Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 5, 16, 6.2 viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 4.2 brāhmaṇānāṃ śālīnayāyāvarāṇām apavṛtte vaiśvadeve bhikṣāṃ lipseta //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 11.0 agnir devānāṃ jaṭharam iti vaiśvadevasya //
Kāṭhakasaṃhitā
KS, 11, 1, 13.0 aindrasyāvadāyātha vaiśvadevasyobhe avadāne avadyet //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 5, 48.0 āgrāyaṇaś ca me vaiśvadevaś ca me //
MS, 2, 11, 5, 49.0 aindrāgnaś ca me kṣullakavaiśvadevaś ca me //
Taittirīyasaṃhitā
TS, 6, 5, 7, 14.0 savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti //
TS, 6, 5, 7, 18.0 yat savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti savitṛprasūta evāsmai prajāḥ prajanayati //
Taittirīyāraṇyaka
TĀ, 5, 11, 3.10 vaiśvadevaḥ saṃsannaḥ //
Vaitānasūtra
VaitS, 8, 3, 2.1 cāturmāsyavaiśvadevagargabaidacchandomavatparākāntarvasvaśvamedhatryahāṇāṃ śagdhy ū ṣu śacīpata iti //
Vārāhagṛhyasūtra
VārGS, 17, 1.0 atha vaiśvadevaṃ vyākhyāsyāmaḥ //
VārGS, 17, 3.0 haviṣyasya vā siddhasya vaiśvadevaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 6, 3.5 vaiśvadevau vā ambhṛṇau /
ŚBM, 13, 7, 1, 6.1 vaiśvadevaś caturtham ahar bhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 1.0 atha vaiśvadevaḥ //
ŚāṅkhGS, 2, 14, 3.0 vaiśvadevasya siddhasya sāyaṃ prātar gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 2, 17, 4.1 vaiśvadevam imaṃ ye tu sāyaṃ prātaḥ prakurvate /
Mahābhārata
MBh, 14, 10, 29.1 āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan /
Manusmṛti
ManuS, 3, 108.1 vaiśvadeve tu nirvṛtte yady anyo 'tithir āvrajet /
Matsyapurāṇa
MPur, 17, 16.1 gandhapuṣpaiśca saṃpūjya vaiśvadevaṃ prati nyaset /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 286.1 akṛte vaiśvadeve tu bhikṣuke gṛhamāgate /
PABh zu PāśupSūtra, 1, 9, 286.2 uddhṛtya vaiśvadevārthaṃ bhikṣukaṃ tu visarjayet //
PABh zu PāśupSūtra, 1, 9, 287.1 vaiśvadevakṛtān doṣān śakto bhikṣurvyapohitum /
PABh zu PāśupSūtra, 1, 9, 287.2 nahi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
Garuḍapurāṇa
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 55.2 na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati //