Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 205, 26.3 sarvaṃ tad anujānāmi vyalīkaṃ na ca me hṛdi //
MBh, 3, 7, 8.2 vyalīkaṃ kṛtapūrvaṃ me prājñenāmitabuddhinā //
MBh, 3, 7, 9.1 sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān /
MBh, 3, 287, 7.1 na me vyalīkaṃ kartavyaṃ tvayā vā tava cānugaiḥ /
MBh, 3, 288, 5.1 visrabdho bhava rājendra na vyalīkaṃ dvijottamaḥ /
MBh, 4, 4, 23.2 api hyetad daridrāṇāṃ vyalīkasthānam uttamam //
MBh, 5, 163, 12.1 vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha /
MBh, 12, 28, 55.2 ārādhayan svargam imaṃ ca lokaṃ paraṃ ca muktvā hṛdayavyalīkam //
MBh, 12, 34, 12.1 vyalīkaṃ cāpi yat tvatra cittavaitaṃsikaṃ tava /
MBh, 12, 288, 11.1 kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum /
MBh, 14, 14, 7.2 na sūkṣmam api me kiṃcid vyalīkam iha vidyate //
MBh, 14, 18, 15.2 vyalīkānām akaraṇaṃ bhūtānāṃ yatra sā bhuvi //
MBh, 15, 14, 14.1 yadyeva taiḥ kṛtaṃ kiṃcid vyalīkaṃ vā sutair mama /
MBh, 15, 15, 21.1 na svalpam api putraste vyalīkaṃ kṛtavānnṛpa /
MBh, 15, 15, 25.2 susūkṣmaṃ ca vyalīkaṃ te saputrasya na vidyate //