Occurrences

Chāndogyopaniṣad
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 5, 11, 5.4 nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ /
ChU, 5, 11, 5.4 nānāhitāgnir nāvidvān na svairī svairiṇī kutaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 3, 15.0 guror udācāreṣv akartā svairikarmāṇi //
ĀpDhS, 1, 8, 4.0 svairikarmasu ca //
ĀpDhS, 1, 11, 12.0 svairikarmasu ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 119.0 padāsvairibāhyāpakṣyeṣu ca //
Mahābhārata
MBh, 1, 111, 28.4 paunarbhavaśca kānīnaḥ svairiṇyāṃ yaśca jāyate //
MBh, 2, 28, 24.2 svairiṇyastatra nāryo hi yatheṣṭaṃ pracarantyuta //
MBh, 12, 91, 30.1 avijñātāsu ca strīṣu klībāsu svairiṇīṣu ca /
MBh, 13, 130, 21.2 svairiṇo dārasaṃyuktāsteṣāṃ dharmaḥ kathaṃ smṛtaḥ //
MBh, 13, 130, 22.2 svairiṇastāpasā devi sarve dāravihāriṇaḥ /
Amarakośa
AKośa, 2, 275.1 svairiṇī pāṃsulā ca syādaśiśvī śiśunā vinā /
Harṣacarita
Harṣacarita, 1, 267.1 agācca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatāmupahāsyatām //
Kāmasūtra
KāSū, 1, 5, 5.1 sa yadā manyate svairiṇīyam //
KāSū, 2, 8, 5.7 svairiṇyāṃ yathāsātmyaṃ yathāyogaṃ ca /
KāSū, 2, 9, 18.1 kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti //
KāSū, 5, 6, 20.2 pravāse avasthānaṃ videśe nivāsaḥ svavṛttyupaghātaḥ svairiṇīsaṃsargaḥ patyur īrṣyālutā ceti strīṇāṃ vināśakāraṇāni //
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 98.1 tadadhīnakuṭumbinyaḥ svairiṇyo gaṇikāś ca yāḥ /
KātySmṛ, 1, 832.1 kāmārtā svairiṇī yā tu svayam eva prakāmayet /
Nāradasmṛti
NāSmṛ, 2, 1, 21.1 uttamā svairiṇī yā syād uttamā ca punarbhuvām /
NāSmṛ, 2, 12, 45.2 punarbhūs trividhā tāsāṃ svairiṇī tu caturvidhā //
NāSmṛ, 2, 12, 49.2 kāmāt samāśrayed anyaṃ prathamā svairiṇī tu sā //
NāSmṛ, 2, 12, 52.2 utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā //
NāSmṛ, 2, 12, 53.1 punarbhuvāṃ eṣa vidhiḥ svairiṇīnāṃ ca kīrtitaḥ /
NāSmṛ, 2, 12, 77.1 svairiṇy abrāhmaṇī veśyā dāsī niṣkāsinī ca yā /
Viṣṇupurāṇa
ViPur, 6, 1, 21.1 striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 67.2 svairiṇī yā patiṃ hitvā savarṇaṃ kāmataḥ śrayet //
Bhāgavatapurāṇa
BhāgPur, 11, 8, 23.1 sā svairiṇy ekadā kāntaṃ saṃketa upaneṣyatī /
Narmamālā
KṣNarm, 2, 55.2 dhūrtāḥ svādhīnatāṃ prāptāṃ svairiṇīṃ tāṃ siṣevire //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.1 vipravrājinī vividhaṃ prakarṣeṇa vrajatīti vipravrājinī svairiṇītyarthaḥ /
Ānandakanda
ĀK, 1, 7, 183.1 aṇimādiyutaḥ svairī sarvajñaḥ sarvakṛdbhavet /
Śukasaptati
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 16, 2.4 tasya bhāryā mugdhikā nāma capalā svairiṇī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 44.1 svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim /