Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 7, 27, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
AVŚ, 12, 5, 53.0 vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 3.0 āgneyī pitryā vā prājāpatyartudevatā vaiśvadevīti devatāvicārāḥ //
Gopathabrāhmaṇa
GB, 2, 3, 19, 1.0 yad gāṃ dadāti vaiśvadevī vai gauḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 1.1 tasyaitās tisra āgā āgneyy ekaindry ekā vaiśvadevy ekā //
JUB, 1, 37, 4.1 atha yāṃ vīṅkhayann iva prathayann iva gāyati sā vaiśvadevī /
Kauśikasūtra
KauśS, 8, 3, 21.1 atyāsarat prathamā dhokṣyamāṇā sarvān yajñān bibhratī vaiśvadevī /
Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 16.0 atha yad vaiśvadevī payasyā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 18.0 vaiśvadevī payasyā //
KātyŚS, 15, 9, 19.0 vaiśvadevī pṛṣatī mārutī vā //
Kāṭhakasaṃhitā
KS, 12, 2, 36.0 vaiśvadevī hi pṛṣatī //
KS, 13, 8, 14.0 tasmāt sā vaiśvadevī //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 1, 7.0 vaiśvadevy āmikṣā //
MS, 1, 10, 6, 6.0 athaiṣā vaiśvadevy āmikṣā //
MS, 2, 3, 2, 36.0 sā hi vaiśvadevī //
MS, 2, 3, 2, 37.0 atha yad vaiśvadevīṣṭiḥ //
MS, 2, 5, 7, 16.0 sā bahurūpā vaiśvadevī //
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
Pāraskaragṛhyasūtra
PārGS, 3, 3, 2.0 aindrī vaiśvadevī prājāpatyā pitryeti //
Taittirīyasaṃhitā
TS, 6, 1, 2, 52.0 vaiśvadevy etena //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 10.2 vaiśvānarī śakvarī vāvṛdhānopa yajñam asthita vaiśvadevī /
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 12.0 dvirūpā maitrāvaruṇī bahurūpā vaiśvadevī rohiṇī bārhaspatyā //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 10.2 tato vaiśvadevī samabhavad atha bārhaspatyā /
Ṛgvedakhilāni
ṚVKh, 3, 11, 1.2 ghṛtapadī śakvarī somapṛṣṭhopa yajñam asthita vaiśvadevī //
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 14, 13.0 samāpte śyenīpṛṣanībhyāṃ paṣṭhauhībhyāṃ garbhiṇībhyām ādityā pūrvā vaiśvadevī vā māruty uttarā //