Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Rāmāyaṇa
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 17.0 tam asya rājā varuṇas tam aśvineti vaiṣṇavīm anvāha //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 19.0 yadyayajñiyāṃ vācaṃ vaded vaiṣṇavīm ṛcaṃ yajur vā japet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.7 bṛhatīm indrāya vācaṃ vada rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
Taittirīyasaṃhitā
TS, 6, 1, 4, 34.0 yadi visṛjed vaiṣṇavīm ṛcam anubrūyāt //
Vaitānasūtra
VaitS, 1, 2, 3.1 yadi vaded vaiṣṇavīṃ japet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 23.1 rakṣohaṇaṃ valagahanaṃ vaiṣṇavīm /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 4.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati vaiṣṇavīṃ vā pūrṇāhutim //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 10.0 vaiṣṇavīm ṛcam anūcyācchetyaḥ //
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 8.1 vaiṣṇavīṃ varcam idaṃ viṣṇur vicakrame //
Rāmāyaṇa
Rām, Utt, 100, 7.2 vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam //
Kūrmapurāṇa
KūPur, 1, 10, 9.2 avāpa vaiṣṇavīṃ nidrāmekībhūyātha viṣṇunā //
Suśrutasaṃhitā
Su, Śār., 4, 33.1 nidrāṃ tu vaiṣṇavīṃ pāpmānam upadiśanti sā svabhāvata eva sarvaprāṇino 'bhispṛśati /
Viṣṇupurāṇa
ViPur, 5, 21, 1.4 mohāya yaducakrasya vitatāna sa vaiṣṇavīm //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 28.2 pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam //
Bhāratamañjarī
BhāMañj, 13, 225.2 yā pūrvakoṭirbhāvānāṃ sattāṃ tāṃ vaiṣṇavīṃ namaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 98.2 sarvapāpavinirmukto vaiṣṇavīṃ siddhim āpnuyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 43.1 purāṇasaṃhitāṃ vāpi śaivīṃ vā vaiṣṇavīmapi /
SkPur (Rkh), Revākhaṇḍa, 14, 5.2 vaiṣṇavīṃ mūrtimāsthāya tvayaitatparipālitam //
SkPur (Rkh), Revākhaṇḍa, 60, 74.2 kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 90, 75.2 vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai //
SkPur (Rkh), Revākhaṇḍa, 90, 82.1 ye kathāṃ vaiṣṇavīṃ bhaktyā śṛṇvanti ca nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 178, 9.1 vaiṣṇavīmiti māṃ matvā janaḥ sarvāpluto mayi /
SkPur (Rkh), Revākhaṇḍa, 195, 22.1 dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 13.0 ṛcaṃ vā vaiṣṇavīṃ japet //