Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 56.2 vaiṣṇavo 'bhihito 'bhijñair itaro 'smād avaiṣṇavaḥ //
HBhVil, 1, 122.2 mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt /
HBhVil, 1, 123.2 japanti vaiṣṇavān mantrān narās te lokapāvanāḥ //
HBhVil, 1, 124.2 prajapan vaiṣṇavān mantrān yaṃ yaṃ paśyati cakṣuṣā /
HBhVil, 1, 128.2 vasanti vaiṣṇave loke viṣṇurūpeṇa te narāḥ //
HBhVil, 1, 148.2 sarveṣu mantravargeṣu śreṣṭhaṃ vaiṣṇavam ucyate /
HBhVil, 1, 149.1 vaiṣṇaveṣv api mantreṣu rāmamantrāḥ phalādhikāḥ /
HBhVil, 1, 157.2 sarveṣāṃ mantravaryāṇāṃ śreṣṭho vaiṣṇava ucyate /
HBhVil, 1, 189.1 yathāvad akhilaśreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam /
HBhVil, 2, 10.2 gṛhṇīyād vaiṣṇavaṃ mantraṃ dīkṣāpūrvaṃ vidhānataḥ //
HBhVil, 2, 140.1 vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ /
HBhVil, 2, 163.2 tāmbūlaśeṣagrahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ //
HBhVil, 2, 166.1 sarveṣāṃ vaiṣṇavānāṃ ca vratānāṃ paripālanam /
HBhVil, 2, 181.1 prasādāgrahaṇaṃ viṣṇor varjayed vaiṣṇavaḥ sadā /
HBhVil, 2, 214.3 vaiṣṇavaṃ kalasaṃ caiva navamaṃ tatra kalpayet //
HBhVil, 2, 215.1 snāpayen muktikāmāṃs tu vaiṣṇavena ghaṭena tu /
HBhVil, 2, 224.3 vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam //
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 3, 305.1 vidhivat tilakaṃ kṛtvā punaś cācamya vaiṣṇavaḥ /
HBhVil, 3, 307.2 brāhmaṇāḥ śāktikāḥ sarve na śaivā na ca vaiṣṇavāḥ /
HBhVil, 3, 322.1 ādau dakṣiṇahastena gṛhṇīyād vāri vaiṣṇavaḥ /
HBhVil, 4, 96.2 apekṣyā vaiṣṇavair jñeyās tattadvistāraṇair alam //
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 138.2 mārjayaty abhiṣeke tu tulasyā vaiṣṇavo naraḥ /
HBhVil, 4, 169.2 dvādaśāṅgeṣu vidhivad ūrdhvapuṇḍrāṇi vaiṣṇavaḥ //
HBhVil, 4, 185.2 vaiṣṇavaṃ kārayet puṇḍraṃ gopīcandanasambhavam //
HBhVil, 4, 187.2 vaiṣṇavānāṃ brāhmaṇānām ūrdhvapuṇḍraṃ vidhīyate /
HBhVil, 4, 189.1 ūrdhvapuṇḍre na kurvīta vaiṣṇavānāṃ tripuṇḍrakam /
HBhVil, 4, 228.1 gopīcandanakhaṇḍaṃ tu yo dadāti hi vaiṣṇave /
HBhVil, 4, 241.2 tatraiva vaiṣṇavaiḥ kāryam ūrdhvapuṇḍraṃ manoharam //
HBhVil, 4, 287.2 yo hy aṅkayati cātmānaṃ tatsamo nāsti vaiṣṇavaḥ //
HBhVil, 4, 294.2 āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ //
HBhVil, 4, 295.4 praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam //
HBhVil, 4, 299.1 iti pañcāyudhāny ādau dhārayed vaiṣṇavo janaḥ /
HBhVil, 4, 308.1 dhārayet tulasīkāṣṭhabhūṣaṇāni ca vaiṣṇavaḥ /
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 4, 320.3 ye bāhumūlaparicihnitaśaṅkhacakrās te vaiṣṇavā bhuvanam āśu pavitrayanti //
HBhVil, 4, 340.2 pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam //
HBhVil, 4, 366.3 punaś ca vidhinā samyag grāhayed vaiṣṇavād guroḥ //
HBhVil, 5, 165.2 svasvavarṇatanoḥ kāryas tattadvarṇeṣu vaiṣṇavaiḥ //
HBhVil, 5, 236.1 kuryur bhagavati prādurbhūte kṛṣṇe ca vaiṣṇavāḥ /
HBhVil, 5, 240.1 vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā /
HBhVil, 5, 291.1 sevāniṣṭhā hareḥ śrīmadvaiṣṇavāḥ pāñcarātrikāḥ /
HBhVil, 5, 374.2 sa yāti vaiṣṇavaṃ dhāma satyaṃ satyaṃ mayoditam //
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
HBhVil, 5, 433.3 arcayed vaiṣṇavo nityaṃ tasya puṇyaṃ nibodha me //
HBhVil, 5, 435.1 kiṃ punar bahunā yas tu pūjayed vaiṣṇavo naraḥ /
HBhVil, 5, 440.3 samabhyarcya hariṃ yānti narās te vaiṣṇavaṃ padam //
HBhVil, 5, 456.1 saṃdhārya vaiṣṇavair yatnācchālagrāmaśilāsuvat /