Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 287.2 agopāścāgatā gāvo vyaktaṃ tāta hataḥ kacaḥ //
BhāMañj, 5, 208.2 bhaviṣyanti kurustrīṇāṃ vyaktaṃ vaidhavyasākṣiṇaḥ //
BhāMañj, 5, 260.2 anuktamapi tadvyaktaṃ prayāti punaruktatām //
BhāMañj, 5, 309.1 ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ /
BhāMañj, 6, 16.2 lakṣavyaktaṃ jayasyaitaddharmo yatrāsti tatra saḥ //
BhāMañj, 6, 43.1 ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ /
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 9, 13.1 utpalāvayavāpūrṇavyaktaśaktyāsavodite /
BhāMañj, 13, 777.2 ākāśaḥ pūrvasargo 'yaṃ viṣṇorvyaktākṛtispṛśaḥ /
BhāMañj, 13, 933.1 sahasrayugaparyanteṣvavyakto vyaktatāṃ gataḥ /
BhāMañj, 13, 1069.1 ṣaḍviṃśo mucyate vyaktaṃ pralīnaṃ pañcaviṃśake /
BhāMañj, 13, 1088.1 triṃśadguṇakalākāro vyakto vyaktatvamāgataḥ /
BhāMañj, 13, 1088.1 triṃśadguṇakalākāro vyakto vyaktatvamāgataḥ /
BhāMañj, 13, 1193.1 viṣṇoravyaktarūpasya caturdhā vyaktarūpiṇaḥ /
BhāMañj, 13, 1721.1 ārādhyamāno yatnena te vyaktamanimittataḥ /
BhāMañj, 13, 1722.1 tvatto hīnaguṇānanyānvyakte paśyasi pūjitān /
BhāMañj, 13, 1723.1 vyaktaṃ tyāgī daridro 'si guṇairnūnaṃ na pūjyase /