Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Amṛtabindūpaniṣat
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 10.1 navo navo bhavati jāyamāna iti sauviṣṭakṛtīṃ hutvāthaitaddhavirucchiṣṭaṃ kaṃse vā camase vā vyuddhṛtya haviṣyair vyañjanair upasicya pañcadaśa piṇḍān prakṛtisthān prāśnāti //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 4, 4, 21.0 śākaṃ vyañjanam anvāhārye //
Gopathabrāhmaṇa
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 16.0 savyañjanam annaṃ pātreṣu vardhayitvāmāsu pakvam iti kṣīraṃ ghṛtaṃ vāsiñcati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 30.1 hastadattās tu ye snehā lavaṇavyañjanāni ca /
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 14.1 pranyatiśilpe brahmā gṛhapatir upadraṣṭā vā citratayā tu yā vāhirakṣaraṃ vyañjanais tāni hotā parokṣam anuṣṭubhaṃ sampādayet //
Āpastambadharmasūtra
ĀpDhS, 2, 15, 6.0 āturavyañjanāni kurvīran //
ĀpDhS, 2, 26, 12.0 kumārāś ca prāg vyañjanebhyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 11, 4.0 athaiṣā kṣudramiśrā vikṛtis tāni nakhāni romāṇi vyañjanānīti //
Ṛgveda
ṚV, 8, 78, 2.1 ā no bhara vyañjanaṃ gām aśvam abhyañjanam /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 4.1 mātrā liṅgapadaṃ tyaktvā śabdavyañjanavarjitā /
Arthaśāstra
ArthaŚ, 1, 11, 1.1 upadhābhiḥ śuddhāmātyavargo gūḍhapuruṣān utpādayet kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanān sattritīkṣṇarasadabhikṣukīśca //
ArthaŚ, 1, 11, 9.1 karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ //
ArthaŚ, 1, 11, 11.1 vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ //
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 13, 23.1 teṣāṃ kārtāntikanaimittikamauhūrtikavyañjanāḥ parasparābhisambandham amitrāṭavikasambandhaṃ vā vidyuḥ //
ArthaŚ, 1, 14, 6.1 teṣāṃ muṇḍajaṭilavyañjanair yo yadbhaktiḥ kṛtyapakṣīyastaṃ tenopajāpayet //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 17, 38.1 mṛgayākāmaṃ pratirodhakavyañjanaistrāsayeyuḥ //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 2, 12.1 anīkasthapramāṇaiḥ praśastavyañjanācārān hastino gṛhṇīyuḥ //
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
ArthaŚ, 4, 5, 6.1 saṃvadanamantreṇa bhāryāvyañjanāḥ pareṣāṃ māṇavaiḥ saṃmodayeyuḥ //
ArthaŚ, 4, 5, 12.1 purāṇacoravyañjanā vā corān anupraviṣṭāstathaiva karma kārayeyur grāhayeyuśca //
ArthaŚ, 4, 7, 2.1 niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt //
Aṣṭasāhasrikā
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 9, 1.11 anena subhūte kāraṇena maitreyo bodhisattvo mahāsattvaḥ anuttarāṃ samyaksaṃbodhimabhisaṃbudhya ebhireva nāmabhirebhireva padavyañjanairasmin eva pṛthivīpradeśe imāmeva prajñāpāramitāṃ bhāṣiṣyate //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 34.0 annena vyañjanam //
Aṣṭādhyāyī, 2, 4, 12.0 vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām //
Aṣṭādhyāyī, 4, 4, 26.0 vyañjanair upasikte //
Carakasaṃhitā
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Sū., 18, 5.1 te punaryathāsvaṃ hetuvyañjanair ādāvupalabhyante nijavyañjanaikadeśaviparītaiḥ bandham antrāgadapralepapratāpanirvāpaṇādibhiś copakramair upakramyamāṇāḥ praśāntimāpadyante //
Ca, Nid., 1, 9.2 tatra liṅgam ākṛtirlakṣaṇaṃ cihnaṃ saṃsthānaṃ vyañjanaṃ rūpam ityanarthāntaram //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 4, 14.1 evam asyendriyāṇyaṅgāvayavāśca yaugapadyenābhinirvartante 'nyatra tebhyo bhāvebhyo ye 'sya jātasyottarakālaṃ jāyante tad yathā dantā vyañjanāni vyaktībhāvastathāyuktāni cāparāṇi /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 5, 166.2 takreṇa tailasarpirbhyāṃ vyañjanānyupakalpayet //
Lalitavistara
LalVis, 1, 52.1 saddharmaṃ deśayati sma ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
LalVis, 7, 96.7 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ sattvānāṃ saṃprakāśayiṣyati /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 2, 32.2 svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk //
MBh, 1, 104, 5.3 dadhyājyakādibhir nityaṃ vyañjanaiḥ pratyahaṃ śubhā /
MBh, 1, 145, 34.2 bālām aprāptavayasam ajātavyañjanākṛtim /
MBh, 1, 148, 5.14 sarpiṣā ca samāyuktaṃ vyañjanaiśca vibhūṣitam /
MBh, 3, 93, 19.2 vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ //
MBh, 3, 264, 46.2 tarjayanti sadā raudrāḥ paruṣavyañjanākṣarāḥ //
MBh, 3, 281, 25.2 nivarta tuṣṭo 'smi tavānayā girā svarākṣaravyañjanahetuyuktayā /
MBh, 4, 2, 2.2 kṛtapūrvāṇi yair asya vyañjanāni suśikṣitaiḥ /
MBh, 4, 2, 2.5 svādu vyañjanam āsvādya manye prīto bhaviṣyati /
MBh, 4, 2, 21.9 bāhū me bharataśreṣṭha mahāvyañjanalakṣitau /
MBh, 4, 7, 5.2 uvāca sūdo 'smi narendra ballavo bhajasva māṃ vyañjanakāram uttamam //
MBh, 12, 47, 30.1 padāṅgaṃ saṃdhiparvāṇaṃ svaravyañjanalakṣaṇam /
MBh, 12, 306, 14.1 tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā /
MBh, 14, 43, 22.1 svaravyañjanasaṃskārā bhāratī satyalakṣaṇā /
Rāmāyaṇa
Rām, Ay, 29, 16.2 vyañjanārthaṃ ca saumitre gosahasram upākuru //
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 92, 6.1 yāvan na caraṇau bhrātuḥ pārthivavyañjanānvitau /
Rām, Ār, 16, 6.2 sukumāraṃ mahāsattvaṃ pārthivavyañjanānvitam //
Rām, Ār, 18, 12.1 gandharvarājapratimau pārthivavyañjanānvitau /
Rām, Ār, 36, 11.1 ajātavyañjanaḥ śrīmān bālaḥ śyāmaḥ śubhekṣaṇaḥ /
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Saundarānanda
SaundĀ, 18, 11.1 maitrīstanīṃ vyañjanacārusāsnāṃ saddharmadugdhāṃ pratibhānaśṛṅgām /
Saṅghabhedavastu
SBhedaV, 1, 41.1 tadyathaitarhi manuṣyāḥ kiṃcid eva svādu subhojanaṃ bhuktvā tad eva purāṇam akṣarapadavyañjanam anusmaranta evam āhur aho rasa aho rasa iti //
SBhedaV, 1, 52.1 tadyathaitarhi manuṣyāḥ kenacid eva duḥkhadaurmanasyena spṛṣṭāḥ tāny eva purāṇāny akṣarapadavyañjanāny anuvyavaharanta evam āhur aho bata aho bateti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 5.1 vyañjanāny āśu śuṣyanti dhyāmakvāthāni tatra ca /
AHS, Nidānasthāna, 1, 5.2 saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnam ākṛtiḥ //
AHS, Cikitsitasthāna, 1, 78.1 anamlatakrasiddhāni rucyāni vyañjanāni ca /
AHS, Cikitsitasthāna, 6, 12.2 mudgajāṅgalajairadyād vyañjanaiḥ śāliṣaṣṭikam //
AHS, Cikitsitasthāna, 8, 84.2 kalpayed raktaśālyannavyañjanaṃ śākavad rasān //
AHS, Cikitsitasthāna, 9, 31.2 surāṃ vā yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet //
AHS, Utt., 28, 43.1 bhagandareṣveṣa viśeṣa uktaḥ śeṣāṇi tu vyañjanasādhanāni /
Bodhicaryāvatāra
BoCA, 8, 62.1 karpūrādiṣu hṛdyeṣu śālyannavyañjaneṣu vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 167.2 kāñjikavyañjanaṃ kṛcchrād bhuñje kodravaudanam //
Daśakumāracarita
DKCar, 2, 8, 251.0 tatsakhaśca satyaśaucayuktānamātyānvividhavyañjanāṃśca gūḍhapuruṣānudapādayam //
Divyāvadāna
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Divyāv, 12, 395.2 kathaṃ sa buddhimān bhavati puruṣo vyañjanānvitaḥ /
Divyāv, 19, 524.1 mṛduviśadasurabhigandhasampanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśas trailokyaguroranurūpa āhāra upasamanvāhṛtaḥ //
Divyāv, 20, 9.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati //
Kāmasūtra
KāSū, 2, 3, 18.2 iti saṃpuṭakaṃ striyāḥ puṃso vā ajātavyañjanasya //
Kāvyālaṃkāra
KāvyAl, 6, 28.2 atiśete hyalaṃkāramanyaṃ vyañjanacārutā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 3.1, 1.20 ikaḥ iti kim āt sandhyakṣaravyañjanānāṃ mā bhūt /
Kūrmapurāṇa
KūPur, 2, 19, 8.1 śeṣamannaṃ yathākāmaṃ bhuñjīta vyañjanair yutam /
KūPur, 2, 22, 19.1 tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
Laṅkāvatārasūtra
LAS, 2, 143.26 yaduta bhaviṣyaddhetuḥ saṃbandhaheturlakṣaṇahetuḥ kāraṇahetur vyañjanahetur upekṣāhetur mahāmate ṣaṣṭhaḥ /
LAS, 2, 143.31 vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām /
Liṅgapurāṇa
LiPur, 1, 81, 43.2 upahāre tathā tuṣṭirvyañjane pavanaḥ svayam //
LiPur, 1, 91, 46.1 eṣa trimātro vijñeyo vyañjanaṃ cātra ceśvaraḥ /
LiPur, 1, 91, 54.2 savyañjano makārastu svarloka iti gīyate //
Nāṭyaśāstra
NāṭŚ, 6, 32.5 nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 32.16 yathā bahudravyayutairvyañjanairbahubhiryutam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 11.0 paraparivādādivacanād uccairubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ sāmantācchabdavyañjanasamarthaṃ siddham //
PABh zu PāśupSūtra, 5, 7, 12.0 tathātitapopadeśāt tvag antarbahiśca śarīraṃ vyāpya saṃniviṣṭā sparśavyañjanasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 13.0 tathā mūtrapurīṣadarśanapratiṣedhāt kṛtānnādivacanāc ca cakṣuḥ uccair ubhayathā pramukhe dvir adhiṣṭhāne saṃniviṣṭaṃ ghaṭarūpādi vyañjanasamarthaṃ siddham //
Suśrutasaṃhitā
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 17, 4.2 tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ /
Su, Sū., 46, 230.2 bhakṣyavyañjanabhojyeṣu vividheṣvavacāritā //
Su, Nid., 3, 13.3 aśmaryā śarkarā jñeyā tulyavyañjanavedanā //
Su, Śār., 9, 3.3 tattu na samyak anyā eva hi dhamanyaḥ srotāṃsi ca sirābhyaḥ kasmāt vyañjanānyatvānmūlasaṃniyamāt karmavaiśeṣyādāgamācca kevalaṃ tu parasparasannikarṣāt sadṛśāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati //
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 33.2 guṇavyañjanasaṃbhūtiḥ sargakāle dvijottama //
ViPur, 3, 15, 25.1 juhuyādvyañjanakṣāravarjamannaṃ tato 'nale /
Viṣṇusmṛti
ViSmṛ, 79, 13.1 hastena ca ghṛtavyañjanādi //
Bhāratamañjarī
BhāMañj, 5, 649.1 puruṣavyañjanaṃ prāpya mayā dattaṃ sumadhyame /
BhāMañj, 8, 138.2 mithyaiva kuntyā garbhe tvaṃ kṣatriyavyañjano dhṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 146, 6.2 saṃsthānāṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ //
Hitopadeśa
Hitop, 3, 37.5 tapasvivyañjanopetaiḥ svacaraiḥ saha saṃvaset //
Hitop, 3, 58.3 gṛhṇīyāt taṃ vinā tena vyañjanaṃ gomayāyate //
Kālikāpurāṇa
KālPur, 55, 76.2 mahāśaktuṃ saśālyannaṃ gavyavyañjanasaṃyutam //
Kṛṣiparāśara
KṛṣiPar, 1, 222.1 paramānnaṃ ca tatraiva vyañjanairmatsyamāṃsakaiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 11.1 tattrāṇād vyañjanāc cāpi sa tatpuruṣavaktrakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 5.0 tatpuruṣa iti yasmād vyanakti jñānakriye trāyate janmādibhayāt tatastatpuruṣavaktraḥ vyañjanatrāṇarūpatvād vaktram ityabhidhīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
NiSaṃ zu Su, Cik., 29, 12.32, 38.0 kṣīramadhukasiddhaṃ cetyādi gavyakṣīracaturguṇaṃ madhukakalkasiddhaṃ kṛṣṇatilānāṃ tailaṃ vyañjanādiṣvavacāryam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 8.0 dṛṣṭānte'pi vyañjanādimadhye kasyacidvāsanātmakatā sthāyivat //
Rasamañjarī
RMañj, 6, 17.2 vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ //
Rasaratnasamuccaya
RRS, 5, 214.1 tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /
Rasendracūḍāmaṇi
RCūM, 14, 181.1 tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /
Rājanighaṇṭu
RājNigh, Rogādivarga, 73.1 vyañjanaṃ sūpaśākādi miṣṭānnaṃ temanaṃ smṛtam /
Tantrasāra
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 20.0 tadutthaṃ vyañjanātmakaṃ yonirūpam //
Tantrāloka
TĀ, 3, 142.2 haṃsaḥ prāṇo vyañjanaṃ ca sparśaśca paribhāṣyate //
TĀ, 3, 184.1 vyaktiyogādvyañjanaṃ tatsvaraprāṇaṃ yataḥ kila /
Ānandakanda
ĀK, 1, 15, 469.1 pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet /
ĀK, 1, 15, 470.1 saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ /
ĀK, 1, 19, 87.1 bhajetkaphaghnaṃ śākaṃ ca vyañjanaṃ pānakaṃ tathā /
ĀK, 1, 19, 158.2 vyañjanāni ca tailaṃ ca vaṭakānparpaṭānbhajet //
ĀK, 2, 7, 20.2 tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 1.0 sūpyānantaraṃ māṃsasya vyañjanatvena prādhānyān māṃsavargābhidhānam //
ĀVDīp zu Ca, Sū., 27, 98.1, 1.0 śākānāmapi vyañjanatvenānantaramupadeśaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 68.1 saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
Mugdhāvabodhinī
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 96.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma //
SDhPS, 1, 103.1 svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśitavān //
SDhPS, 1, 143.1 tasyoddiṣṭoddiṣṭāni padavyañjanānyantardhīyante na saṃtiṣṭhante sma //
SDhPS, 8, 8.1 muktvā bhikṣavastathāgataṃ nānyaḥ śaktaḥ pūrṇaṃ maitrāyaṇīputramarthato vā vyañjanato vā paryādātum //
SDhPS, 10, 87.1 yāni ca asya asmāddharmaparyāyāt padavyañjanāni paribhraṣṭāni bhaviṣyanti tāni tasya svādhyāyataḥ pratyuccārayiṣyāmi //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 17, 48.1 suparipūrṇapuruṣavyañjanapratilābhī ca bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 98.1 pādukopānahau chatraṃ puṇyāni vyañjanāni ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 19.0 uttamasya ca chandomānasya ūrdhvam ādivyañjanāt sthāna oṃkāraḥ plutas trimātraḥ śuddhaḥ //
ŚāṅkhŚS, 1, 2, 12.0 anyāni prakṛtyā vyañjanāni //