Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 3.1 vaiśvakarmaṇa ṛṣabha upālambhanīya upāṃśu //
Aitareyabrāhmaṇa
AB, 4, 22, 8.0 vaiśvakarmaṇam ṛṣabhaṃ savanīyasyopālambhyam ālabheran dvirūpam ubhayata etam mahāvratīye 'hani //
Atharvaveda (Śaunaka)
AVŚ, 13, 1, 18.1 vācaspata ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 18, 5.0 athordhvaṃ vaiṣuvatāt tryaham anvaham āvṛttān eva gṛhṇāti vaiśvakarmaṇādityābhyāṃ viparyāsam //
BaudhŚS, 16, 18, 7.0 atha vaiśvakarmaṇam //
BaudhŚS, 16, 18, 11.0 atha vaiśvakarmaṇam //
BaudhŚS, 16, 18, 13.0 athordhvaṃ tryahād vaiśvakarmaṇādityābhyām eva viparyāsam ety ā mahāvratāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.3 tāṃ tvā ghṛtasya dhārayā juhomi vaiśvakarmaṇīṃ svāhā /
Gopathabrāhmaṇa
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 7, 14.0 atha yad vaiśvakarmaṇa ekakapālaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 7, 10.0 vaiśvakarmaṇa ekakapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 14.0 vaiśvakarmaṇam udyatam //
MS, 1, 10, 1, 32.0 vaiśvakarmaṇa ekakapālaḥ //
MS, 1, 10, 16, 40.0 athaiṣa vaiśvakarmaṇaḥ //
MS, 2, 7, 19, 12.0 tasya mano vaiśvakarmaṇam //
Taittirīyabrāhmaṇa
TB, 1, 2, 3, 3.10 yad vaiśvakarmaṇo gṛhyate //
TB, 1, 2, 3, 4.3 ye vaiśvakarmaṇaṃ gṛhṇate /
Taittirīyasaṃhitā
TS, 1, 8, 4, 20.1 vaiśvakarmaṇam ekakapālam //
TS, 5, 4, 5, 36.0 vaiśvakarmaṇena pāpmano niramucyata //
TS, 5, 4, 5, 38.0 vaiśvakarmaṇena pāpmano nirmucyate //
Vaitānasūtra
VaitS, 2, 5, 7.1 māhendraṃ vaiśvakarmaṇaṃ ye bhakṣayanta iti //
VaitS, 5, 2, 22.2 yenā sahasram iti vaiśvakarmaṇahomān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 55.2 tasya mano vaiśvakarmaṇam /
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 25.0 pañca saṃcarāṇy aindrāgno dvādaśakapāla indrāya vṛtraghne carur vaiśvakarmaṇa ekakapāla iti havīṃṣi //
VārŚS, 3, 2, 3, 20.1 avṛttān saṃtatīn gṛhītvod u tyaṃ jātavedasam iti stotra ādityaṃ vṛttān saṃtatīn gṛhītvā vācaspatim iti vaiśvakarmaṇam iti //
VārŚS, 3, 2, 3, 21.1 ādityaṃ śvo bhūte vaiśvakarmaṇaṃ vyatyāsaṃ gṛhṇāty ā mahāvratāt //
VārŚS, 3, 2, 3, 25.1 vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam //
VārŚS, 3, 2, 5, 22.1 vaijuṣananupṛṣṭhyām atigrāhyān vaiśvakarmaṇādityau sārasvatavaiṣṇavāv iti gṛhṇāti //
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 12.3 bahurūpā vaiśvakarmaṇāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 6.1 yady u aindrīṃ vaiśvakarmaṇīṃ vidyāt tathaiva gṛhṇīyāt /
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 10, 4, 1, 16.2 tasyārdham eva sāvitrāṇy ardhaṃ vaiśvakarmaṇāni /
ŚBM, 10, 4, 1, 16.3 aṣṭāv evāsya kalāḥ sāvitrāṇy aṣṭau vaiśvakarmaṇāni /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 22.0 vaiśvakarmaṇo 'tigrāhyaḥ //