Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaratnākara
Rasādhyāya
Rasārṇava
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 31, 4.1 śīrṣahatyām upahatyām akṣyos tanvo rapaḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 26.1 vṛddhiṃ ca bhrūṇahatyāṃ ca tulayā samatolayat /
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 2, 2, 32.1 yad arvācīnam eno bhrūṇahatyāyās tasmān mucyata iti //
Gautamadharmasūtra
GautDhS, 3, 1, 9.1 tarati sarvaṃ pāpmānaṃ tarati brahmahatyāṃ yo 'śvamedhena yajate //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Vasiṣṭhadharmasūtra
VasDhS, 28, 7.2 bhartṛvadho bhrūṇahatyā svasya garbhasya pātanam //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
Ṛgveda
ṚV, 1, 8, 2.1 ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai /
Mahābhārata
MBh, 1, 150, 26.8 mucyate brahmahatyāyā goptāro brāhmaṇasya ca /
MBh, 3, 82, 90.2 yakṣiṇyās tu prasādena mucyate bhrūṇahatyayā //
MBh, 5, 178, 27.3 brahmahatyā na tasya syād iti dharmeṣu niścayaḥ //
MBh, 9, 41, 34.1 taṃ tu kruddham abhiprekṣya brahmahatyābhayānnadī /
MBh, 9, 42, 25.2 aruṇāyāṃ mahārāja brahmahatyāpahā hi sā //
MBh, 9, 42, 27.2 kimarthaṃ bhagavāñ śakro brahmahatyām avāptavān /
MBh, 9, 42, 34.2 iṣṭvopaspṛśa devendra brahmahatyāpahā hi sā //
MBh, 9, 42, 36.1 sa muktaḥ pāpmanā tena brahmahatyākṛtena ha /
MBh, 12, 20, 8.2 dhanena tṛṣito 'buddhyā bhrūṇahatyāṃ na budhyate //
MBh, 12, 36, 7.2 brāhmaṇārthe hato yuddhe mucyate brahmahatyayā //
MBh, 12, 36, 21.1 avakīrṇinimittaṃ tu brahmahatyāvrataṃ caret /
MBh, 12, 56, 32.2 brahmaghne gurutalpe ca bhrūṇahatye tathaiva ca //
MBh, 12, 86, 26.2 yo hanyāt pitarastasya bhrūṇahatyām avāpnuyuḥ //
MBh, 12, 109, 26.2 teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ tasmānnānyaḥ pāpakṛd asti loke //
MBh, 12, 146, 3.2 abuddhipūrvaṃ brahmahatyā tam āgacchanmahīpatim //
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 40.1 tribhāgaṃ brahmahatyāyāḥ kanyā prāpnoti duṣyatī /
MBh, 12, 159, 50.3 dviguṇā brahmahatyā vai ātreyīvyasane bhavet //
MBh, 12, 254, 43.2 na manye bhrūṇahatyāpi viśiṣṭā tena karmaṇā //
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
MBh, 12, 273, 16.1 sa hi tasmin samutpanne brahmahatyākṛte bhaye /
MBh, 12, 273, 17.1 anusṛtya tu yatnāt sa tayā vai brahmahatyayā /
MBh, 12, 273, 18.2 na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum //
MBh, 12, 273, 20.1 jñātvā gṛhītaṃ śakraṃ tu dvijapravarahatyayā /
MBh, 12, 273, 21.1 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 23.1 brahmahatyovāca /
MBh, 12, 273, 26.2 tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 26.3 upāyataḥ sa śakrasya brahmahatyāṃ vyapohata //
MBh, 12, 273, 29.2 bahudhā vibhajiṣyāmi brahmahatyām imām aham /
MBh, 12, 273, 32.2 brahmahatyā havyavāha vyetu te mānaso jvaraḥ //
MBh, 12, 273, 38.1 brahmahatyām imām adya bhavataḥ śāsanād vayam /
MBh, 12, 273, 42.1 iyam indrād anuprāptā brahmahatyā varāṅganāḥ /
MBh, 12, 273, 49.3 brahmahatyā caturthāṃśam asyā yūyaṃ pratīcchata //
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 12, 273, 55.1 evaṃ śakreṇa samprāptā brahmahatyā janādhipa /
MBh, 12, 273, 56.2 brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān //
MBh, 13, 23, 13.3 brahman sa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti //
MBh, 13, 23, 29.2 guroścālīkakaraṇaṃ samaṃ tad brahmahatyayā //
MBh, 13, 23, 30.2 bhrūṇahatyāsamaṃ caitad ubhayaṃ yo niṣevate //
MBh, 13, 23, 31.2 na ca brāhmaṇam ākrośet samaṃ tad brahmahatyayā //
MBh, 13, 25, 1.3 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 25, 3.2 ahiṃsayitvā keneha brahmahatyā vidhīyate //
MBh, 13, 26, 17.2 trirātropoṣito bhūtvā mucyate brahmahatyayā //
MBh, 13, 26, 40.2 tṛtīyāṃ krauñcapādīṃ ca brahmahatyā viśudhyati //
Manusmṛti
ManuS, 11, 41.2 cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //
ManuS, 11, 70.1 kṛmikīṭavayohatyā madyānugatabhojanam /
ManuS, 11, 79.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ManuS, 11, 132.2 śvagodholūkakākāṃś ca śūdrahatyāvrataṃ caret //
ManuS, 11, 141.2 pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret //
Rāmāyaṇa
Rām, Ay, 68, 4.1 bhrūṇahatyām asi prāptā kulasyāsya vināśanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
BKŚS, 20, 389.2 śaraṇāgatabālastrīkṛtahatyās tu duḥkṣayāḥ //
Daśakumāracarita
DKCar, 2, 2, 226.1 brahmahatyāmapi na pariharāmi //
Kātyāyanasmṛti
KātySmṛ, 1, 93.1 brahmahatyāsurāpānasteyagurvaṅganāgame /
Kūrmapurāṇa
KūPur, 1, 28, 7.2 bhrūṇahatyā vīrahatyā prajāyete nareśvara //
KūPur, 1, 28, 7.2 bhrūṇahatyā vīrahatyā prajāyete nareśvara //
KūPur, 2, 22, 9.2 brahmahatyāmavāpnoti tiryagyonau ca jāyate //
KūPur, 2, 26, 24.2 tarpayedudapātraistu brahmahatyāṃ vyapohati //
KūPur, 2, 30, 16.2 pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati //
KūPur, 2, 30, 19.2 brahmahatyāpanodārthamantarā vā mṛtasya tu //
KūPur, 2, 30, 20.2 dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati //
KūPur, 2, 30, 24.2 snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati //
KūPur, 2, 30, 26.2 tarpayitvā pitṝn snātvā mucyate brahmahatyayā //
KūPur, 2, 31, 65.1 brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan /
KūPur, 2, 31, 69.1 uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
KūPur, 2, 31, 94.1 samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
KūPur, 2, 31, 102.1 praviṣṭamātre deveśe brahmahatyā kapardini /
KūPur, 2, 31, 106.2 tarpayitvā pitṝn devān mucyate brahmahatyayā //
KūPur, 2, 32, 3.2 brahmahatyāvrataṃ cātha caret tatpāpaśāntaye //
KūPur, 2, 32, 21.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
KūPur, 2, 32, 39.1 brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
KūPur, 2, 36, 44.2 tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati //
KūPur, 2, 38, 34.1 narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
KūPur, 2, 38, 34.2 ahorātropavāsena mucyate brahmahatyayā //
KūPur, 2, 39, 52.3 ahorātropavāsena brahmahatyāṃ vyapohati //
KūPur, 2, 39, 67.1 pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati /
KūPur, 2, 40, 9.3 tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati //
KūPur, 2, 40, 30.2 tatra snātvā tu rājendra mucyate brahmahatyayā //
KūPur, 2, 40, 35.3 asya tīrthasya māhātmyānmucyate brahmahatyayā //
KūPur, 2, 40, 40.2 tena puṇyā nadī jñeyā brahmahatyāpahāriṇī //
KūPur, 2, 42, 16.2 tatra snātvā ca pītvā ca mucyate brahmahatyayā //
Liṅgapurāṇa
LiPur, 1, 40, 8.1 bhrūṇahatyā vīrahatyā prajāyante prajāsu vai /
Matsyapurāṇa
MPur, 144, 45.2 bhrūṇahatyā prajānāṃ na tathā hyevaṃ pravartate //
Nāradasmṛti
NāSmṛ, 2, 12, 26.2 tāvatyo bhrūṇahatyāḥ syus tasya yo na dadāti tām //
NāSmṛ, 2, 15/16, 30.2 śūle tam agnau vipaced brahmahatyāśatādhikam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.10 sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 2, 12, 10.2 patraṃ vā pātayatyekaṃ brahmahatyāṃ sa vindati //
Viṣṇusmṛti
ViSmṛ, 50, 46.2 pūrṇe cānasy anasthnāṃ tu śūdrahatyāvrataṃ caret //
Yājñavalkyasmṛti
YāSmṛ, 1, 64.1 aprayacchan samāpnoti bhrūṇahatyām ṛtāv ṛtau /
YāSmṛ, 3, 228.2 brahmahatyāsamaṃ jñeyam adhītasya ca nāśanam //
YāSmṛ, 3, 254.1 vālavāsā jaṭī vāpi brahmahatyāvrataṃ caret /
YāSmṛ, 3, 266.2 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret //
YāSmṛ, 3, 269.1 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 56.1 vimucya raśanābaddhaṃ bālahatyāhataprabham /
BhāgPur, 1, 8, 52.2 bhūtahatyāṃ tathaivaikāṃ na yajñair mārṣṭum arhati //
Bhāratamañjarī
BhāMañj, 13, 1011.2 vilokya kṛpayā hatyāṃ yayāce śakramuktaye //
Garuḍapurāṇa
GarPur, 1, 52, 2.2 upapāpāni gohatyāprabhṛtīni surā jaguḥ //
GarPur, 1, 52, 5.1 dattvā cānnaṃ ca viduṣe brahmahatyāṃ vyapohati /
GarPur, 1, 52, 7.2 setubandhe naraḥ snātvā mucyate brahmahatyayā //
GarPur, 1, 82, 17.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 83, 17.2 brahmeśvaraṃ tathā dṛṣṭvā mucyate brahmahatyayā //
GarPur, 1, 95, 14.1 aprayacchansamāpnoti bhrūṇahatyāmṛtāvṛtau /
GarPur, 1, 104, 3.1 brahmahatyākramāt syuśca tatsarvaṃ vā śiśer bhavet /
GarPur, 1, 105, 7.1 gurunindā vedanindā brahmahatyāsame hyubhe /
GarPur, 1, 105, 33.1 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret /
GarPur, 1, 105, 34.2 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret //
GarPur, 1, 107, 26.1 bālahatyā tvagamanād ṛtau ca strī tu sūkari /
GarPur, 1, 127, 3.1 nakṣatreṇa vināpyeṣā brahmahatyādi nāśayet /
GarPur, 1, 127, 9.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 131, 3.1 anagnipakvam aśnīyān mucyate brahmahatyayā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 102.2 ubhayoḥ snānatoyena brahmahatyāṃ vyapohati //
KAM, 1, 171.2 varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt //
KAM, 1, 173.1 pṛthivyāṃ yāni pāpāni brahmahatyādikāni ca /
KAM, 1, 189.1 kalau pāpaṃ kiyanmātraṃ hatyāsteyādisambhavam /
Mātṛkābhedatantra
MBhT, 6, 67.1 grahapīḍādisaṃjāte brahmahatyādipātake /
Narmamālā
KṣNarm, 1, 57.1 brahmahatyā na gaṇyante govadheṣu kathaiva kā /
KṣNarm, 3, 50.1 brahmahatyādi pāpaṃ yanniḥsaṃkhyaṃ tasya vidyate /
Rasamañjarī
RMañj, 10, 50.2 pīto vyādhibhayaṃ rakto nīlo hatyāṃ vinirdiśet //
Rasaratnākara
RRĀ, V.kh., 1, 31.2 brahmahatyāsahasrāṇi gohatyāprayutānyapi //
Rasādhyāya
RAdhy, 1, 23.2 brahmahatyādikā hatyā bhaveyus tasya sarvadā //
Rasārṇava
RArṇ, 2, 128.2 brahmahatyādipāpāni naśyanti vividhāni ca //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 9.2 karoti kārayedvāpi mama hatyāṃ karoti saḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 36.2 sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati //
Ānandakanda
ĀK, 1, 2, 207.2 gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca //
ĀK, 1, 2, 207.2 gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca //
ĀK, 1, 2, 208.1 brahmahatyāsahasrāṇi naśyanti rasadarśanāt /
ĀK, 1, 2, 253.2 brahmahatyādipāpaiśca pātakairupapātakaiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 49.2 pratyakṣīkṛtya giriśaṃ hatyāpāpād vimuktavān //
Haribhaktivilāsa
HBhVil, 1, 153.2 brahmahatyāsahasrāṇi jñānājñānakṛtāni ca //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 1, 155.2 ya etattārakaṃ brāhmaṇo nityam adhīte sa pāpmānaṃ tarati sa mṛtyuṃ tarati sa bhrūhatyāṃ tarati sa sarvahatyāṃ tarati sa saṃsāraṃ tarati sa sarvaṃ tarati sa vimuktāśrito bhavati so 'mṛtatvaṃ ca gacchati //
HBhVil, 3, 296.2 ubhayoḥ snānatoyena brahmahatyā nivartate //
HBhVil, 4, 122.3 sa gohatyākṛtaṃ pāpaṃ prāpnotīha na saṃśayaḥ //
HBhVil, 4, 143.4 tulasīdalasaṃyuktaṃ brahmahatyāvināśanam //
HBhVil, 5, 348.2 yasya yogeśvaro nāma brahmahatyāṃ vyapohati //
HBhVil, 5, 386.1 śālagrāmaśilābimbaṃ hatyākoṭivināśanam /
HBhVil, 5, 418.1 brahmahatyādikaṃ pāpaṃ yat kiṃcit kurute naraḥ /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 1.1 ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim /
ParDhSmṛti, 8, 35.2 mucyate brahmahatyāyā goptā gor brāhmaṇasya ca //
ParDhSmṛti, 9, 49.2 pādaṃ pādaṃ tu hatyāyāś careyus te pṛthak pṛthak //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 63.1 bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 67.1 sarvapāpādhikaṃ pāpaṃ bālahatyā dvijottama /
SkPur (Rkh), Revākhaṇḍa, 20, 67.2 bālahatyāyuto vipraḥ pacyate narake dhruvam //
SkPur (Rkh), Revākhaṇḍa, 53, 36.3 bahvyo hatyā bhaviṣyanti vināśe mama sāmpratam //
SkPur (Rkh), Revākhaṇḍa, 53, 38.1 etā hatyā bhaviṣyanti kathaṃ śuddhirbhavet tava /
SkPur (Rkh), Revākhaṇḍa, 54, 23.2 hatyāstava bhaviṣyanti pūrvamuktā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 89.3 mamāpi ca tadā hatyā satyaṃ ca śubhalocane //
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 84, 17.2 hanūmanteśvaro nāmnā sarvahatyāharastadā //
SkPur (Rkh), Revākhaṇḍa, 118, 6.2 diśo bhāgaṃ suraiḥ sārddhaṃ tato hatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 172, 84.2 na saṃcared bhayodvignā brahmahatyā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 172, 89.2 steyācca brahmagohatyāgurughātācca pātakam /
SkPur (Rkh), Revākhaṇḍa, 173, 2.3 purā hatyāyutaḥ pārtha devadevas triśūladhṛk //
SkPur (Rkh), Revākhaṇḍa, 184, 14.1 vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā /
Uḍḍāmareśvaratantra
UḍḍT, 8, 10.2 brahmahatyādayo doṣāḥ kṣayaṃ yānti na saṃśayaḥ //