Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Harṣacarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 21, 6.2 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
Kāṭhakasaṃhitā
KS, 19, 8, 42.0 tena vaiśvānaratvān naiti //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 13, 6.1 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
MS, 3, 11, 10, 22.2 vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya /
Vaitānasūtra
VaitS, 5, 1, 14.2 dīkṣaṇīyāyāṃ vaiśvānarādityayoś ca /
Mahābhārata
MBh, 1, 43, 12.2 atīva tapasā yukto vaiśvānarasamadyutiḥ /
MBh, 1, 43, 38.1 astyeṣa garbhaḥ subhage tava vaiśvānaropamaḥ /
MBh, 1, 83, 8.1 dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ vaiśvānarārkadyutim aprameyam /
MBh, 1, 117, 28.1 taṃ citāgatam ājñāya vaiśvānaramukhe hutam /
MBh, 1, 166, 2.4 nāsti tatra mahārāja vaiśvānarasamadyuteḥ //
MBh, 1, 176, 13.7 sthairye merusamā dhīrāḥ sūryavaiśvānaropamāḥ /
MBh, 3, 145, 29.2 sūryavaiśvānarasamais tapasā bhāvitātmabhiḥ //
MBh, 3, 222, 21.1 sūryavaiśvānaranibhān somakalpān mahārathān /
MBh, 3, 254, 13.2 sa eṣa vaiśvānaratulyatejāḥ kuntīsutaḥ śatrusahaḥ pramāthī //
MBh, 5, 9, 22.2 atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham /
MBh, 5, 9, 44.1 so 'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ /
MBh, 7, 77, 32.2 amanyanta ca putraṃ te vaiśvānaramukhe hutam //
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 154, 34.1 śivāśca vaiśvānaradīptajihvāḥ subhīmanādāḥ śataśo nadantyaḥ /
MBh, 8, 31, 19.1 ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ /
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 12, 310, 23.1 jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ /
MBh, 13, 84, 66.1 sā samutsṛjya taṃ duḥkhād dīptavaiśvānaraprabham /
MBh, 13, 84, 72.2 sūryavaiśvānarasamaḥ kāntyā soma ivāparaḥ /
MBh, 13, 110, 119.1 bhogavāṃstejasā yukto vaiśvānarasamaprabhaḥ /
MBh, 14, 8, 21.1 tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca /
MBh, 14, 20, 19.2 mano buddhiśca saptaitā jihvā vaiśvānarārciṣaḥ //
Rāmāyaṇa
Rām, Bā, 59, 30.2 gagane tāny anekāni vaiśvānarapathād bahiḥ //
Rām, Ār, 1, 7.1 sūryavaiśvānarābhaiś ca purāṇair munibhir vṛtam /
Rām, Ār, 1, 22.1 tathānye tāpasāḥ siddhā rāmaṃ vaiśvānaropamāḥ /
Rām, Ār, 4, 5.1 vibhrājamānaṃ vapuṣā sūryavaiśvānaropamam /
Rām, Ki, 49, 19.2 dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān //
Rām, Yu, 18, 37.2 sarve vaiśvānarasamā jvalitāśīviṣopamāḥ //
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān vā /
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 58, 41.1 tānyāyatākṣāṇyagasaṃnibhāni pradīptavaiśvānaralocanāni /
Rām, Yu, 60, 7.1 adyendravaivasvataviṣṇumitrasādhyāśvivaiśvānaracandrasūryāḥ /
Rām, Yu, 61, 23.2 vaiśvānarasamo vīrye jīvitāśā tato bhavet //
Rām, Yu, 111, 24.2 atriḥ kulapatir yatra sūryavaiśvānaraprabhaḥ /
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 35, 65.1 tato 'rkavaiśvānarakāñcanaprabhaṃ sutaṃ tadotsaṅgagataṃ sadāgateḥ /
Agnipurāṇa
AgniPur, 19, 13.1 pulomā kālakā caiva vaiśvānarasute ubhe /
Harivaṃśa
HV, 3, 72.1 pulomā kālakā caiva vaiśvānarasute ubhe /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Matsyapurāṇa
MPur, 6, 22.2 pulomā kālakā caiva vaiśvānarasute hi te //
MPur, 22, 61.2 somapānaṃ ca vikhyātaṃ yatra vaiśvānarālayam //
MPur, 37, 8.1 dṛṣṭvā ca tvāṃ sūryapathātpatantaṃ vaiśvānarārkadyutimaprameyam /
MPur, 101, 82.2 vaiśvānarapadaṃ yāti śivavratamidaṃ smṛtam //
MPur, 124, 80.1 lokasaṃtānato hyeṣa vaiśvānarapathādbahiḥ /
MPur, 124, 97.2 pitṛyānaḥ smṛtaḥ panthā vaiśvānarapathādbahiḥ //
Viṣṇupurāṇa
ViPur, 1, 21, 8.1 vaiśvānarasute cobhe pulomā kālakā tathā /
ViPur, 2, 8, 85.2 pitṛyānaḥ sa vai panthā vaiśvānarapathādbahiḥ //
Bhāratamañjarī
BhāMañj, 7, 172.2 haimaṃ varāhaṃ bibhrāṇo dhvaje vaiśvānaraprabham //
Garuḍapurāṇa
GarPur, 1, 6, 51.2 vaiśvānarasute cobhe pulomā kālakā tathā //
GarPur, 1, 129, 1.3 vaiśvānarapadaṃ yāti śikhivratamidaṃ smṛtam //
Ānandakanda
ĀK, 1, 22, 83.1 nivārayati gehasthaṃ vaiśvānarabhayaṃ gṛhe /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 40.1 āśvāsya devānakhilān munīndrā ravīnduvaiśvānaratulyatejāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 34.1 tacchrutvā vacanaṃ viprā vaiśvānaramukhodgatam /