Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Pañcārthabhāṣya
Garuḍapurāṇa
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 5, 16, 6.2 viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 24.0 yujyamāno vaiśvadevo yuktaḥ prajāpatir vimuktaḥ sarvam //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 5, 48.0 āgrāyaṇaś ca me vaiśvadevaś ca me //
MS, 2, 11, 5, 49.0 aindrāgnaś ca me kṣullakavaiśvadevaś ca me //
Taittirīyāraṇyaka
TĀ, 5, 11, 3.10 vaiśvadevaḥ saṃsannaḥ //
Vārāhagṛhyasūtra
VārGS, 17, 3.0 haviṣyasya vā siddhasya vaiśvadevaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 6.1 vaiśvadevaś caturtham ahar bhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 1.0 atha vaiśvadevaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 287.2 nahi bhikṣukṛtān doṣān vaiśvadevo vyapohati //
Garuḍapurāṇa
GarPur, 1, 50, 71.1 vaiśvadevastu kartavyo devayajñaḥ sa tu smṛtaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 55.2 na hi bhikṣukṛtān doṣān vaiśvadevo vyapohati //