Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 7, 80.2 svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam //
ĀK, 1, 7, 146.2 tadā ṛtumatī jātā tataḥ svādu saritpateḥ //
ĀK, 1, 14, 31.2 sevyā svādurasadravyā nocedvikṛtikāraṇam //
ĀK, 1, 15, 144.2 svādvamlatiktakaṭukatuvarāśca yathākramam //
ĀK, 1, 15, 410.1 sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ /
ĀK, 1, 15, 411.1 sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
ĀK, 1, 15, 411.2 svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet //
ĀK, 1, 17, 43.1 sarve'pi madhuraprāyāḥ svāduśītāḥ sukhapradāḥ /
ĀK, 1, 17, 46.1 pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam /
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 19, 53.1 atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
ĀK, 1, 19, 95.2 atiśītagurusnigdhasvādvamlalavaṇāni ca //
ĀK, 1, 19, 109.2 svādubhirbahubhir yuktaṃ pibenmadyaṃ yathāsukham //
ĀK, 1, 19, 121.2 atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam //
ĀK, 1, 19, 175.2 svādvamlalavaṇānprāyo himavarṣāgame bhajet //
ĀK, 1, 19, 177.1 tiktasvādukaṣāyāṃśca varṣartau ca bhajetkramāt /
ĀK, 1, 26, 26.1 itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /
ĀK, 2, 1, 194.2 śoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu //
ĀK, 2, 1, 210.1 sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam /
ĀK, 2, 1, 214.1 sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam //
ĀK, 2, 1, 288.1 sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam /
ĀK, 2, 5, 81.1 cakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam /
ĀK, 2, 7, 10.1 rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā /