Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 9, 4, 6.2 śivās te santu prajanva iha yā imā ny asmabhyaṃ svadhite yaccha yā amūḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 60.0 svadhitiṃ tiryañcaṃ nidadhāti svadhite mainaṃ hiṃsīr iti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 15.0 tā vāmena pāṇinā nigṛhya dakṣiṇena pāṇinaudumbaraṃ kṣuraṃ gṛhītvādarśaṃ vābhinidadhāti svadhite mainaṃ hiṃsīr iti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa vā //
Kātyāyanaśrautasūtra
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 11.1 dakṣiṇe keśānta oṣadhe trāyasveti darbham antardhāya svadhita iti kṣureṇābhinidhāya yenāvapat savitā kṣureṇa somasya rājño varuṇasya vidvān /
Kāṭhakasaṃhitā
KS, 3, 6, 25.0 svadhite mainaṃ hiṃsīḥ //
Taittirīyasaṃhitā
TS, 1, 3, 5, 6.0 svadhite mainaṃ hiṃsīḥ //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //