Occurrences

Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Śatapathabrāhmaṇa
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 8, 10, 28.2 tasyāḥ kubero vaiśravaṇo vatsa āsīd āmapātraṃ pātram /
Mānavagṛhyasūtra
MānGS, 2, 14, 29.1 atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti /
Śatapathabrāhmaṇa
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Lalitavistara
LalVis, 11, 6.2 teṣāmetadabhūt ko nvayaṃ niṣaṇṇo mā haiva vaiśravaṇo dhanādhipatirbhavet /
Mahābhārata
MBh, 1, 77, 22.13 tat satyaṃ kuru rājendra yathā vaiśravaṇastathā //
MBh, 2, 10, 5.1 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ /
MBh, 3, 3, 20.2 brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ //
MBh, 3, 13, 20.1 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ /
MBh, 3, 156, 25.2 iha vaiśravaṇas tāta parvasaṃdhiṣu dṛśyate //
MBh, 3, 158, 51.1 vaiśravaṇa uvāca /
MBh, 3, 159, 1.1 vaiśravaṇa uvāca /
MBh, 3, 187, 5.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā //
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 259, 34.2 śaśāpa taṃ vaiśravaṇo na tvām etad vahiṣyati //
MBh, 4, 12, 25.2 ballavāya mahāraṅge yathā vaiśravaṇastathā //
MBh, 5, 29, 14.2 yamo rājā vaiśravaṇaḥ kubero gandharvayakṣāpsarasaśca śubhrāḥ /
MBh, 5, 130, 8.3 purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān //
MBh, 5, 130, 9.2 tato vaiśravaṇaḥ prīto vismitaḥ samapadyata //
MBh, 6, 7, 39.2 yatra vaiśravaṇo rājā guhyakaiḥ saha modate //
MBh, 8, 5, 21.1 uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ /
MBh, 8, 27, 19.1 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā /
MBh, 8, 63, 40.2 yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ //
MBh, 12, 15, 17.1 hantā kālastathā vāyur mṛtyur vaiśravaṇo raviḥ /
MBh, 12, 68, 41.2 bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ //
MBh, 12, 68, 47.2 tadā vaiśravaṇo rājaṃl loke bhavati bhūmipaḥ //
MBh, 12, 75, 5.1 tato vaiśravaṇo rājā rakṣāṃsi samavāsṛjat /
MBh, 12, 75, 8.1 tato vaiśravaṇo rājā mucukundam adarśayat /
MBh, 12, 75, 16.1 tato 'bravīd vaiśravaṇo rājānaṃ sapurohitam /
MBh, 12, 75, 19.2 tato vaiśravaṇo rājā vismayaṃ paramaṃ yayau /
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 150, 28.1 indro yamo vaiśravaṇo varuṇaśca jaleśvaraḥ /
MBh, 12, 274, 8.2 tathā vaiśravaṇo rājā guhyakair abhisaṃvṛtaḥ //
MBh, 13, 17, 101.1 dhanvantarir dhūmaketuḥ skando vaiśravaṇastathā /
MBh, 13, 20, 10.2 asau vaiśravaṇo rājā svayam āyāti te 'ntikam //
MBh, 13, 20, 12.1 tato vaiśravaṇo 'bhyetya aṣṭāvakram aninditam /
MBh, 13, 20, 23.1 tato vaiśravaṇo rājā bhagavantam uvāca ha /
MBh, 13, 53, 48.3 vasu viśrāṇayāmāsa yathā vaiśravaṇastathā //
MBh, 14, 91, 32.2 visṛjañ śuśubhe rājā yathā vaiśravaṇastathā //
MBh, 15, 16, 16.1 dīrghadarśī kṛtaprajñaḥ sadā vaiśravaṇo yathā /
Rāmāyaṇa
Rām, Ay, 14, 26.2 mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau //
Rām, Ār, 3, 20.2 iti vaiśravaṇo rājā rambhāsaktam uvāca ha //
Rām, Ār, 46, 4.1 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare /
Rām, Ki, 42, 22.1 tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ /
Rām, Su, 32, 27.2 rājā sarvasya lokasya devo vaiśravaṇo yathā //
Rām, Yu, 18, 22.1 yasya vaiśravaṇo rājā jambūm upaniṣevate /
Rām, Yu, 98, 12.2 yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ //
Rām, Yu, 105, 1.1 tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ /
Rām, Utt, 3, 7.2 tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ //
Rām, Utt, 3, 8.1 sa tu vaiśravaṇastatra tapovanagatastadā /
Rām, Utt, 3, 14.1 athābravīd vaiśravaṇaḥ pitāmaham upasthitam /
Rām, Utt, 11, 25.1 prahastād api saṃśrutya devo vaiśravaṇo vacaḥ /
Rām, Utt, 13, 12.1 saubhrātradarśanārthaṃ tu dūtaṃ vaiśravaṇastadā /
Rām, Utt, 18, 31.1 athābravīd vaiśravaṇaḥ kṛkalāsaṃ girau sthitam /
Agnipurāṇa
AgniPur, 19, 23.2 rājñāṃ vaiśravaṇo rājā sūryāṇāṃ viṣṇorīśvaraḥ //
Amarakośa
AKośa, 1, 80.1 kiṃnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 126.1 dhanvantarirdhūmaketuḥ sūryo vaiśravaṇas tathā /
Matsyapurāṇa
MPur, 145, 95.2 śṛṅgī ca śaṅkhapāc caiva rājā vaiśravaṇastathā //
MPur, 154, 337.1 tathā vaiśravaṇo rājā sarvārthamatimānvibhuḥ /
Āryāsaptaśatī
Āsapt, 2, 254.1 tvayi kugrāmavaṭadruma vaiśravaṇo vasatu vā lakṣmīḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 86.1 labdhvā vaiśravaṇaḥ paścād adhyuvāsālakāṃ purīṃ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 8.2 tasmād vaiśravaṇo nāma tava dattaṃ mayānagha //
SkPur (Rkh), Revākhaṇḍa, 168, 11.2 jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 16.0 kubero vaiśravaṇa iti ṣaṣṭhe //