Occurrences

Kauśikasūtra
Śatapathabrāhmaṇa
Ṛgveda
Amarakośa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 1, 3, 1.0 yunajmi tvā brahmaṇā daivyena havyāyāsmai voḍheva jātavedaḥ indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te iti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
ŚBM, 13, 1, 9, 4.0 voḍhānaḍvāniti anaḍuhyeva balaṃ dadhāti tasmātpurānaḍvānvoḍhā jajñe //
Ṛgveda
ṚV, 6, 64, 3.2 apejate śūro asteva śatrūn bādhate tamo ajiro na voᄆhā //
ṚV, 7, 69, 1.2 ghṛtavartaniḥ pavibhī rucāna iṣāṃ voᄆhā nṛpatir vājinīvān //
ṚV, 7, 71, 4.1 yo vāṃ ratho nṛpatī asti voᄆhā trivandhuro vasumāṁ usrayāmā /
ṚV, 9, 81, 2.1 acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā /
ṚV, 9, 96, 15.2 payo na dugdham aditer iṣiram urv iva gātuḥ suyamo na voᄆhā //
ṚV, 9, 112, 4.1 aśvo voᄆhā sukhaṃ rathaṃ hasanām upamantriṇaḥ /
Amarakośa
AKośa, 2, 512.2 pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ //
Rājanighaṇṭu
RājNigh, Parp., 14.2 kakudmān puṅgavo voḍhā śṛṅgī dhuryaś ca bhūpatiḥ //
RājNigh, Siṃhādivarga, 23.2 rohiṇīramaṇo voḍhā gonāthaḥ saurabheyakaḥ //
RājNigh, Siṃhādivarga, 26.0 vinītaḥ śikṣito dānto dhuryo voḍhā ca dhaurikaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 162.1 ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ /