Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 126.28 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam /
MBh, 1, 216, 13.2 hanūmān nāma tejasvī kāmarūpī samīrajaḥ /
MBh, 3, 146, 59.2 prājṛmbhata mahākāyo hanūmān nāma vānaraḥ //
MBh, 3, 146, 73.2 hanūmāṃś ca mahāsattva īṣad unmīlya locane //
MBh, 3, 147, 4.2 hanūmān vāyutanayo vāyuputram abhāṣata //
MBh, 3, 147, 7.1 hanūmān uvāca /
MBh, 3, 147, 9.2 krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram //
MBh, 3, 147, 10.1 hanūmān uvāca /
MBh, 3, 147, 10.2 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ /
MBh, 3, 147, 15.3 hṛdayenāvahasyainaṃ hanūmān vākyam abravīt //
MBh, 3, 147, 23.1 hanūmān uvāca /
MBh, 3, 147, 24.2 jātaḥ kamalapattrākṣa hanūmān nāma vānaraḥ //
MBh, 3, 148, 1.4 uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram //
MBh, 3, 148, 10.1 hanūmān uvāca /
MBh, 3, 149, 8.1 ābabhāṣe ca hanumān bhīmasenaṃ smayann iva /
MBh, 3, 149, 10.2 dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātmajaḥ //
MBh, 3, 149, 11.2 kṛtāñjalir adīnātmā hanūmantam avasthitam //
MBh, 3, 149, 17.1 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ /
MBh, 3, 150, 10.2 pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 150, 13.1 evam uktas tu hanumān bhīmasenam abhāṣata /
MBh, 3, 264, 10.2 buddhimantaṃ hanūmantaṃ himavantam iva sthitam //
MBh, 3, 264, 23.1 maindaś ca dvividaścaiva hanūmāṃś cānilātmajaḥ /
MBh, 3, 264, 33.2 sugrīvasya tadā mālāṃ hanūmān kaṇṭha āsajat //
MBh, 3, 266, 31.1 gatiṃ ca mukhavarṇaṃ ca dṛṣṭvā rāmo hanūmataḥ /
MBh, 3, 266, 64.2 avaimi tvāṃ hanūmantam avindhyavacanād aham //
MBh, 3, 267, 16.1 mukham āsīt tu sainyasya hanūmān mārutātmajaḥ /
MBh, 3, 270, 7.2 niryāya kapiśārdūlo hanūmān paryavasthitaḥ //
MBh, 3, 270, 11.2 tarasā pratijagrāha hanūmān pavanātmajaḥ //
MBh, 3, 270, 14.2 dhūmrākṣam avadhīd dhīmān hanūmān mārutātmajaḥ //
MBh, 3, 271, 24.1 athādriśṛṅgam ādāya hanūmān mārutātmajaḥ /
MBh, 3, 273, 4.2 hanūmannīlatāraiśca nalena ca kapīśvaraḥ //
MBh, 3, 273, 13.1 sugrīvajāmbavantau ca hanūmān aṅgadas tathā /
MBh, 3, 274, 3.2 hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan //
MBh, 3, 275, 43.1 sītā cāpi mahābhāgā varaṃ hanumate dadau /
MBh, 3, 275, 44.2 upasthāsyanti hanumann iti sma harilocana //
MBh, 3, 275, 59.2 bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā //