Occurrences

Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Kathāsaritsāgara
Rasārṇava
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Maitrāyaṇīsaṃhitā
MS, 2, 5, 3, 52.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabhata //
MS, 2, 5, 3, 57.0 vaiṣṇavavāruṇīṃ tu pūrvāṃ vaśām ālabheta //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 7.2 adbhir vā idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
Mahābhārata
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 28, 28.2 upeto vaiṣṇavāstreṇa tanme tvaṃ dātum arhasi //
Kathāsaritsāgara
KSS, 4, 2, 193.1 etacchrutvā tathetyuktvā sa vaiṣṇavavaroddhuraḥ /
Rasārṇava
RArṇ, 12, 276.3 bhuktvā jīvet kalpaśataṃ vaiṣṇavāyur bhavennaraḥ //
RArṇ, 18, 42.1 catuḥpale vaiṣṇavāyuḥ rudrāyuḥ pañcame pale /
RArṇ, 18, 43.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu /
Tantrasāra
TantraS, 4, 6.2 vaiṣṇavādyāḥ samastās te vidyārāgeṇa rañjitāḥ /
TantraS, Trayodaśam āhnikam, 8.0 ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
Tantrāloka
TĀ, 4, 21.1 vaiṣṇavādyeṣu rajyeta mūḍho rāgeṇa rañjitaḥ /
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 4, 38.1 uktaṃ svacchandaśāstre tat vaiṣṇavādyānpravādinaḥ /
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 42.2 śaivavaiṣṇavadaurgārkagāṇapatyaindradīkṣitaḥ //
Ānandakanda
ĀK, 1, 6, 70.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu //
Haribhaktivilāsa
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 5, 400.1 yo hi māheśvaro bhūtvā vaiṣṇavaliṅgam uttamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 45.1 vaiṣṇavajñānam āsādya kecicchaivaṃ vrataṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 209, 90.2 dvikālabhojanaratāstathā vaiṣṇavavāsare //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //