Occurrences

Gobhilagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 4, 7, 4.0 akṣīriṇyo 'kaṇṭakā akaṭukā yatrauṣadhayaḥ syuḥ //
Lalitavistara
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
Mahābhārata
MBh, 1, 141, 10.1 kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam /
MBh, 1, 142, 25.4 kṣemam adya kariṣyāmi yathā vanam akaṇṭakam /
MBh, 5, 139, 13.2 mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam //
MBh, 7, 77, 20.1 yenaitad dīrghakālaṃ no bhuktaṃ rājyam akaṇṭakam /
MBh, 12, 22, 10.1 jitvārīn kṣatradharmeṇa prāpya rājyam akaṇṭakam /
MBh, 13, 101, 25.2 akaṇṭakāḥ kaṇṭakinyo gandharūparasānvitāḥ //
MBh, 13, 101, 27.1 akaṇṭakānāṃ vṛkṣāṇāṃ śvetaprāyāśca varṇataḥ /
MBh, 14, 4, 8.1 khanīnetrastu vikrānto jitvā rājyam akaṇṭakam /
MBh, 14, 15, 14.1 dharmeṇa rājñā dharmajña prāptaṃ rājyam akaṇṭakam /
MBh, 14, 51, 6.2 nihatāḥ śatravaścāpi prāptaṃ rājyam akaṇṭakam //
MBh, 14, 52, 5.2 kurvanniḥśarkaraṃ mārgaṃ virajaskam akaṇṭakam //
MBh, 15, 14, 4.1 yacca duryodhanenedaṃ rājyaṃ bhuktam akaṇṭakam /
Rāmāyaṇa
Rām, Ay, 8, 18.1 dhruvaṃ tu bharataṃ rāmaḥ prāpya rājyam akaṇṭakam /
Rām, Ay, 10, 29.1 bharato bhajatām adya yauvarājyam akaṇṭakam /
Rām, Ay, 41, 28.1 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam /
Rām, Ay, 60, 3.1 sakāmā bhava kaikeyi bhuṅkṣva rājyam akaṇṭakam /
Rām, Ay, 69, 6.2 idaṃ te rājyakāmasya rājyaṃ prāptam akaṇṭakam /
Rām, Ay, 84, 13.2 akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca //
Rām, Ay, 98, 4.2 tad dadāmi tavaivāhaṃ bhuṅkṣva rājyam akaṇṭakam //
Rām, Ay, 98, 61.1 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam /
Rām, Ār, 45, 12.2 bharatāya pradātavyam idaṃ rājyam akaṇṭakam //
Rām, Yu, 31, 57.2 laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnotyakaṇṭakam //
Divyāvadāna
Divyāv, 3, 101.0 sa imāmeva samudraparyantāṃ pṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmeṇa samayena abhinirjityādhyāvasiṣyati //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Liṅgapurāṇa
LiPur, 1, 66, 55.3 cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ //
Matsyapurāṇa
MPur, 112, 17.1 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam /
MPur, 115, 13.1 upavāsaphalātprāptaṃ rājyaṃ madreṣvakaṇṭakam /
Viṣṇupurāṇa
ViPur, 6, 7, 1.2 na prārthitaṃ tvayā kasmān mama rājyam akaṇṭakam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 35.2 yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 5.2 nijasthāne vasan pāpaḥ kurvan rājyam akaṇṭakam //
SkPur (Rkh), Revākhaṇḍa, 142, 51.2 gaccha svakaṃ puraṃ mā bhaiḥ kuru rājyamakaṇṭakam //