Occurrences

Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Hitopadeśa
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Sātvatatantra

Mahābhārata
MBh, 1, 117, 12.1 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat /
MBh, 1, 192, 7.135 sa muhūrtaṃ vyatikaraḥ sainyānām abhavad bhṛśam /
MBh, 6, 48, 10.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 71, 34.2 āsīd vyatikaro ghorastava teṣāṃ ca bhārata //
MBh, 6, 82, 23.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 86, 72.2 mahān vyatikaro ghoraḥ senayoḥ samapadyata //
MBh, 6, 113, 3.2 mahān vyatikaro raudraḥ senayoḥ samapadyata //
MBh, 8, 17, 116.1 mahān vyatikaro raudro yodhānām anvadṛśyata /
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
AmaruŚ, 1, 22.1 tasyāḥ sāndravilepanastanataṭapraśleṣamudrāṅkitaṃ kiṃ vakṣaścaraṇānativyatikaravyājena gopāyate /
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
AmaruŚ, 1, 95.2 itthaṃ lajjitayā smṛterupagame matvā tanuṃ sambhramāt pumbhāvaḥ prathamaṃ rativyatikare muktastato vallabhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 384.2 jvālāvyatikaroṣṇābhir utsvinnāṃ dhūmavartibhiḥ //
Daśakumāracarita
DKCar, 1, 2, 22.1 so 'pi mitrasaṃdarśanavyatikarāpagatacintājvarātiśayo mukulitakarakamalaḥ savinayam ātmīyapracāraprakāram avocat //
DKCar, 2, 1, 68.1 tatkṣaṇopasaṃhṛtāliṅganavyatikaraś cāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātam upayuñjānān balāvaliptān pratibalavīrān bahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 6, 75.1 nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram //
Kumārasaṃbhava
KumSaṃ, 5, 85.2 mārgācalavyatikarākuliteva sindhuḥ śailādhirājatanayā na yayau na tasthau //
KumSaṃ, 8, 31.1 sīkaravyatikaraṃ marīcibhir dūrayaty avanate vivasvati /
Kāmasūtra
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 6, 43.2 anyo jaghanamukham anyo madhyam anya iti vāraṃ vāreṇa vyatikareṇa cānutiṣṭheyuḥ //
KāSū, 5, 2, 8.6 saṃdarśitākārāyāṃ nirbhinnasadbhāvāyāṃ samupabhogavyatikare tadīyānyupayuñjīta /
KāSū, 5, 6, 16.11 tena prasaṅgena vyatikaro bhavati vaṅgāṅgakaliṅgakānām /
KāSū, 6, 6, 19.1 eteṣām eva vyatikare anyato 'rtho 'nyato 'nartho 'nyato 'rtho 'nyato 'rthasaṃśayo 'nyato 'rtho 'nyato 'narthasaṃśaya iti ṣaṭsaṃkīrṇayogāḥ //
Matsyapurāṇa
MPur, 1, 2.1 pātālādutpatiṣṇor makaravasatayo yasya pucchābhighātād ūrdhvaṃ brahmāṇḍakhaṇḍavyatikaravihitavyatyayenāpatanti /
Meghadūta
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Suśrutasaṃhitā
Su, Nid., 10, 12.2 doṣadvayābhihitalakṣaṇadarśanena tisro gatīrvyatikaraprabhavāstu vidyāt //
Su, Ka., 4, 34.1 tatra darvīkarāḥ kṛṣṇasarpo mahākṛṣṇaḥ kṛṣṇodaraḥ śvetakapoto mahākapoto balāhako mahāsarpaḥ śaṅkhakapālo lohitākṣo gavedhukaḥ parisarpaḥ khaṇḍaphaṇaḥ kakudaḥ padmo mahāpadmo darbhapuṣpo dadhimukhaḥ puṇḍarīko bhrūkuṭīmukho viṣkiraḥ puṣpābhikīrṇo girisarpa ṛjusarpaḥ śvetodaro mahāśirā alagarda āśīviṣa iti maṇḍalinastu ādarśamaṇḍalaḥ śvetamaṇḍalo raktamaṇḍalaś citramaṇḍalaḥ pṛṣato rodhrapuṣpo milindako gonaso vṛddhagonasaḥ panaso mahāpanaso veṇupatrakaḥ śiśuko madanaḥ pālindiraḥ piṅgalas tantukaḥ puṣpapāṇḍuḥ ṣaḍaṅgo 'gniko babhruḥ kaṣāyaḥ kaluṣaḥ pārāvato hastābharaṇaś citraka eṇīpada iti rājimantastu puṇḍarīko rājicitro 'ṅgularājiḥ bindurājiḥ kardamakas tṛṇaśoṣakaḥ sarṣapakaḥ śvetahanuḥ darbhapuṣpaścakrako godhūmakaḥ kikkisāda iti nirviṣāstu galagolī śūkapatro 'jagaro divyako varṣāhikaḥ puṣpaśakalī jyotīrathaḥ kṣīrikāpuṣpako 'hipatāko 'ndhāhiko gaurāhiko vṛkṣeśaya iti vaikarañjāstu trayāṇāṃ darvīkarādīnāṃ vyatikarājjātāḥ tadyathā mākuliḥ poṭagalaḥ snigdharājiriti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
Śatakatraya
ŚTr, 2, 65.2 gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati //
ŚTr, 3, 38.1 kṛcchreṇāmedhyamadhye niyamitatanubhiḥ sthīyate garbhavāse kāntāviśleṣaduḥkhavyatikaraviṣamo yauvane copabhogaḥ /
ŚTr, 3, 41.1 sakhe dhanyāḥ kecit truṭitabhavabandhavyatikarā vanānte cittāntarviṣam aviṣayāśītviṣagatāḥ /
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 16.2 yugadharmavyatikaraṃ prāptaṃ bhuvi yuge yuge //
BhāgPur, 1, 7, 32.1 prajopadravam ālakṣya lokavyatikaraṃ ca tam /
BhāgPur, 2, 5, 22.1 kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ /
BhāgPur, 3, 9, 1.3 nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi //
BhāgPur, 3, 9, 27.2 viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā //
BhāgPur, 3, 10, 11.2 guṇavyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ /
BhāgPur, 3, 15, 2.2 nyavedayan viśvasṛje dhvāntavyatikaraṃ diśām //
BhāgPur, 3, 32, 14.2 jāte guṇavyatikare yathāpūrvaṃ prajāyate //
BhāgPur, 3, 32, 15.2 niṣevya punar āyānti guṇavyatikare sati //
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
BhāgPur, 4, 22, 36.1 pare 'vare ca ye bhāvā guṇavyatikarādanu /
BhāgPur, 11, 10, 34.2 iti māṃ bahudhā prāhur guṇavyatikare sati //
Bhāratamañjarī
BhāMañj, 1, 1053.2 vyāvalgatkuṇḍalasteṣāṃ ko 'pi vyatikaro 'bhavat //
BhāMañj, 6, 435.1 ghore vyatikare tasminbhagne subhaṭamaṇḍale /
BhāMañj, 8, 118.2 babhūva pāṇḍave sainye ghoro vyatikaro navaḥ //
BhāMañj, 9, 52.1 ghore raṇavyatikare teṣāṃ nibiḍapātinām /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 20.2 karṇāṭāndhravyatikaravaśāt karbure gītibhede muhyantīnāṃ madanakaluṣaṃ maugdhyam āsvādayethāḥ //
Hitopadeśa
Hitop, 4, 6.12 yato dṛṣṭavyatikaro 'ham atra /
Mukundamālā
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 9.3 balavadviśeṣaśāstravyatikarajātaṃ vihāya karmaikam //
Narmamālā
KṣNarm, 3, 89.2 palāyanavyatikaraḥ ko 'pi jāto gṛhe gṛhe //
Śukasaptati
Śusa, 28, 2.4 īdṛśaṃ vyatikaraṃ janācchrutvā tatpatistatrāvalokanāya svayaṃ gataḥ /
Haribhaktivilāsa
HBhVil, 1, 108.3 siddhānte punar eka eva bhagavān viṣṇuḥ samastāgamavyāpāreṣu vivecanavyatikaraṃ nīteṣu niścīyate //
Haṃsadūta
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Haṃsadūta, 1, 93.1 viśīrṇāṅgīm antarvraṇaviluṭhanād utkalikayā parītāṃ bhūyasyā satatam aparāgavyatikarām /
Kokilasaṃdeśa
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
Sātvatatantra
SātT, 4, 49.1 sarvabhaktivyatikaraḥ svaguror vāganādaraḥ /