Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 7, 43.2 vaiṣṇavyaḥ parivartante maitreyāharniśaṃ sadā //
ViPur, 2, 8, 55.1 vaiṣṇavo 'ṃśaḥ paraḥ sūryo yo 'ntarjyotirasaṃplavam /
ViPur, 2, 11, 12.1 na kevalaṃ raveḥ śaktirvaiṣṇavī sā trayīmayī /
ViPur, 2, 11, 14.1 evaṃ sā sāttvikī śaktirvaiṣṇavī yā trayīmayī /
ViPur, 2, 11, 20.1 evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija /
ViPur, 2, 12, 37.1 yad ambu vaiṣṇavaḥ kāyastato vipra vasuṃdharā /
ViPur, 3, 2, 10.1 yatsūryādvaiṣṇavaṃ tejaḥ śātitaṃ viśvakarmaṇā /
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 5, 1, 71.1 yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā /
ViPur, 5, 21, 1.4 mohāya yaducakrasya vitatāna sa vaiṣṇavīm //
ViPur, 5, 33, 16.2 vaiṣṇavena jvareṇāśu kṛṣṇadehānnirākṛtaḥ //
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 6, 8, 3.1 purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /