Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śikṣāsamuccaya
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 28.2 tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 8, 20.1 dhanadhānyākāśe dhanadhānyābhyāṃ svāhā vaiśravaṇāya svāhā iti //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 9.4 kuberāya svāhā mahārājāya svāhā vaiśravaṇāya svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
Kauśikasūtra
KauśS, 4, 1, 34.0 vaiśravaṇāyāñjaliṃ kṛtvā japann ācamayatyabhyukṣati //
KauśS, 9, 6, 3.1 niṣkramya bahiḥ prācīnaṃ brahmaṇe vaiśravaṇāya viśvebhyo devebhyaḥ sarvebhyo devebhyo viśvebhyo bhūtebhyaḥ sarvebhyo bhūtebhya iti bahuśo baliṃ haret //
Kāṭhakagṛhyasūtra
KāṭhGS, 21, 2.0 etā eva devatāḥ puṃsaḥ kumbhaṃ vaiśravaṇam īśānaṃ ca yajeta //
KāṭhGS, 54, 10.0 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaś ceti //
Mānavagṛhyasūtra
MānGS, 2, 12, 10.0 bahir vaiśravaṇāyeti bahiḥ prācīm //
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 7.1 vaiśravaṇam īśānaṃ ca //
Arthaśāstra
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 3, 2.1 śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 3, 2.1 śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 6, 2.1 śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 6, 2.1 śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 10, 3.2 tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 10, 3.2 tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 20, 1.2 tatra anyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca /
AvŚat, 20, 1.2 tatra anyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca /
Buddhacarita
BCar, 1, 3.1 sārdhaṃ tayāsau vijahāra rājā nācintayadvaiśravaṇasya lakṣmīm /
Lalitavistara
LalVis, 5, 3.5 kecidāhur vaiśravaṇarūpeṇa /
LalVis, 8, 8.6 samanantarapratiṣṭhāpitaśca bodhisattvena dakṣiṇaścaraṇayoḥ kramatalastasmin devakule atha tā acetanyo devapratimāḥ tadyathā śivaskandanārāyaṇakuberacandrasūryavaiśravaṇaśakrabrahmalokapālaprabhṛtayaḥ pratimāḥ sarvāḥ svebhyaḥ svebhyaḥ sthānebhyo vyutthāya bodhisattvasya kramatalayornipatanti sma /
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
LalVis, 11, 7.1 rūpaṃ vaiśravaṇātirekavapuṣaṃ vyaktaṃ kubero hyayaṃ āho vajradharasya caiva pratimā candro 'tha sūryo hyayam /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
Mahābhārata
MBh, 1, 1, 112.1 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ samāgataṃ bhīmam anyāṃśca pārthān /
MBh, 1, 2, 126.38 samāgamaśca pāṇḍūnāṃ yatra vaiśravaṇena ca /
MBh, 1, 50, 4.1 gayasya yajñaḥ śaśabindośca rājño yajñastathā vaiśravaṇasya rājñaḥ /
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 1, 191, 6.1 yathā vaiśravaṇe bhadrā vasiṣṭhe cāpyarundhatī /
MBh, 2, 10, 2.1 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā /
MBh, 2, 10, 5.1 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ /
MBh, 2, 16, 14.2 yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ //
MBh, 3, 3, 20.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ //
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 151, 8.2 rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca //
MBh, 3, 152, 11.1 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca /
MBh, 3, 156, 25.2 iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate //
MBh, 3, 156, 27.1 devadānavasiddhānāṃ tathā vaiśravaṇasya ca /
MBh, 3, 157, 4.1 kaccit samāgamas teṣām āsīd vaiśravaṇena ca /
MBh, 3, 157, 35.1 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ /
MBh, 3, 157, 52.2 sakhā vaiśravaṇasyāsīnmaṇimān nāma rākṣasaḥ //
MBh, 3, 157, 54.2 prāpya vaiśravaṇāvāsaṃ kiṃ vakṣyatha dhaneśvaram //
MBh, 3, 158, 15.1 te javena mahāvegāḥ prāpya vaiśravaṇālayam /
MBh, 3, 158, 51.1 vaiśravaṇa uvāca /
MBh, 3, 159, 1.1 vaiśravaṇa uvāca /
MBh, 3, 160, 5.1 indravaiśravaṇāvetāṃ diśaṃ pāṇḍava rakṣataḥ /
MBh, 3, 160, 6.1 etad āhur mahendrasya rājño vaiśravaṇasya ca /
MBh, 3, 173, 4.1 avāpya vāsaṃ naradevaputrāḥ prasādajaṃ vaiśravaṇasya rājñaḥ /
MBh, 3, 173, 17.2 pradakṣiṇaṃ vaiśravaṇādhivāsaṃ cakāra dharmārthavid uttamaujaḥ //
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 258, 14.2 pratīkārāya sakrodhas tato vaiśravaṇasya vai //
MBh, 3, 258, 15.1 pitāmahas tu prītātmā dadau vaiśravaṇasya ha /
MBh, 3, 259, 1.3 viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata //
MBh, 3, 259, 14.1 tato vaiśravaṇaṃ tatra dadṛśur naravāhanam /
MBh, 3, 259, 34.2 śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati //
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
MBh, 4, 12, 25.2 ballavāya mahāraṅge yathā vaiśravaṇastathā //
MBh, 5, 29, 14.2 yamo rājā vaiśravaṇaḥ kubero gandharvayakṣāpsarasaśca śubhrāḥ /
MBh, 5, 130, 8.3 purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān //
MBh, 5, 130, 9.2 tato vaiśravaṇaḥ prīto vismitaḥ samapadyata //
MBh, 5, 155, 29.1 upajīvya raṇe rudraṃ śakraṃ vaiśravaṇaṃ yamam /
MBh, 5, 193, 44.1 tataḥ prasādayāmāsur yakṣā vaiśravaṇaṃ kila /
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 6, 7, 39.2 yatra vaiśravaṇo rājā guhyakaiḥ saha modate //
MBh, 6, 99, 22.2 ṛddhyā vaiśravaṇaṃ cāti nayena ca bṛhaspatim //
MBh, 6, 115, 49.1 diśaṃ vaiśravaṇākrāntāṃ yadā gantā divākaraḥ /
MBh, 7, 9, 37.2 yamavaiśravaṇādityamahendravaruṇopamam //
MBh, 7, 22, 35.2 bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ //
MBh, 7, 74, 11.2 nendrasya na ca rudrasya nāpi vaiśravaṇasya ca //
MBh, 8, 5, 21.1 uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ /
MBh, 8, 27, 19.1 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā /
MBh, 8, 49, 77.1 mahābalo vaiśravaṇāntakopamaḥ prasahya hantā dviṣatāṃ yathārham /
MBh, 8, 63, 40.2 yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ //
MBh, 9, 54, 25.1 vāsudevasya rāmasya tathā vaiśravaṇasya ca /
MBh, 12, 15, 17.1 hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ /
MBh, 12, 57, 18.1 kośasyopārjanaratir yamavaiśravaṇopamaḥ /
MBh, 12, 68, 41.2 bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ //
MBh, 12, 68, 47.2 tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ //
MBh, 12, 75, 3.2 mucukundasya saṃvādaṃ rājño vaiśravaṇasya ca //
MBh, 12, 75, 5.1 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat /
MBh, 12, 75, 8.1 tato vaiśravaṇo rājā mucukundam adarśayat /
MBh, 12, 75, 16.1 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam /
MBh, 12, 75, 19.2 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau /
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 150, 28.1 indro yamo vaiśravaṇo varuṇaśca jaleśvaraḥ /
MBh, 12, 274, 8.2 tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ //
MBh, 13, 17, 101.1 dhanvantarir dhūmaketuḥ skando vaiśravaṇastathā /
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 20, 12.1 tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam /
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 20, 26.1 atha vaiśravaṇaṃ prīto bhagavān pratyabhāṣata /
MBh, 13, 53, 48.3 vasu viśrāṇayāmāsa yathā vaiśravaṇastathā //
MBh, 13, 105, 18.2 mandākinī vaiśravaṇasya rājño mahābhogā bhogijanapraveśyā /
MBh, 13, 134, 3.2 mārtaṇḍajasya dhūmorṇā ṛddhir vaiśravaṇasya ca //
MBh, 14, 69, 17.2 āsīd vaiśravaṇasyeva nivāsastat puraṃ tadā //
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 15, 16, 16.1 dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā /
Rāmāyaṇa
Rām, Bā, 6, 3.2 dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ //
Rām, Bā, 19, 17.2 sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ //
Rām, Ay, 14, 6.1 taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam /
Rām, Ay, 14, 26.2 mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau //
Rām, Ār, 3, 18.2 tumburur nāma gandharvaḥ śapto vaiśravaṇena hi //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 46, 2.1 bhrātā vaiśravaṇasyāhaṃ sāpatnyo varavarṇini /
Rām, Ār, 46, 4.1 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare /
Rām, Ār, 46, 20.1 kathaṃ vaiśravaṇaṃ devaṃ sarvabhūtanamaskṛtam /
Rām, Ār, 53, 29.1 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me /
Rām, Ār, 64, 16.1 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca /
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Ki, 57, 19.1 putro viśravasaḥ sākṣād bhrātā vaiśravaṇasya ca /
Rām, Su, 7, 7.1 yā hi vaiśravaṇe lakṣmīr yā cendre harivāhane /
Rām, Su, 18, 32.1 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Su, 40, 15.1 vāsavasya bhaved dūto dūto vaiśravaṇasya vā /
Rām, Su, 48, 6.1 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca /
Rām, Yu, 18, 22.1 yasya vaiśravaṇo rājā jambūm upaniṣevate /
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Yu, 115, 49.2 vaha vaiśravaṇaṃ devam anujānāmi gamyatām //
Rām, Utt, 3, 7.2 tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ //
Rām, Utt, 3, 8.1 sa tu vaiśravaṇastatra tapovanagatastadā /
Rām, Utt, 3, 14.1 athābravīd vaiśravaṇaḥ pitāmaham upasthitam /
Rām, Utt, 3, 15.1 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā /
Rām, Utt, 9, 33.1 putra vaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam /
Rām, Utt, 9, 34.2 yathā bhavasi me putra śīghraṃ vaiśravaṇopamaḥ //
Rām, Utt, 11, 25.1 prahastād api saṃśrutya devo vaiśravaṇo vacaḥ /
Rām, Utt, 13, 12.1 saubhrātradarśanārthaṃ tu dūtaṃ vaiśravaṇastadā /
Rām, Utt, 15, 31.2 jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata //
Rām, Utt, 18, 31.1 athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam /
Rām, Utt, 25, 50.1 tataḥ kailāsam āsādya śailaṃ vaiśravaṇālayam /
Rām, Utt, 26, 24.1 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te /
Rām, Utt, 26, 40.1 evaṃ śrutvā tu saṃkruddhastadā vaiśravaṇātmajaḥ /
Rām, Utt, 26, 41.1 tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ /
Rām, Utt, 39, 9.2 purasya rākṣasānāṃ ca bhrātur vaiśravaṇasya ca //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 19, 23.2 rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ //
Amarakośa
AKośa, 1, 80.1 kiṃnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 180.1 atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ /
Daśakumāracarita
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
Divyāvadāna
Divyāv, 1, 2.0 asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 11, 70.1 vaiśravaṇasya mahārājasya putro bhaviṣyati //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 19, 457.1 tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 19, 457.1 tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Harivaṃśa
HV, 4, 3.1 apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim /
HV, 6, 29.1 vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanais tathā /
Kūrmapurāṇa
KūPur, 1, 18, 11.1 jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī /
Liṅgapurāṇa
LiPur, 1, 63, 61.2 jyeṣṭhaṃ vaiśravaṇaṃ tasmātsuṣuve devavarṇinī //
LiPur, 1, 65, 126.1 dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā /
Matsyapurāṇa
MPur, 8, 3.2 apāmadhīśaṃ varuṇaṃ dhanānāṃ rājñāṃ prabhuṃ vaiśravaṇaṃ ca tadvat //
MPur, 10, 22.2 kṛtvā vaiśravaṇaṃ vatsamāmapātre mahīpate //
MPur, 145, 95.2 śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
MPur, 174, 49.1 tadvaiśravaṇasaṃśliṣṭaṃ vaivasvatapuraḥsaram /
Viṣṇupurāṇa
ViPur, 1, 22, 3.1 rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā /
Viṣṇusmṛti
ViSmṛ, 67, 14.1 upari śaraṇe vaiśravaṇāya rājñe bhūtebhyaśca //
Śikṣāsamuccaya
ŚiSam, 1, 50.1 vaiśravaṇabhūtaṃ sarvadāridryasaṃchedanatayā /
Abhidhānacintāmaṇi
AbhCint, 2, 103.2 paulastyavaiśravaṇaratnakarāḥ kuberayakṣau nṛdharmadhanadau naravāhanaśca //
Bhāratamañjarī
BhāMañj, 5, 655.1 abhidhāyeti kupite yāte vaiśravaṇe svayam /
BhāMañj, 13, 727.1 manyate tāvadātmānaṃ śakravaiśravaṇopamam /
BhāMañj, 13, 1383.1 sādaraṃ pūjitastena rājñā vaiśravaṇena saḥ /
BhāMañj, 13, 1587.1 atha rājā vṛṣādarbhirdṛṣṭvā vaiśravaṇopamaḥ /
Hitopadeśa
Hitop, 2, 95.3 parikṣīyata evāsau dhanī vaiśravaṇopamaḥ //
Kathāsaritsāgara
KSS, 1, 2, 18.1 piśāco dṛśyate yo 'yameṣa vaiśravaṇānugaḥ /
Āryāsaptaśatī
Āsapt, 2, 254.1 tvayi kugrāmavaṭadruma vaiśravaṇo vasatu vā lakṣmīḥ /
Śukasaptati
Śusa, 5, 20.2 indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 81.2 mātṛvākyāt tadā yuddhe jitvā vaiśravaṇaṃ nṛpa //
GokPurS, 9, 86.1 labdhvā vaiśravaṇaḥ paścād adhyuvāsālakāṃ purīṃ /
GokPurS, 9, 86.2 snātvā vaiśravaṇe tīrthe kubereśvaram arcayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.16 tadyathā virūḍhakena ca mahārājena virūpākṣeṇa ca mahārājena dhṛtarāṣṭreṇa ca mahārājena vaiśravaṇena ca mahārājena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 8.2 tasmād vaiśravaṇo nāma tava dattaṃ mayānagha //
SkPur (Rkh), Revākhaṇḍa, 168, 11.2 jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 16.0 kubero vaiśravaṇa iti ṣaṣṭhe //