṇī rājanyasyāgnivāruṇī vaiśyasya //
KS, 12, 1, 13.0 tatra vaiśyasyāpi varuṇagṛhīta eṣa ya āmayāvī //
KS, 15, 4, 17.0 mārutas saptakapālo vaiśyasya grāmaṇyo gṛhe //
KS, 19, 4, 40.0 jagatībhir vaiśyasya //
KS, 19, 4, 41.0 jāgato hi vaiśyaḥ //
KS, 19, 12, 41.0 jagatyā vaiśyasya //
KS, 19, 12, 42.0 jāgato hi vaiśyaḥ //
KS, 20, 4, 56.0 jagatyā vaiśyasya //
KS, 20, 4, 57.0 jāgato hi vaiśyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 5, 43.0 atha vaiśyasyādadhyāt //
MS, 1, 6, 5, 48.0 grāmaṇīthyena khalu vai vaiśyo bhadro bhavati //
MS, 1, 6, 9, 6.0 śaradi vaiśyasyādadhyāt //
MS, 1, 6, 9, 8.0 annena vaiśyo bhadro bhavati //
MS, 2, 3, 1, 15.0 āgnivāruṇī vaiśyasya syāt //
MS, 2, 3, 1, 17.0 atra vaiśyasyāpi devatā //
MS, 2, 6, 5, 17.0 mārutaḥ saptakapālo vaiśyasya grāmaṇyo gṛhe //
MS, 4, 4, 2, 1.38 brahmaṇaivainaṃ brahmābhiṣiñcaty āśvatthena vaiśyaḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 13, 4, 18.0 pārthuraśmaṃ rājanyāya brahmasāma kuryāt bārhadgiraṃ brāhmaṇāya rāyovājīyaṃ vaiśyāya svenaivaināṃs tad rūpeṇa samardhayati stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 3.0 vaiśyasya bahupaśor gṛhād agnimāhṛtya //
PārGS, 1, 4, 10.1 ekā vaiśyasya //
PārGS, 1, 8, 17.1 aśvo vaiśyasya //
PārGS, 1, 17, 4.0 śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya //
PārGS, 2, 2, 3.0 dvādaśavarṣaṃ vaiśyam //
PārGS, 2, 3, 9.0 jagatīṃ vaiśyasya //
PārGS, 2, 5, 4.0 bhavadantyāṃ vaiśyaḥ //
PārGS, 2, 5, 19.0 ājaṃ gavyaṃ vā vaiśyasya //
PārGS, 2, 5, 23.0 maurvī vaiśyasya //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 5, 37.0 ā caturviṃśādvaiśyasya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 5.0 rājanyavaiśyau savanagatau hatvā brāhmaṇasvakalpena śuddhāśuddhīyam uttaram //
SVidhB, 1, 7, 13.1 vaiśyajīvikāyāṃ vayaḥ suparṇā ity etat /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 7.9 śaradi vaiśya ādadhīta /
TB, 1, 1, 2, 7.10 śarad vai vaiśyasyartuḥ //
TB, 1, 1, 4, 8.14 manos tvā grāmaṇyo vratapate vratenādadhāmīti vaiśyasya /
TB, 1, 1, 9, 7.1 jagatībhir vaiśyasya /
TB, 1, 1, 9, 7.2 jagatīchandā vai vaiśyaḥ /
Taittirīyasaṃhitā
TS, 6, 2, 5, 17.0 āmikṣā vaiśyasya //
TS, 6, 4, 8, 21.0 tasmād rājñā rājānam aṃśabhuvā ghnanti vaiśyena vaiśyaṃ śūdreṇa śūdram //
TS, 6, 4, 8, 21.0 tasmād rājñā rājānam aṃśabhuvā ghnanti vaiśyena vaiśyaṃ śūdreṇa śūdram //
Taittirīyāraṇyaka
TĀ, 2, 8, 8.0 payo brāhmaṇasya vrataṃ yavāgū rājanyasyāmikṣā vaiśyasya //
TĀ, 5, 3, 8.8 paśubhir iti vaiśyasya /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 2, 4, 3.0 vaiśyasyaudumbaro nāsikānto daṇḍo bāstavam ajinaṃ śāṇī mekhalā //
VaikhGS, 2, 4, 13.0 agnaye samidhamiti samidādhānametāni vaiśyasya bhavanti //
VaikhGS, 2, 8, 2.0 bhavati bhikṣāṃ dehīti brāhmaṇo brūyāt kṣatriyo bhikṣāṃ bhavati dehīti vaiśyo bhikṣāṃ dehi bhavatīti //
Vaitānasūtra
VaitS, 2, 1, 2.3 varṣāsu vaiśyasya /
VaitS, 5, 3, 19.2 saṃpuṣṭyai vipuṣṭyai satyapuṣṭyai puṣṭyā iti vaiśyasya //
VaitS, 8, 5, 1.3 varṣāsu vaiśyasya puṣṭikāmasya /
Vasiṣṭhadharmasūtra
VasDhS, 1, 24.1 tisro brāhmaṇasya bhāryā varṇānupūrveṇa dve rājanyasya ekaikā vaiśyaśūdrayoḥ //
VasDhS, 2, 1.1 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
VasDhS, 2, 18.1 etāny eva vaiśyasya //
VasDhS, 2, 24.1 vaiśyajīvikām āsthāya paṇyena jīvato 'śmalavaṇamaṇiśāṇakauśeyakṣaumājināni ca //
VasDhS, 3, 24.1 ātmatrāṇe varṇasaṃvarge brāhmaṇavaiśyau śastram ādadīyātām //
VasDhS, 3, 33.1 vaiśyo 'dbhiḥ prāśitābhiḥ //
VasDhS, 4, 2.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
VasDhS, 4, 4.1 gāyatryā brāhmaṇam asṛjata triṣṭubhā rājanyaṃ jagatyā vaiśyaṃ na kenacicchandasā śūdram ity asaṃskāryo vijñāyate //
VasDhS, 4, 30.1 viṃśatirātreṇa vaiśyaḥ //
VasDhS, 11, 51.1 garbhād dvādaśeṣu vaiśyam //
VasDhS, 11, 54.1 audumbaro vā vaiśyasya //
VasDhS, 11, 57.1 ghrāṇasaṃmito vaiśyasya //
VasDhS, 11, 60.1 śaṇatāntavī vaiśyasya //
VasDhS, 11, 63.1 gavyaṃ bastājinaṃ vā vaiśyasya //
VasDhS, 11, 66.1 hāridraṃ kauśeyaṃ vā vaiśyasya //
VasDhS, 11, 70.1 bhavadantyāṃ vaiśyaḥ //
VasDhS, 11, 73.1 ā caturviṃśād vaiśyasya //
VasDhS, 18, 4.1 vaiśyena brāhmaṇyām utpanno rāmako bhavatīty āhuḥ //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 20, 32.1 ṣaḍ vaiśyam //
VasDhS, 20, 34.1 brāhmaṇīṃ cātreyīṃ hatvā savanagatau ca rājanyavaiśyau //
VasDhS, 20, 38.1 rājanyāṃ vaiśyahiṃsāyām //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 4.1 evaṃ vaiśyo rājanyāyām //
VasDhS, 21, 17.1 evaṃ rājanyavaiśyayoḥ //
VasDhS, 26, 16.2 dhanena vaiśyaśūdrau tu japair homair dvijottamaḥ //
Vārāhagṛhyasūtra
VārGS, 5, 2.0 tato garbhaikādaśeṣu kṣatriyaṃ garbhadvādaśeṣu vaiśyam //
VārGS, 5, 3.1 prāk ṣoḍaśād varṣād brāhmaṇasyāpatitā sāvitrī dvāviṃśāt kṣatriyasya caturviṃśād vaiśyasya /
VārGS, 5, 7.6 maurvīṃ dhanurjyāṃ kṣatriyasya śāṇīṃ vaiśyasya //
VārGS, 5, 26.3 yuñjate mana iti jagatīṃ vaiśyāya /
VārGS, 5, 27.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya /
VārGS, 5, 28.1 ūrdhvakapālo brāhmaṇasya kamaṇḍaluḥ parimaṇḍalaḥ kṣatriyasya nicalkalo vaiśyasya /
VārGS, 5, 28.4 iti pratigṛhṇāmīti pratigṛhya bhaikṣyacaryaṃ caret bhavati bhikṣāṃ dehīti brāhmaṇaḥ bhavati madhyāṃ kṣatriyaḥ bhavaty antyāṃ vaiśyaḥ /
VārGS, 6, 28.0 raktaṃ vasanakambalam aiṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājaṃ vaiśyasya //
VārGS, 9, 20.3 asaṃsidhyamānāyāṃ vā vaiśyavṛttiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 4.1 brāhmaṇakṣatriyavaiśyarathakārāṇāṃ yajñāḥ //
VārŚS, 1, 2, 4, 48.1 haviṣkṛd āgahīti rājanyasya haviṣkṛd ādraveti vaiśyasya //
VārŚS, 1, 4, 1, 1.2 grīṣme rājanyaḥ śaradi vaiśyo varṣāsu rathakāraḥ //
VārŚS, 1, 4, 1, 10.7 upakṣaranti sindhava iti vaiśyasya //
VārŚS, 1, 4, 1, 23.1 brāhmaudanikalakṣaṇe gārhapatyam ādadhāti purastād āhavanīyam aṣṭasu prakrameṣu brāhmaṇasyaikādaśasu rājanyasya dvādaśasu vaiśyasyāparimite vā //
VārŚS, 1, 4, 3, 1.6 indrasya tveti rājanyo manoṣ ṭveti vaiśya ṛbhūṇāṃ tveti rathakāra āchadi tveti sarveṣām //
VārŚS, 2, 1, 1, 21.1 tayor mṛdaṃ saṃbharati purīṣyo 'sīti yajur uttarābhir gāyatrībhir brāhmaṇasyottarābhis triṣṭubbhī rājanyasyottarābhir jagatībhir vaiśyasya //
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya vā //
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 2, 4, 12.1 devasya tveti bṛhaspatim iti brāhmaṇam indram iti rājanyaṃ bhavam iti vaiśyam //
VārŚS, 2, 2, 4, 14.1 amṛḍaya iti rājanyasyottamāṃ kuryāt prajāpatiḥ parameṣṭhīti vaiśyasya //
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
VārŚS, 3, 3, 3, 24.1 tatra paṣṭhauhīṃ vidīvyante brāhmaṇo rājanyo vaiśyaḥ śūdraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 4.0 catvāro varṇā brāhmaṇakṣatriyavaiśyaśūdrāḥ //
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 1, 19.0 vasante brāhmaṇam upanayīta grīṣme rājanyaṃ śaradi vaiśyaṃ garbhāṣṭameṣu brāhmaṇaṃ garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpDhS, 1, 1, 27.0 ā ṣoḍaśād brāhmaṇasyānatyaya ā dvāviṃśāt kṣatriyasyā caturviṃśād vaiśyasya yathā vrateṣu samarthaḥ syādyāni vakṣyāmaḥ //
ĀpDhS, 1, 2, 36.0 āvīsūtraṃ vaiśyasya //
ĀpDhS, 1, 2, 38.0 pālāśo daṇḍo brāhmaṇasya naiyyagrodhaskandhajo 'vāṅgro rājanyasya bādara audumbaro vā vaiśyasya vārkṣo daṇḍa ity avarṇasaṃyogenaika upadiśanti //
ĀpDhS, 1, 3, 2.0 hāridraṃ vaiśyasya //
ĀpDhS, 1, 3, 6.0 bastājinaṃ vaiśyasya //
ĀpDhS, 1, 3, 30.0 bhavadantyayā vaiśyaḥ //
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
ĀpDhS, 1, 14, 23.0 sarvanāmnā striyo rājanyavaiśyau ca na nāmnā //
ĀpDhS, 1, 14, 28.0 anaṣṭaṃ vaiśyam //
ĀpDhS, 1, 24, 2.0 śataṃ vaiśye //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
ĀpDhS, 2, 4, 18.0 rājanyavaiśyau ca //
ĀpDhS, 2, 4, 25.0 āpadi brāhmaṇena rājanye vaiśye vādhyayanam //
ĀpDhS, 2, 10, 7.0 kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam //
Āpastambagṛhyasūtra
ĀpGS, 10, 3.1 garbhaikādaśeṣu rājanyaṃ garbhadvādaśeṣu vaiśyam //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
ĀpŚS, 16, 12, 9.2 jagatyā vaiśyasya //
ĀpŚS, 16, 20, 14.2 punāno vāraṃ paryety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam iti jagatyā vaiśyasya //
ĀpŚS, 18, 5, 16.1 tam āśvatthair āsapuṭair ūṣapuṭair ubhayair vā vaiśyāḥ pratidiśam arpayanti /
ĀpŚS, 18, 16, 4.1 āśvatthena paścād vaiśyaḥ //
ĀpŚS, 18, 19, 2.1 brāhmaṇarājanyavaiśyaśūdrāś catvāras tadyogāḥ paṣṭhauhīṃ vidīvyanta odanam udbruvate //
ĀpŚS, 18, 21, 10.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 18, 21, 11.3 yadi vaiśyo vaiśvadevam //
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 4, 14.1 tayā brāhmaṇo rājanyo vaiśyo vā tejaskāmo yajeta //
ĀpŚS, 20, 5, 13.0 śataṃ talpyā rājaputrāḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śatam ugrā arājānaḥ saṃnaddhāḥ saṃnaddhasārathinaḥ śataṃ vaiśyā vipathinaḥ śataṃ śūdrā varūthinaḥ //
ĀpŚS, 22, 25, 2.0 vaiśyaḥ puṣṭikāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 4.0 dvādaśe vaiśyam //
ĀśvGS, 1, 19, 7.0 ā caturviṃśād vaiśyasya //
ĀśvGS, 1, 19, 10.0 alaṃkṛtaṃ kumāraṃ kuśalīkṛtaśirasam ahatena vāsasā saṃvītam aiṇeyena vājinena brāhmaṇaṃ rauraveṇa kṣatriyam ājena vaiśyam //
ĀśvGS, 1, 19, 11.0 yadi vāsāṃsi vasīran raktāni vasīran kāṣāyaṃ brāhmaṇo māñjiṣṭhaṃ kṣatriyo hāridraṃ vaiśyaḥ //
ĀśvGS, 1, 19, 12.0 teṣām mekhalā mauñjī brāhmaṇasya dhanurjyā kṣatriyasyāvī vaiśyasya //
ĀśvGS, 1, 19, 13.0 teṣāṃ daṇḍāḥ pālāśo brāhmaṇasyaudumbaraḥ kṣatriyasya bailvo vaiśyasya //
ĀśvGS, 2, 8, 8.1 pītaṃ vaiśyasya //
ĀśvGS, 3, 8, 13.0 udaraṃ vaiśyaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 5.2 na jāgataṃ vaiśyasya //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 2, 1, 3, 5.8 tasmād vaiśyo varṣāsv ādadhīta /
ŚBM, 3, 1, 1, 9.1 tanna sarva ivābhiprapadyeta brāhmaṇo vaiva rājanyo vā vaiśyo vā te hi yajñiyāḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 3, 5, 14.2 tena vaiśyo 'bhiṣiñcati sa yadevādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmādāśvatthena vaiśyo 'bhiṣiñcatyetānyabhiṣecanīyāni pātrāṇi bhavanti //
ŚBM, 5, 5, 4, 9.2 brāhmaṇo rājanyo vaiśyaḥ śūdro na haiteṣāmekaścana bhavati yaḥ somaṃ vamati sa yaddhaiteṣām ekaścit syāt syāddhaiva prāyaścittiḥ //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ vā anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 13.2 aśvaḥ prathama eti tasmāt kṣatriyam prathamaṃ yantamitare trayo varṇāḥ paścādanuyanty atha yadamuta āyatāmajaḥ prathama eti tasmādbrāhmaṇam prathamaṃ yantamitare trayo varṇāḥ paścādanuyantyatha yannaiveto yatāṃ nāmuto rāsabhaḥ prathama eti tasmānna kadācana brāhmaṇaśca kṣatriyaśca vaiśyaṃ ca śūdraṃ ca paścād anvitas tasmād evaṃ yantyapāpavasyasāyātho brahmaṇā caivaitat kṣatreṇa caitau varṇāvabhitaḥ parigṛhṇīte 'napakramiṇau kurute //
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 8, 3, 11.2 yāvān udbāhuḥ puruṣas tāvat kṣatriyasya kuryān mukhadaghnam brāhmaṇasyopasthadaghnaṃ striyā ūrudaghnam vaiśyasyāṣṭhīvaddaghnaṃ śūdrasya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 15.0 aśvo vaiśyasya //
ŚāṅkhGS, 1, 28, 4.0 saptame vaiśyasya //
ŚāṅkhGS, 2, 1, 5.0 garbhadvādaśeṣu vaiśyaṃ gavyena //
ŚāṅkhGS, 2, 1, 8.0 ā caturviṃśād vaiśyasya //
ŚāṅkhGS, 2, 1, 17.0 ūrṇāsūtrī vaiśyasya //
ŚāṅkhGS, 2, 1, 20.0 audumbaro vaiśyasya //
ŚāṅkhGS, 2, 1, 23.0 keśasaṃmito vaiśyasya //
ŚāṅkhGS, 2, 5, 6.0 jagatīṃ vaiśyāya //
ŚāṅkhGS, 4, 11, 15.0 asaṃsidhyamānāyāṃ vaiśyavṛttir vā //
Ṛgveda
ṚV, 10, 90, 12.2 ūrū tad asya yad vaiśyaḥ padbhyāṃ śūdro ajāyata //
Ṛgvidhāna
ṚgVidh, 1, 2, 3.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
Arthaśāstra
ArthaŚ, 1, 3, 7.1 vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣipāśupālye vaṇijyā ca //
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 4, 13, 1.1 brāhmaṇam apeyam abhakṣyaṃ vā grāsayata uttamo daṇḍaḥ kṣatriyaṃ madhyamaḥ vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
ArthaŚ, 4, 13, 32.1 brāhmaṇyām aguptāyāṃ kṣatriyasyottamaḥ sarvasvaṃ vaiśyasya śūdraḥ kaṭāgninā dahyeta //
ArthaŚ, 14, 3, 35.2 vaśaṃ vaiśyāśca śūdrāśca vaśatāṃ yāntu me sadā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 103.0 aryaḥ svāmivaiśyayoḥ //
Carakasaṃhitā
Ca, Sū., 30, 29.1 sa cādhyetavyo brāhmaṇarājanyavaiśyaiḥ /
Ca, Sū., 30, 29.2 tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Lalitavistara
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
Mahābhārata
MBh, 1, 45, 9.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva svakarmasu /
MBh, 1, 56, 32.8 svadharmanityān vaiśyāṃśca śrāvayet kṣatrasaṃśritān /
MBh, 1, 58, 19.1 kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha /
MBh, 1, 58, 32.1 brāhmaṇān kṣatriyān vaiśyāñśūdrāṃścaivāpyapīḍayan /
MBh, 1, 61, 100.4 brāhmaṇāḥ kṣatriyā vaiśyā mayā te parikīrtitāḥ /
MBh, 1, 69, 40.6 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva pṛthagvidhāḥ /
MBh, 1, 82, 5.15 brāhmaṇo vātha rājā vā vaiśyo vā śūdra eva vā /
MBh, 1, 118, 15.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva sahasraśaḥ /
MBh, 1, 126, 19.4 vāgvīryā brāhmaṇāḥ proktā vaiśyāśca dhanavīryataḥ /
MBh, 1, 134, 7.2 upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api //
MBh, 1, 150, 23.1 vaiśyasyaiva tu sāhāyyaṃ kurvāṇaḥ kṣatriyo yudhi /
MBh, 1, 152, 18.2 vaiśyāḥ śūdrāśca muditāścakrur brahmamahaṃ tadā //
MBh, 1, 158, 49.2 vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ //
MBh, 1, 179, 14.7 brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā /
MBh, 1, 184, 15.1 kaccin na śūdreṇa na hīnajena vaiśyena vā karadenopapannā /
MBh, 1, 185, 11.2 na vaiśyaśūdraupayikīḥ kathāstā na ca dvijāteḥ kathayanti vīrāḥ //
MBh, 1, 187, 3.1 vaiśyān vā guṇasampannān uta vā śūdrayonijān /
MBh, 1, 199, 25.64 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca kṛtaniścayāḥ /
MBh, 2, 43, 25.2 upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ //
MBh, 2, 45, 33.2 vaiśyā iva mahīpālā dvijātipariveṣakāḥ //
MBh, 2, 63, 35.1 ekam āhur vaiśyavaraṃ dvau tu kṣatrastriyā varau /
MBh, 3, 5, 13.2 tato rājan pārthivāḥ sarva eva vaiśyā ivāsmān upatiṣṭhantu sadyaḥ //
MBh, 3, 80, 51.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama /
MBh, 3, 148, 17.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ /
MBh, 3, 149, 35.2 pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam //
MBh, 3, 149, 51.2 dānātithyakriyādharmair yānti vaiśyāś ca sadgatim //
MBh, 3, 186, 31.2 kṣatriyā api vaiśyāś ca vikarmasthā narādhipa //
MBh, 3, 186, 100.1 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa /
MBh, 3, 187, 9.2 yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ //
MBh, 3, 188, 14.1 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira /
MBh, 3, 188, 18.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam /
MBh, 3, 188, 41.1 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa /
MBh, 3, 189, 12.1 vyavahāraratā vaiśyā bhaviṣyanti kṛte yuge /
MBh, 3, 198, 24.1 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ /
MBh, 3, 203, 11.2 vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca //
MBh, 4, 9, 4.2 vaiśyo 'smi nāmnāham ariṣṭanemir gosaṃkhya āsaṃ kurupuṃgavānām //
MBh, 4, 9, 6.3 ācakṣva me tattvam amitrakarśana na vaiśyakarma tvayi vidyate samam //
MBh, 4, 45, 5.3 vaiśyo 'dhigamya dravyāṇi brahmakarmāṇi kārayet //
MBh, 4, 65, 15.2 vaiśyān iva mahārāja vivaśān svavaśān api //
MBh, 5, 29, 23.1 vaiśyo 'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayann apramattaḥ /
MBh, 5, 40, 25.1 vaiśyo 'dhītya brāhmaṇān kṣatriyāṃśca dhanaiḥ kāle saṃvibhajyāśritāṃśca /
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 70, 47.1 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇijīvinaḥ /
MBh, 5, 94, 7.2 śūdro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt //
MBh, 5, 130, 28.2 vaiśyo dhanārjanaṃ kuryācchūdraḥ paricarecca tān //
MBh, 5, 153, 5.1 tān anvayustadā vaiśyāḥ śūdrāścaiva pitāmaha /
MBh, 5, 165, 15.2 dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrāstu vayasādhikāḥ //
MBh, 5, 177, 13.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraścaiva raṇe yadi /
MBh, 6, 10, 65.2 kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca //
MBh, 6, 12, 35.1 mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ /
MBh, 6, BhaGī 18, 44.1 kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam /
MBh, 6, 62, 38.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiśca kṛtalakṣaṇaiḥ /
MBh, 6, 63, 15.2 vaiśyāṃścāpyūruto rājañ śūdrān padbhyāṃ tathaiva ca /
MBh, 7, 61, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate /
MBh, 8, 5, 95.1 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate /
MBh, 8, 23, 32.2 ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ /
MBh, 8, 28, 9.1 vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān /
MBh, 8, 28, 12.1 tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ /
MBh, 8, 28, 13.1 sa cocchiṣṭabhṛtaḥ kāko vaiśyaputraiḥ kumārakaiḥ /
MBh, 8, 28, 55.1 ucchiṣṭabhojanāt kāko yathā vaiśyakule tu saḥ /
MBh, 8, 30, 53.2 vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ //
MBh, 8, 30, 85.2 vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ //
MBh, 9, 42, 17.1 evaṃ hi vaiśyaśūdrāṇāṃ kṣatriyāṇāṃ tathaiva ca /
MBh, 10, 3, 19.2 dākṣyaṃ vaiśye ca śūdre ca sarvavarṇānukūlatām //
MBh, 10, 3, 20.2 adakṣo nindyate vaiśyaḥ śūdraśca pratikūlavān //
MBh, 11, 9, 18.1 śilpino vaṇijo vaiśyāḥ sarvakarmopajīvinaḥ /
MBh, 12, 15, 9.2 dānadaṇḍaḥ smṛto vaiśyo nirdaṇḍaḥ śūdra ucyate //
MBh, 12, 36, 29.1 tathā vaiśye ca śūdre ca pādaḥ pādo vidhīyate /
MBh, 12, 49, 61.1 tataḥ śūdrāśca vaiśyāśca yathāsvairapracāriṇaḥ /
MBh, 12, 60, 21.1 vaiśyasyāpīha yo dharmastaṃ te vakṣyāmi bhārata /
MBh, 12, 60, 22.1 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha /
MBh, 12, 60, 23.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 60, 26.2 vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana //
MBh, 12, 63, 9.1 śūdraṃ vaiśyaṃ rājaputraṃ ca rājaṃl lokāḥ sarve saṃśritā dharmakāmāḥ /
MBh, 12, 63, 14.2 tathā vaiśyasya rājendra rājaputrasya caiva hi //
MBh, 12, 63, 15.2 vaiśyo gacched anujñāto nṛpeṇāśramamaṇḍalam //
MBh, 12, 65, 14.2 brahmakṣatraprasūtāśca vaiśyāḥ śūdrāśca mānavāḥ //
MBh, 12, 73, 4.3 bāhubhyāṃ kṣatriyaḥ sṛṣṭa ūrubhyāṃ vaiśya ucyate //
MBh, 12, 73, 8.1 vaiśyastu dhanadhānyena trīn varṇān bibhṛyād imān /
MBh, 12, 77, 5.2 ete vaiśyasamā rājan brāhmaṇānāṃ bhavantyuta //
MBh, 12, 78, 16.2 mama vaiśyāḥ svakarmasthā māmakāntaram āviśaḥ //
MBh, 12, 79, 1.3 kathaṃcid vaiśyadharmeṇa jīved vā brāhmaṇo na vā //
MBh, 12, 79, 2.2 aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet /
MBh, 12, 79, 3.3 brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha //
MBh, 12, 79, 35.1 brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama /
MBh, 12, 92, 4.1 karma śūdre kṛṣir vaiśye daṇḍanītiśca rājani /
MBh, 12, 159, 7.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
MBh, 12, 159, 19.2 dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ //
MBh, 12, 159, 31.2 gṛhṇīyāt tu dhanur vaiśyaḥ paritrāṇāya cātmanaḥ //
MBh, 12, 159, 52.1 vaiśyaṃ hatvā tu varṣe dve ṛṣabhaikaśatāśca gāḥ /
MBh, 12, 173, 5.1 vaiśyaḥ kaścid ṛṣiṃ tāta kāśyapaṃ saṃśitavratam /
MBh, 12, 181, 4.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama /
MBh, 12, 181, 5.2 vaiśyānāṃ pītako varṇaḥ śūdrāṇām asitastathā //
MBh, 12, 181, 12.2 svadharmaṃ nānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ //
MBh, 12, 182, 1.3 vaiśyaḥ śūdraśca viprarṣe tad brūhi vadatāṃ vara //
MBh, 12, 182, 6.2 vedādhyayanasampannaḥ sa vaiśya iti saṃjñitaḥ //
MBh, 12, 200, 32.1 bāhubhyāṃ kṣatriyaśataṃ vaiśyānām ūrutaḥ śatam /
MBh, 12, 254, 4.2 uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit /
MBh, 12, 279, 24.1 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo vaiśyo 'nīhāvān hīnavarṇo 'lasaśca /
MBh, 12, 282, 11.1 tam arcayitvā vaiśyastu kuryād atyartham ṛddhimat /
MBh, 12, 282, 14.2 adhīte cāpi yo vipro vaiśyo yaścārjane rataḥ //
MBh, 12, 282, 21.2 dhanena vaiśyaḥ śūdrastu nityaṃ dākṣyeṇa śobhate //
MBh, 12, 283, 1.3 vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ /
MBh, 12, 283, 2.2 kṣatradharmā vaiśyadharmā nāvṛttiḥ patati dvijaḥ /
MBh, 12, 285, 25.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 12, 292, 23.1 vaṇikpathaṃ dvijakṣatraṃ vaiśyaśūdraṃ tathaiva ca /
MBh, 12, 306, 85.1 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā vaiśyācchūdrād api nīcād abhīkṣṇam /
MBh, 12, 306, 87.2 nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ //
MBh, 12, 327, 104.3 vaiśyo vipulalābhaḥ syācchūdraḥ sukham avāpnuyāt //
MBh, 12, 329, 7.5 brāhmaṇasya hi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ /
MBh, 12, 347, 6.2 vaiśyānāṃ yajñasaṃvṛttir ātitheyasamanvitā //
MBh, 12, 347, 7.1 viprakṣatriyavaiśyānāṃ śuśrūṣā śūdrakarma tat /
MBh, 13, 6, 16.2 vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam //
MBh, 13, 10, 63.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 18, 57.2 vaiśyo lābhaṃ prāpnuyānnaipuṇaṃ ca śūdro gatiṃ pretya tathā sukhaṃ ca //
MBh, 13, 24, 37.1 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata /
MBh, 13, 24, 38.3 vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti //
MBh, 13, 24, 39.3 brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira //
MBh, 13, 24, 40.2 bālvajītyeva vaiśyasya dharma eṣa yudhiṣṭhira //
MBh, 13, 24, 41.3 caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ //
MBh, 13, 24, 43.1 atha rājanyavaiśyābhyāṃ yadyaśnīyāt tu ketitaḥ /
MBh, 13, 28, 2.1 kṣatriyo yadi vā vaiśyaḥ śūdro vā rājasattama /
MBh, 13, 29, 8.1 tatastriṃśadguṇe kāle labhate vaiśyatām api /
MBh, 13, 29, 8.2 vaiśyatāyāṃ ciraṃ kālaṃ tatraiva parivartate //
MBh, 13, 31, 17.1 viprakṣatriyasaṃbādhāṃ vaiśyaśūdrasamākulām /
MBh, 13, 40, 32.2 brāhmaṇaḥ kṣatriyaścaiva vaiśyaḥ śūdrastathaiva ca /
MBh, 13, 44, 10.2 vaiśyaḥ svajātiṃ vindeta tāsvapatyaṃ samaṃ bhavet //
MBh, 13, 47, 7.2 brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ /
MBh, 13, 47, 51.1 ekaiva hi bhaved bhāryā vaiśyasya kurunandana /
MBh, 13, 47, 52.1 vaiśyasya vartamānasya vaiśyāyāṃ bharatarṣabha /
MBh, 13, 47, 53.1 pañcadhā tu bhavet kāryaṃ vaiśyasvaṃ bharatarṣabha /
MBh, 13, 48, 8.1 dve cāpi bhārye vaiśyasya dvayor ātmāsya jāyate /
MBh, 13, 48, 10.2 vaiśyo vaidehakaṃ cāpi maudgalyam apavarjitam //
MBh, 13, 48, 12.1 bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ /
MBh, 13, 49, 10.1 māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau /
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 58, 32.3 vaiśyo rājanyam ityeva śūdro vaiśyam iti śrutiḥ //
MBh, 13, 58, 33.2 saṃsparśaparicaryastu vaiśyena kṣatriyeṇa ca //
MBh, 13, 72, 24.1 vaiśyasyaite yadi guṇāstasya pañcāśataṃ bhavet /
MBh, 13, 72, 32.3 tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ //
MBh, 13, 72, 32.3 tato 'rdhena tu vaiśyasya śūdro vaiśyārdhataḥ smṛtaḥ //
MBh, 13, 74, 21.1 vaiśyaḥ svakarmanirataḥ pradānāllabhate mahat /
MBh, 13, 109, 12.1 vaiśyaśūdrau tu yau mohād upavāsaṃ prakurvate /
MBh, 13, 109, 13.1 caturthabhaktakṣapaṇaṃ vaiśyaśūdre vidhīyate /
MBh, 13, 113, 16.2 vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate //
MBh, 13, 119, 9.2 śvapākavaiśyaśūdrāṇāṃ kṣatriyāṇāṃ ca yoniṣu //
MBh, 13, 119, 23.1 tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ /
MBh, 13, 119, 23.1 tiryagyonyāḥ śūdratām abhyupaiti śūdro vaiśyatvaṃ kṣatriyatvaṃ ca vaiśyaḥ /
MBh, 13, 128, 29.2 vaiśye kiṃlakṣaṇo dharmaḥ śūdre kiṃlakṣaṇo bhavet //
MBh, 13, 128, 53.1 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣistathā /
MBh, 13, 128, 54.2 viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ //
MBh, 13, 128, 55.2 vaṇikpatham upāsīno vaiśyaḥ satpatham āśritaḥ //
MBh, 13, 131, 2.2 kena karmavipākena vaiśyo gacchati śūdratām //
MBh, 13, 131, 3.1 vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet /
MBh, 13, 131, 6.3 kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ //
MBh, 13, 131, 8.2 kṣatriyo vātha vaiśyo vā brahmabhūyāya gacchati //
MBh, 13, 131, 10.1 vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ /
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 11.1 sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
MBh, 13, 131, 13.1 kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi /
MBh, 13, 131, 14.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ //
MBh, 13, 131, 26.2 śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet //
MBh, 13, 131, 29.2 vṛthāmāṃsānyabhuñjānaḥ śūdro vaiśyatvam ṛcchati //
MBh, 13, 131, 33.2 tretāgnimantravihito vaiśyo bhavati vai yadi /
MBh, 13, 131, 33.3 sa vaiśyaḥ kṣatriyakule śucau mahati jāyate //
MBh, 13, 131, 34.1 sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ /
MBh, 14, 94, 34.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāśritāstapaḥ /
MBh, 15, 13, 13.2 kṣatriyāścaiva vaiśyāśca śūdrāścaiva samāgatāḥ //
MBh, 15, 33, 7.2 kṣatriyā vaiśyavargā vā śūdrā vāpi kuṭumbinaḥ //
MBh, 16, 8, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ //
Manusmṛti
ManuS, 1, 31.2 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ śūdraṃ ca niravartayat //
ManuS, 1, 90.2 vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca //
ManuS, 1, 116.1 vaiśyaśūdropacāraṃ ca saṃkīrṇānāṃ ca sambhavam /
ManuS, 2, 31.2 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
ManuS, 2, 32.2 vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam //
ManuS, 2, 37.2 rājño balārthinaḥ ṣaṣṭhe vaiśyasyehārthino 'ṣṭame //
ManuS, 2, 42.2 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
ManuS, 2, 44.2 śaṇasūtramayaṃ rājño vaiśyasyāvikasautrikam //
ManuS, 2, 45.2 pailavaudumbarau vaiśyo daṇḍān arhanti dharmataḥ //
ManuS, 2, 49.2 bhavanmadhyaṃ tu rājanyo vaiśyas tu bhavaduttaram //
ManuS, 2, 62.2 vaiśyo 'dbhiḥ prāśitābhis tu śūdraḥ spṛṣṭābhir antataḥ //
ManuS, 2, 65.2 rājanyabandhor dvāviṃśe vaiśyasya dvyadhike mataḥ //
ManuS, 2, 127.2 vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca //
ManuS, 2, 155.2 vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ //
ManuS, 2, 190.2 rājanyavaiśyayos tv evaṃ naitat karma vidhīyate //
ManuS, 3, 24.2 rākṣasaṃ kṣatriyasyaikam āsuraṃ vaiśyaśūdrayoḥ //
ManuS, 3, 44.1 śaraḥ kṣatriyayā grāhyaḥ pratodo vaiśyakanyayā /
ManuS, 3, 110.2 vaiśyaśūdrau sakhā caiva jñātayo gurur eva ca //
ManuS, 3, 112.1 vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau /
ManuS, 3, 197.2 vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ //
ManuS, 5, 83.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
ManuS, 5, 99.2 vaiśyaḥ pratodaṃ raśmīn vā yaṣṭiṃ śūdraḥ kṛtakriyaḥ //
ManuS, 5, 140.2 vaiśyavacchaucakalpaś ca dvijocchiṣṭaṃ ca bhojanam //
ManuS, 8, 88.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 113.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
ManuS, 8, 267.2 vaiśyo 'py ardhaśataṃ dve vā śūdras tu vadham arhati //
ManuS, 8, 268.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
ManuS, 8, 337.2 ṣoḍaśaiva tu vaiśyasya dvātriṃśat kṣatriyasya ca //
ManuS, 8, 375.1 vaiśyaḥ sarvasvadaṇḍaḥ syāt saṃvatsaranirodhataḥ /
ManuS, 8, 376.1 brāhmaṇīṃ yady aguptāṃ tu gacchetāṃ vaiśyapārthivau /
ManuS, 8, 376.2 vaiśyaṃ pañcaśataṃ kuryāt kṣatriyaṃ tu sahasriṇam //
ManuS, 8, 382.1 vaiśyaś cet kṣatriyāṃ guptāṃ vaiśyāṃ vā kṣatriyo vrajet /
ManuS, 8, 384.1 kṣatriyāyām aguptāyāṃ vaiśye pañcaśataṃ damaḥ /
ManuS, 8, 410.1 vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca /
ManuS, 8, 411.1 kṣatriyaṃ caiva vaiśyaṃ ca brāhmaṇo vṛttikarśitau /
ManuS, 8, 418.1 vaiśyaśūdrau prayatnena svāni karmāṇi kārayet /
ManuS, 9, 322.2 imaṃ karmavidhiṃ vidyāt kramaśo vaiśyaśūdrayoḥ //
ManuS, 9, 323.1 vaiśyas tu kṛtasaṃskāraḥ kṛtvā dāraparigraham /
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 9, 325.2 vaiśye cecchati nānyena rakṣitavyāḥ kathaṃcana //
ManuS, 10, 4.1 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
ManuS, 10, 8.1 brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate /
ManuS, 10, 10.2 vaiśyasya varṇe caikasmin ṣaḍ ete 'pasadāḥ smṛtāḥ //
ManuS, 10, 11.2 vaiśyān māgadhavaidehau rājaviprāṅganāsutau //
ManuS, 10, 12.2 vaiśyarājanyaviprāsu jāyante varṇasaṃkarāḥ //
ManuS, 10, 17.1 vaiśyān māgadhavaidehau kṣatriyāt sūta eva tu /
ManuS, 10, 23.1 vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca /
ManuS, 10, 65.2 kṣatriyāj jātam evaṃ tu vidyād vaiśyāt tathaiva ca //
ManuS, 10, 78.1 vaiśyaṃ prati tathaivaite nivarterann iti sthitiḥ /
ManuS, 10, 80.2 vārttākarmaiva vaiśyasya viśiṣṭāni svakarmasu //
ManuS, 10, 82.2 kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām //
ManuS, 10, 83.1 vaiśyavṛttyāpi jīvaṃs tu brāhmaṇaḥ kṣatriyo 'pi vā /
ManuS, 10, 93.2 brāhmaṇaḥ saptarātreṇa vaiśyabhāvaṃ niyacchati //
ManuS, 10, 98.1 vaiśyo 'jīvan svadharmeṇa śūdravṛttyāpi vartayet /
ManuS, 10, 101.1 vaiśyavṛttim anātiṣṭhan brāhmaṇaḥ sve pathi sthitaḥ /
ManuS, 10, 119.2 śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim //
ManuS, 10, 121.2 dhaninaṃ vāpy upārādhya vaiśyaṃ śūdro jijīviṣet //
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
ManuS, 11, 34.2 dhanena vaiśyaśūdrau tu japahomair dvijottamaḥ //
ManuS, 11, 87.2 rājanyavaiśyau cejānāv ātreyīm eva ca striyam //
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 127.2 vaiśye 'ṣṭamāṃśo vṛttasthe śūdre jñeyas tu ṣoḍaśaḥ //
ManuS, 11, 130.2 pramāpya vaiśyaṃ vṛttasthaṃ dadyāc caikaśatam //
ManuS, 11, 236.2 vaiśyasya tu tapo vārttā tapaḥ śūdrasya sevanam //
ManuS, 12, 72.1 maitrākṣajyotikaḥ preto vaiśyo bhavati pūyabhuk /
Rāmāyaṇa
Rām, Bā, 6, 17.1 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ /
Rām, Bā, 12, 17.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ //
Rām, Ay, 57, 37.2 śūdrāyām asmi vaiśyena jāto janapadādhipa //
Rām, Ay, 76, 30.1 tataḥ samutthāya kule kule te rājanyavaiśyā vṛṣalāś ca viprāḥ /
Rām, Ay, 94, 35.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ svakarmanirataiḥ sadā /
Rām, Ār, 13, 29.2 brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha //
Rām, Ār, 13, 30.2 ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ //
Rām, Utt, 65, 18.1 sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat /
Rām, Utt, 65, 21.1 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat /
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 87, 7.1 kṣatriyāścaiva vaiśyāśca śūdrāścaiva sahasraśaḥ /
Amarakośa
AKośa, 2, 587.1 ūravya ūrujā aryā vaiśyā bhūmispṛśo viśaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 63.2 vaiśyakarmābhiyuktasya tasya nāmāpi nāsti me //
Daśakumāracarita
DKCar, 1, 1, 68.1 vṛddhayāpyabhāṣi munivara kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti /
Harivaṃśa
HV, 6, 47.1 vaiśyair api ca vittāḍhyair vaiśyavṛttim anuṣṭhitaiḥ /
HV, 6, 47.1 vaiśyair api ca vittāḍhyair vaiśyavṛttim anuṣṭhitaiḥ /
HV, 9, 36.1 nābhāgasya tu putrau dvau vaiśyau brāhmaṇatāṃ gatau /
HV, 13, 59.2 tāṃs tu vaiśyagaṇās tāta bhāvayanti phalārthinaḥ //
HV, 23, 72.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca bharatarṣabha //
Kātyāyanasmṛti
KātySmṛ, 1, 67.2 vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet //
KātySmṛ, 1, 422.1 rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
KātySmṛ, 1, 592.2 vaiśyavṛttyarpitaṃ caiva so 'rthas tūpanidhiḥ smṛtaḥ //
KātySmṛ, 1, 716.2 rājanyavaiśyaśūdrāṇāṃ tyajatāṃ hi svatantratām //
Kūrmapurāṇa
KūPur, 1, 2, 24.2 vaiśyānūrudvayād devaḥ pādācchūdrān pitāmahaḥ //
KūPur, 1, 2, 37.1 dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ /
KūPur, 1, 2, 37.2 daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate //
KūPur, 1, 2, 67.1 vaiśyānāṃ mārutaṃ sthānaṃ svadharmamanuvartatām /
KūPur, 1, 13, 39.2 brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān //
KūPur, 1, 29, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ /
KūPur, 1, 45, 25.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca //
KūPur, 1, 47, 18.2 pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ //
KūPur, 1, 47, 23.2 vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrtitāḥ //
KūPur, 1, 47, 29.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ //
KūPur, 1, 47, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu //
KūPur, 2, 4, 10.1 brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
KūPur, 2, 12, 25.2 vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu //
KūPur, 2, 12, 53.2 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
KūPur, 2, 13, 15.2 prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ //
KūPur, 2, 23, 38.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
KūPur, 2, 23, 40.1 rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu /
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
KūPur, 2, 23, 43.2 śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate //
KūPur, 2, 23, 44.1 ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
KūPur, 2, 23, 50.1 ardhamāsena vaiśyastu śūdro māsena śudhyati /
KūPur, 2, 23, 54.1 ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
KūPur, 2, 23, 56.1 asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ /
KūPur, 2, 25, 6.1 tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
KūPur, 2, 32, 45.1 pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam /
KūPur, 2, 32, 47.2 hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam //
KūPur, 2, 33, 34.2 kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam /
Liṅgapurāṇa
LiPur, 1, 7, 11.2 vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ //
LiPur, 1, 52, 29.2 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca sarvaśaḥ //
LiPur, 1, 75, 10.2 vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ //
LiPur, 1, 89, 92.1 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati /
LiPur, 1, 105, 24.1 brāhmaṇaiḥ kṣatriyairvaiśyaiḥ śūdraiścaiva gajānana /
LiPur, 2, 1, 16.1 sapta rājanyavaiśyānāṃ viprāṇāṃ kulasaṃbhavāḥ /
LiPur, 2, 1, 18.2 tatraiva mālavo nāma vaiśyo viṣṇuparāyaṇaḥ //
LiPur, 2, 6, 23.2 vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu /
LiPur, 2, 18, 54.1 vaiśyānāmapi yogyānāṃ yatīnāṃ tu viśeṣataḥ /
LiPur, 2, 19, 3.2 kṣatriyāṇāṃ kathaṃ deva vaiśyānāṃ vṛṣabhadhvaja //
LiPur, 2, 20, 2.1 vaiśyānāṃ naiva śūdrāṇāṃ śuśrūṣāṃ pūjakasya ca /
LiPur, 2, 20, 45.1 brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ bahudoṣavivarjitam /
LiPur, 2, 22, 13.1 tāmrakuṃbhena vā vipraḥ kṣatriyo vaiśya eva ca /
LiPur, 2, 45, 7.2 vaiśyo vā nātra saṃdeho yogamārgagato yathā //
Matsyapurāṇa
MPur, 13, 62.2 vaiśyāḥ śūdrāśca bahavaḥ siddhimīyuryathepsitām //
MPur, 15, 21.1 pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca /
MPur, 18, 2.2 kṣatriyeṣu daśa dve ca pakṣaṃ vaiśyeṣu caiva hi //
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 113, 15.1 pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyeta /
MPur, 114, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
MPur, 114, 42.2 kṣatriyopaniveśyāśca vaiśyāḥ śūdrakulāni ca //
MPur, 142, 52.2 vaiśyāñchūdrā anuvartante parasparamanugrahāt //
MPur, 144, 38.2 utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ //
MPur, 145, 116.1 ete mantrakṛto jñeyā vaiśyānāṃ pravarāḥ sadā /
MPur, 145, 117.1 brāhmaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata /
MPur, 165, 3.2 kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 50.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 1, 57.1 vaiśyavṛttāv avikreyaṃ brāhmaṇasya payo dadhi /
NāSmṛ, 2, 1, 98.1 āpadaṃ nistared vaiśyaḥ kāmaṃ vārddhuṣakarmaṇā /
NāSmṛ, 2, 1, 134.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye cāpy aninditāḥ /
NāSmṛ, 2, 1, 181.2 gobījakāñcanair vaiśyaṃ śūdraṃ sarvais tu pātakaiḥ //
NāSmṛ, 2, 12, 6.1 dve bhārye kṣatriyasyānye vaiśyasyaikā prakīrtitā /
NāSmṛ, 2, 12, 110.2 ambaṣṭhograu tathā putrāv evaṃ kṣatriyavaiśyayoḥ //
NāSmṛ, 2, 12, 114.2 māgadhāyogavau tadvad dvī putrau vaiśyaśūdrayoḥ //
NāSmṛ, 2, 12, 115.1 brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam /
NāSmṛ, 2, 15/16, 16.2 vaiśyo 'dhyardhaṃ śataṃ dve vā śūdras tu vadham arhati //
NāSmṛ, 2, 15/16, 17.2 vaiśye syād ardhapañcāśacchūdre dvādaśako damaḥ //
NāSmṛ, 2, 18, 15.2 svakarma jahyād vaiśyas tu śūdraḥ sarvān viśeṣayet //
NāSmṛ, 2, 19, 58.2 dvir aṣṭāpādyaṃ vaiśyasya dvātriṃśat kṣatriyasya tu //
NāSmṛ, 2, 20, 47.2 na nimajjyāpsu vaiśyaś ca śūdraḥ kośaṃ na pāyayet //
Nāṭyaśāstra
NāṭŚ, 2, 52.2 vaiśyastambhe vidhiḥ kāryo digbhāge paścimottare //
NāṭŚ, 2, 56.1 vaiśyastambhasya mūle tu rajataṃ saṃpradāpayet /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Sū., 2, 5.1 brāhmaṇas trayāṇāṃ varṇānām upanayanaṃ kartum arhati rājanyo dvayasya vaiśyo vaiśyasyaiveti śūdram api kulaguṇasampannaṃ mantravarjam anupanītam adhyāpayed ity eke //
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Cik., 29, 12.31 viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ /
Su, Ka., 4, 27.2 dhūmrāḥ pārāvatābhāśca vaiśyāste pannagāḥ smṛtāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.2 brāhmaṇakṣatriyavaiśyaśūdrā mukhabāhūrupādeṣu jātāś catvāro varṇāḥ /
VaikhDhS, 1, 1.7 kṣatriyavaiśyayor yajanādhyayanadānāni /
VaikhDhS, 1, 1.9 vaiśyasya pāśupālyakusīdavāṇijyāni /
VaikhDhS, 1, 1.11 brāhmaṇasyāśramāś catvāraḥ kṣatriyasyādyās trayo vaiśyasya dvāv eva /
VaikhDhS, 1, 9.8 brāhmaṇānāṃ cāturāśramyaṃ kṣatriyāṇāṃ trayāśramyaṃ vaiśyānāṃ dvyāśramyaṃ vihitaṃ tatphalaṃ hi sakāmaṃ niṣkāmaṃ ceti dvividhaṃ bhavati /
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 1, 6, 6.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 1, 6, 35.1 vaiśyānāṃ mārutaṃ sthānaṃ svadharmaniratātmanām /
ViPur, 1, 12, 64.1 vaiśyās tavorujāḥ śūdrās tava padbhyāṃ samudgatāḥ /
ViPur, 2, 3, 9.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
ViPur, 2, 4, 17.2 viprakṣatriyavaiśyās te śūdrāśca munisattama //
ViPur, 2, 4, 31.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva yajanti tam /
ViPur, 2, 4, 39.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 53.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścānukramoditāḥ //
ViPur, 2, 4, 69.3 vaiśyāstu mānasāsteṣāṃ śūdrāsteṣāṃ tu mandagāḥ //
ViPur, 2, 6, 10.1 rājanyavaiśyahā tāle tathaiva gurutalpagaḥ /
ViPur, 3, 8, 12.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca pṛthivīpate /
ViPur, 3, 8, 30.2 vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ //
ViPur, 3, 8, 38.1 kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
ViPur, 3, 8, 38.2 rājanyasya ca vaiśyoktaṃ śūdrakarma na caitayoḥ //
ViPur, 3, 10, 9.2 guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ //
ViPur, 3, 13, 19.2 ardhamāsaṃ tu vaiśyasya māsaṃ śūdrasya śuddhaye //
ViPur, 4, 1, 20.1 nābhāgo nediṣṭaputrastu vaiśyatāmagamattasmādbhalandanaḥ putro 'bhavat //
ViPur, 4, 13, 108.1 savanagatau hi kṣatriyavaiśyau nighnan brahmahā bhavatīty evaṃprakāraṃ dīkṣākavacaṃ praviṣṭa eva tasthau //
ViPur, 4, 24, 115.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca dvijasattama /
ViPur, 6, 1, 36.1 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
Viṣṇusmṛti
ViSmṛ, 2, 1.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś ceti varṇāś catvāraḥ //
ViSmṛ, 2, 7.1 vaiśyasya paśupālanam //
ViSmṛ, 2, 13.1 kṛṣigorakṣavāṇijyakusīdayonipoṣaṇāni vaiśyasya //
ViSmṛ, 3, 5.1 vaiśyaśūdraprāyaṃ ca //
ViSmṛ, 3, 60.1 vaiśyas tu caturtham aṃśaṃ rājñe dadyāt brāhmaṇebhyo 'rdhaṃ caturtham aṃśam ādadyāt //
ViSmṛ, 5, 102.1 vaiśyaṃ dūṣayitus tadardham api //
ViSmṛ, 8, 22.1 gobījakāñcanair vaiśyam //
ViSmṛ, 9, 12.1 dviguṇe 'rthe yathābhihitāḥ samayakriyā vaiśyasya //
ViSmṛ, 16, 5.1 pulkasamāgadhau kṣatriyāputrau vaiśyaśūdrābhyām //
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
ViSmṛ, 18, 14.1 atha brāhmaṇasya brāhmaṇavaiśyau tadā ṣaḍdhā vibhaktasya caturo 'ṃśān brāhmaṇas tvādadyāt //
ViSmṛ, 18, 15.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 21.1 dvāvaṃśau vaiśyaḥ //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 25.1 atha brāhmaṇasya kṣatriyasya vaiśyasya vā vaiśyaśūdrau putrau syātāṃ tadā taddhanaṃ tridhā vibhajeyātām //
ViSmṛ, 18, 26.1 dvāvaṃśau vaiśyas tvādadyāt //
ViSmṛ, 18, 28.1 athaikaputrā brāhmaṇasya brāhmaṇakṣatriyavaiśyāḥ sarvaharāḥ //
ViSmṛ, 18, 29.1 kṣatriyasya rājanyavaiśyau //
ViSmṛ, 18, 30.1 vaiśyasya vaiśyaḥ //
ViSmṛ, 18, 30.1 vaiśyasya vaiśyaḥ //
ViSmṛ, 22, 3.1 pañcadaśāhaṃ vaiśyasya //
ViSmṛ, 22, 12.1 vaiśyāśauce rājanyaśca //
ViSmṛ, 22, 13.1 vaiśyāśauce brāhmaṇas trirātropoṣitaś ca //
ViSmṛ, 22, 14.1 brāhmaṇāśauce rājanyaḥ kṣatriyāśauce vaiśyaśca sravantīm āsādya gāyatrīśatapañcakaṃ japet //
ViSmṛ, 22, 15.1 vaiśyaś ca brāhmaṇāśauce gāyatryaṣṭaśataṃ japet //
ViSmṛ, 22, 24.1 vaiśyasya śūdreṣu ṣaḍrātreṇa //
ViSmṛ, 22, 84.2 rājanyaś caiva vaiśyaś ca spṛṣṭvaitāni na duṣyataḥ //
ViSmṛ, 24, 3.1 dve vaiśyasya //
ViSmṛ, 24, 7.1 pratodo vaiśyakanyayā //
ViSmṛ, 27, 8.1 dhanopetaṃ vaiśyasya //
ViSmṛ, 32, 18.2 vaiśyānāṃ dhānyadhanataḥ śūdrāṇām eva janmataḥ //
ViSmṛ, 36, 1.1 yāgasthasya kṣatriyasya vaiśyasya ca rajasvalāyāś cāntarvatnyāś cātrigotrāyāś cāvijñātasya garbhasya śaraṇāgatasya ca ghātanaṃ brahmahatyāsamānīti //
ViSmṛ, 50, 7.1 yāgasthaṃ kṣatriyaṃ vaiśyaṃ vā //
ViSmṛ, 50, 13.1 ardhaṃ vaiśyavadhe //
ViSmṛ, 51, 51.1 vaiśyocchiṣṭāśane pañcarātram //
ViSmṛ, 51, 55.1 vaiśyocchiṣṭāśī trirātram //
ViSmṛ, 51, 56.1 vaiśyaḥ śūdrocchiṣṭāśī ca //
ViSmṛ, 54, 4.1 ekāhaṃ vaiśyaḥ //
ViSmṛ, 67, 37.1 vaiśyaśūdrāv api prāptau kuṭumbe 'tithidharmiṇau /
Yājñavalkyasmṛti
YāSmṛ, 1, 92.2 vaiśyāt tu karaṇaḥ śūdryāṃ vinnāsv eṣa vidhiḥ smṛtaḥ //
YāSmṛ, 1, 93.1 brāhmaṇyāṃ kṣatriyāt sūto vaiśyād vaidehakas tathā /
YāSmṛ, 1, 94.1 kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca /
YāSmṛ, 1, 118.1 ijyādhyayanadānāni vaiśyasya kṣatriyasya ca /
YāSmṛ, 2, 296.2 madhyamaṃ kṣatriyaṃ vaiśyaṃ prathamaṃ śūdram ardhikam //
YāSmṛ, 3, 39.1 vaiśyavṛttyāpi jīvan no vikrīṇīta kadācana /
YāSmṛ, 3, 267.1 vaiśyahābdaṃ cared etad dadyād vaikaśataṃ gavām /
YāSmṛ, 3, 333.2 vaiśyaś ca dhānyadhanavān asya śāstrasya dhāraṇāt //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 37.2 ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata //
BhāgPur, 3, 6, 32.2 vaiśyas tadudbhavo vārttāṃ nṛṇāṃ yaḥ samavartayat //
BhāgPur, 4, 23, 32.2 vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt //
BhāgPur, 11, 5, 5.1 vipro rājanyavaiśyau vā hareḥ prāptāḥ padāntikam /
BhāgPur, 11, 12, 4.1 vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo 'ntyajāḥ /
BhāgPur, 11, 17, 18.2 atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 48.1 vaiśyavṛttyā tu rājanyo jīven mṛgayayāpadi /
BhāgPur, 11, 17, 49.1 śūdravṛttiṃ bhajed vaiśyaḥ śūdraḥ kārukaṭakriyām /
Bhāratamañjarī
BhāMañj, 8, 73.1 samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ /
BhāMañj, 13, 760.1 vaiśyo dhanamadādhmātaḥ syandanena purā vrajan /
Garuḍapurāṇa
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 15, 160.2 vaiśyo dhanaṃ sukhaṃ śūdro viṣṇubhaktisamanvitaḥ //
GarPur, 1, 43, 10.1 vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam /
GarPur, 1, 49, 3.1 dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ /
GarPur, 1, 49, 3.2 daṇḍastasya kṛṣirvaiśyasya śasyate //
GarPur, 1, 49, 25.2 vaiśyānāṃ mārutaṃ sthānaṃ svadharmam anuvartatām //
GarPur, 1, 55, 7.1 brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ /
GarPur, 1, 68, 22.2 vaiśyasya kāntakadalīdalasaṃnikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ //
GarPur, 1, 89, 22.1 namasye 'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā /
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
GarPur, 1, 96, 3.1 śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ /
GarPur, 1, 96, 3.2 brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā //
GarPur, 1, 96, 4.2 kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca //
GarPur, 1, 96, 26.2 ijyādhyayanadānāni vaiśyasya kṣattriyasya ca //
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 107, 11.1 kṣatro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ /
GarPur, 1, 107, 12.1 pañcadaśāhādvaiśyastu śūdro māsena śudhyati /
GarPur, 1, 107, 39.2 śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 18.2 rākṣasaṃ kṣatriyasyaikaṃ mānuṣaṃ vaiśyaśūdrayoḥ //
Hitopadeśa
Hitop, 4, 27.11 dhanadhānyādhiko vaiśyaḥ śūdras tu dvijasevayā //
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 24.1 kāvyaghasreṣv atyāvaśyakatamam iti surathavaiśyau //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 149.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro bhartṛmatī tathā //
Mātṛkābhedatantra
MBhT, 3, 20.1 vartulaṃ bāhujātasya vaiśyasya cārdhacandrakam //
MBhT, 3, 25.1 kṣatriyasya trayaṃ devi vaiśyasya cāhutidvayam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.2 vaiśyavṛttyāpi jīvaṃstu brāhmaṇaḥ kṣatriyo'pi vā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.3 kṛṣigorakṣam āsthāya jīvedvaiśyasya jīvikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.3 vaiśyasya dhanasaṃyuktaṃ śūdrasya tu jugupsitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 122.2 vaiśyasya puṣṭisaṃyuktaṃ śūdrasya preṣyasaṃyutam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 204.2 rājño balārthinaḥ ṣaṣṭhe vaiśyasyārthārthino 'ṣṭame //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 212.2 vasante brāhmaṇamupanayati grīṣme rājanyaṃ śaradi vaiśyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 219.4 gavyaṃ bastājinaṃ vā vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 221.4 ājaṃ gavyaṃ vā vaiśyasya sarveṣāṃ vā gavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.4 hāridraṃ kauśeyaṃ vā vaiśyasya //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.3 kṣatriyasya tu maurvī jyā vaiśyasya śaṇatāntavī //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.3 śāṇasūtrī tu vaiśyasya mekhalā dharmataḥ smṛtāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 236.3 pailavodumbarau vaiśyo daṇḍānarhanti dharmataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 248.3 śaṇamayaṃ rājño vaiśyasyāvikasūtrakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.3 bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 392.3 rājanyabandhordvāviṃśe vaiśyasya dvyadhike tataḥ //
Rasamañjarī
RMañj, 3, 20.2 vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //
RMañj, 4, 10.1 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /
RMañj, 4, 10.3 vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //
Rasaprakāśasudhākara
RPSudh, 1, 18.2 kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu //
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
Rasaratnasamuccaya
RRS, 6, 61.2 rājñe vaiśyāya vṛddhyarthaṃ dāsyārtham itarasya ca //
Rasaratnākara
RRĀ, R.kh., 5, 17.2 dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //
RRĀ, R.kh., 5, 34.2 etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //
RRĀ, R.kh., 10, 42.1 vipro rakṣati yauvanaṃ narapatistadbhūtale pālatāṃ vaiśyaḥ kuṣṭhavināśane ca kuśalaḥ śūdro harejjīvanam /
RRĀ, R.kh., 10, 44.1 pītā vā madhurā kiṃcid vaiśyajātistu dhūsarā /
Rasendracintāmaṇi
RCint, 7, 25.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //
RCint, 7, 26.2 vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //
RCint, 7, 27.2 vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //
RCint, 7, 55.2 vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam //
Rasārṇava
RArṇ, 2, 12.2 brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu //
RArṇ, 6, 67.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //
RArṇ, 6, 76.1 dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet /
RArṇ, 6, 104.2 kṣīreṇottaravāruṇyāḥ puṭanādvaiśyamāraṇam //
RArṇ, 18, 105.1 piśācā vaiśyarūpeṇa śūdrarūpeṇa rākṣasāḥ /
Ratnadīpikā
Ratnadīpikā, 1, 14.1 gadādau vaiśyajātīyaḥ vīryastambhe turīyakaḥ /
Ratnadīpikā, 1, 20.2 vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt //
Ratnadīpikā, 1, 25.1 jalabinduyavarekhā vaiśyānāṃ kākapādavat /
Ratnadīpikā, 1, 27.1 āraktābhaṃ tu vaiśyānāṃ śūdrāṇām asitaṃ hitam /
Ratnadīpikā, 1, 35.1 sāmānyaṃ vaiśyajātīye śūdrajanmani cādhamam /
Ratnadīpikā, 1, 51.1 jalabinduryavo rekhā vaiśyasya kākapādavat /
Ratnadīpikā, 3, 2.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśceti yathākramam //
Ratnadīpikā, 3, 5.1 rakto 'pīto bhavedvaiśyaḥ raktapītastathāntyajaḥ /
Ratnadīpikā, 3, 10.2 yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇeṣu sūribhiḥ //
Rājanighaṇṭu
RājNigh, 2, 25.2 narapatimatilohiteṣu vaiśyaṃ kanakanibheṣu sitetareṣu śūdram //
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, 2, 27.1 vipro viprādyeṣu varṇeṣu rājā rājanyādau vaiśyamukhyeṣu vaiśyaḥ /
RājNigh, 13, 178.2 dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //
RājNigh, Manuṣyādivargaḥ, 15.0 vaiśyastu vyavahartā viḍ vārttiko vāṇijo vaṇik //
RājNigh, Manuṣyādivargaḥ, 17.1 vipraḥ kṣatro vaiśyaśūdrau ca varṇāścatvāro'mī tatra pūrve dvijāḥ syuḥ /
Ānandakanda
ĀK, 1, 7, 14.1 dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ /
ĀK, 1, 13, 15.1 pīto vaiśyo madhyamaḥ syācchveto vipro'dhamaḥ smṛtaḥ /
ĀK, 2, 8, 73.2 vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet //
ĀK, 2, 8, 141.2 pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.2 dhanaprado bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //
Agastīyaratnaparīkṣā
AgRPar, 1, 16.2 sāmānyam vaiśyavarṇe ca adhamaṃ śūdrajanmani //
AgRPar, 1, 36.2 pītacchāyo bhaved vaiśyaḥ śūdrarucir bhavet [... au3 Zeichenjh] //
Bhāvaprakāśa
BhPr, 6, 8, 89.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ /
BhPr, 6, 8, 169.3 pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ //
BhPr, 6, 8, 171.1 vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /
BhPr, 6, 8, 200.2 vaiśyaḥ pīto'sitaḥ śūdro viṣa uktaścaturvidhaḥ //
BhPr, 6, 8, 201.2 vaiśyaṃ kuṣṭhavināśāya śūdraṃ dadyādvadhāya hi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 24.1, 3.0 surathādaya iti ādiśabdena vaiśyasya saṃgrahaḥ //
KādSvīSComm zu KādSvīS, 29.1, 2.0 alpaviṣayasya śāsanakartṝṇāṃ rājñāṃ lokamātur anugraheṇa paripūritānāṃ sīdhugrahaṇena vilāsānubhavaḥ vilāsānām anubhavanaṃ sārvakālikam na surathavaiśyādīnāṃ matam anusṛtya pravartanam ity arthaḥ //
Dhanurveda
DhanV, 1, 7.2 vaiśyāya dāpayetkuntaṃ gadāṃ śūdrāya dāpayet //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 51.2 candrikānagare pūrvam āste vaiśyaḥ sabāndhavaḥ //
GokPurS, 5, 65.3 ahaṃ vaiśyo dharmaguptaḥ pāpāl lobhasya mūlataḥ //
GokPurS, 5, 68.1 ehi sārdhaṃ mayā vaiśya gokarṇaṃ kṣetrasattamam /
GokPurS, 5, 69.1 kṛtvāśu prāpayiṣye 'dya gatiṃ vaiśya tavottamām /
GokPurS, 5, 70.1 snānaṃ kṛtvā pitṛsthālyāṃ vaiśyena sahito dvijaḥ /
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
GokPurS, 5, 71.2 yathākāmaṃ gataḥ kutso vaiśyo'pi svargam āptavān //
Haribhaktivilāsa
HBhVil, 1, 50.1 vaiśyaḥ syāt tena kāryaś ca dvaye nityam anugrahaḥ /
HBhVil, 3, 247.1 prātaḥsnānaṃ hared vaiśya bāhyābhyantarajaṃ malam /
HBhVil, 5, 83.1 divase divase vaiśya prāṇāyāmās tu ṣoḍaśa /
HBhVil, 5, 367.2 śālagrāmārcakā vaiśya naiva yānti yamālayam //
HBhVil, 5, 372.2 muktiṃ yāti naro vaiśya śālagrāmaśilārcanāt //
HBhVil, 5, 373.2 na yāti vaiśya pāpo 'pi śālagrāme'cyutārcakaḥ //
HBhVil, 5, 430.2 śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ /
HBhVil, 5, 442.2 sarvapuṇyapradaṃ vaiśya sarveṣām api muktidam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 12.0 brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti //
MuA zu RHT, 1, 34.2, 4.0 ato brāhmaṇakṣatriyavaiśyaśūdrāḥ syuḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 63.2 kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā //
ParDhSmṛti, 2, 14.1 vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam /
ParDhSmṛti, 3, 2.1 kṣatriyo dvādaśāhena vaiśyaḥ pañcadaśāhakaiḥ /
ParDhSmṛti, 3, 4.2 vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati //
ParDhSmṛti, 3, 45.1 śavaṃ ca vaiśyam ajñānād brāhmaṇo yo 'nugacchati /
ParDhSmṛti, 6, 17.1 vaiśyaṃ vā kṣatriyaṃ vāpi nirdoṣaṃ yo 'bhighātayet /
ParDhSmṛti, 6, 18.1 vaiśyaṃ śūdraṃ kriyāsaktaṃ vikarmasthaṃ dvijottamam /
ParDhSmṛti, 6, 20.1 kṣatriyeṇāpi vaiśyena śūdreṇaivetareṇa vā /
ParDhSmṛti, 6, 29.2 tadardhaṃ tu cared vaiśyaḥ pādaṃ śūdras tad ācaret //
ParDhSmṛti, 6, 30.2 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva pramādataḥ //
ParDhSmṛti, 6, 50.2 godakṣiṇāṃ tu vaiśyasyāpy upavāsaṃ vinirdiśet //
ParDhSmṛti, 7, 13.2 spṛṣṭvā rajasvalānyonyaṃ brāhmaṇī vaiśyajā tathā //
ParDhSmṛti, 10, 7.1 kṣatriyo vātha vaiśyo vā caṇḍālīṃ gacchato yadi /
ParDhSmṛti, 11, 2.1 tathaiva kṣatriyo vaiśyo 'pyardhaṃ cāndrāyaṇaṃ caret /
ParDhSmṛti, 11, 12.1 kṣatriyaś cāpi vaiśyaś ca kriyāvantau śucivratau /
ParDhSmṛti, 11, 17.2 vaiśye pañcasahasreṇa trisahasreṇa kṣatriye //
ParDhSmṛti, 11, 24.1 vaiśyakanyāsamutpanno brāhmaṇena tu saṃskṛtaḥ /
ParDhSmṛti, 11, 26.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā upasarpati /
ParDhSmṛti, 11, 45.1 ekāhena tu vaiśyas tu śūdro naktena śudhyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 29.2 vaiśyānnam annameva syācchūdrānnaṃ rudhiraṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 43, 11.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 53, 41.2 nāhaṃ śūdro 'smi bhostāta na vaiśyo brāhmaṇo na vā /
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 22.1 brāhmaṇaḥ kṣatriyairvaiśyaiḥ śūdraiḥ strībhiśca śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 3.3 vaiśyasyāpi ca śūdrasya tatsarvaṃ kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 122, 6.2 ūrupradeśād vaiśyāstu śūdrāḥ pādeṣvathābhavan //
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 182, 10.2 vaiśyā vṛttiratāstatra śūdrāḥ śuśrūṣakāstriṣu //
SkPur (Rkh), Revākhaṇḍa, 200, 4.2 dhyātavyā brāhmaṇairnityaṃ kṣatravaiśyair yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 209, 58.1 purā kṛtayugasyādau vaiśyaḥ kaścinmahāmanāḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 52.1 vaiśyaḥ pṛthuḥ pṛthvidogdhā sarvajīvanadohakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 217.1 vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt /
Yogaratnākara
YRā, Dh., 196.0 dhātuvāde tathā vaiśyaḥ śūdraścetarakarmaṇi //
YRā, Dh., 353.2 vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābhaḥ sa tu ninditaḥ //
YRā, Dh., 354.2 kuṣṭhanāśe prayuñjīta vaiśyaṃ śūdraṃ tu dhātuṣu //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 3.0 brāhmaṇakṣatriyayor vaiśyasya ca //
ŚāṅkhŚS, 2, 1, 3.0 varṣāsu vaiśyasya //
ŚāṅkhŚS, 2, 3, 7.0 vaiśvadevo vaiśyasya //
ŚāṅkhŚS, 16, 17, 3.0 marutām iti vaiśye //